शरीरं सुरुपं तथा वा कलत्रंयशश्चारू चित्रं धनं मेरुतुल्यम् ।मनश्चेन्न लग्नं गुरोरंघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥१॥Shareeram Suroopam Thatha Vaa Kalatram,Yasascharu Chitram Dhanam Meru Tulyam,Manasche Na Lagnam Guro Ranghri Padme,Tatah Kim, Tatah Kim, Tatah Kim, Tatah KimHindi Translation:- यदि शरीर सुंदर हो, पत्नी भी सुंदर हो और...
Read More...Popular Posts
-
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥ Aadi-Deva Namastubhyam Prasiida Mama Bhaaska...
-
॥ अथ यजुर्वेदः ॥ अध्याय 40 यजुर्वेदः-संहिता | अध्याय 40, मंत्र 1 ईशा वास्यम् इदम् ̐ सर्वं यत् किं च जगत्यां जग...
-
॥ अथ यजुर्वेदः ॥ अध्याय 3 यजुर्वेदः-संहिता | अध्याय 3, मंत्र 1 समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आस्म...
-
॥ अथ यजुर्वेदः ॥ अध्याय 1 यजुर्वेदः-संहिता | अध्याय 1, मंत्र 1 इषे त्वा ऊर्जे त्वा । वायव स्थ । देवो वः ...
-
॥ अथ यजुर्वेदः ॥ अध्याय 31 यजुर्वेदः-संहिता | अध्याय 31, मंत्र 1 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । ...
-
॥ अथ यजुर्वेदः ॥ अध्याय 32 यजुर्वेदः-संहिता | अध्याय 32, मंत्र 1 तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् ...
-
॥ अथ यजुर्वेदः ॥ अध्याय 16 यजुर्वेदः-संहिता | अध्याय 16, मंत्र 1 नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः । ...
-
॥ अथ यजुर्वेदः ॥ अध्याय 36 यजुर्वेदः-संहिता | अध्याय 36, मंत्र 1 ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्...
-
॥ अथ यजुर्वेदः ॥ अध्याय 26 यजुर्वेदः-संहिता | अध्याय 26, मंत्र 1 अग्निश् च पृथिवी च संनते ते मे सं नमताम् अ...
-
॥ अथ ऋग्वेद: ॥ (ऋग्वेद-संहिता | दशम मण्डल, सुक्त १) ________________________________ अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्...
Labels
- Download Ebooks ( Veda Puran And Other Ebooks )
- Geeta Saar
- Guru Mantra
- Morning Mantras
- Rigved
- sri Suryadev
- अथर्ववेद
- आर्य समाज एवं नास्तिको को जवाब
- आर्य समाज मत खण्डन
- उपनिषद्
- ऋग्वेद
- चाणक्य नीति : Chanakya Neeti
- चुतियार्थ प्रकाश
- दयानंद
- दयानंद का कच्चा चिट्ठा
- दयानंदभाष्य खंडनम्
- दयानन्द कृत वेदभाष्यों की समीक्षा
- मनुस्मृति
- यजुर्वेद
- शतपथ ब्राह्मण
- श्रीमद्भगवद्गीता
- श्रीरामचरितमानस
- सत्यानाश प्रकाश
- सत्यार्थ प्रकाश का कच्चा चिठा
- सामवेद संहिता
- स्वामी विवेकानंद