HinduMantavya
Loading...

यजुर्वेद- अध्याय 1, (Yajurved Adhyay 1)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 1

 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 1
इषे त्वा ऊर्जे त्वा ।
 वायव स्थ ।
 देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशम्̐सो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः ।
 यजमानस्य पशून् पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 2
वसोः पवित्रम् असि ।
 द्यौर् असि पृथिव्यसि ।
 मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृम्̐हस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 3
वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् ।
 देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा ।
 काम् अधुक्षः ॥


यजुर्वेदः-संहिता | अध्याय 1, मंत्र 4
सा विश्वायुः ।
 सा विश्वकर्मा ।
 सा विश्वधायाः ।
 इन्द्रस्य त्वा भागम्̐ सोमेना तनच्मि ।
 विष्णो हव्यम्̐ रक्ष ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 5
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
 इदम् अहम् अनृतात् सत्यम् उपैमि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 6
कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति ।
 कर्मणे वां वेषाय वाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 7
प्रत्युष्टम्̐ रक्षः प्रत्युष्टा अरातयः ।
 निष्टप्तम्̐ रक्षो निष्टप्ता ऽ अरातयः ।
 उर्व् अन्तरिक्षम् अन्व् एमि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 8
धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।
 देवानाम् असि वह्नितमम्̐ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 9
अह्रुतम् असि हविर्धानं दृम्̐हस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् ।
 विष्णुस् त्वा क्रमताम् ।
 उरु वाताय ।
 अपहतम्̐ रक्षः ।
 यच्छन्तां पञ्च ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 अग्नये जुष्टं गृह्णामि ।
 अग्नीषोमाभ्यां जुष्टं गृह्णामि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 11
भूताय त्वा नारातये ।
 स्वर् अभिवि ख्येषम् ।
 दृम्̐हन्तां दुर्याः पृथिव्याम् ।
 उर्व् अन्तरिक्षम् अन्व् एमि ।
 पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यम्̐ रक्ष ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 12
पवित्रे स्थो वैष्णव्यौ ।
 सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेन पवित्रेण सूर्यस्य रश्मिभिः ।
 देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिम्̐ सुधातुं यज्ञपतिं देवयुवम् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 13
युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये ।
 प्रोक्षिता स्थ ।
 अग्नये त्वा जुष्टं प्रोक्षामि ।
 अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ।
 दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 14
शर्मासि ।
 अवधूतम्̐ रक्षोऽवधूता ऽ अरातयः ।
 ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
 अद्रिर् असि वानस्पत्यः ।
 ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 15
अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि ।
 बृहद्ग्रावासि वानस्पत्यः ।
 सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व ।
 हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 16
कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयम्̐ संघातम्̐-संघातं जेष्म ।
 वर्षवृद्धम् असि ।
 प्रति त्वा वर्षवृद्धं वेत्तु ।
 परापूतम्̐ रक्षः परापूता अरातयः ।
 ऽअपहतम्̐ रक्षः ।
 वायुर् वो वि विनक्तु ।
 देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 17
धृष्टिर् असि ।
 अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादम्̐ सेध ।
 आ देवयजं वह ।
 ध्रुवम् असि पृथिवीं दृम्̐ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 18
अग्ने ब्रह्म गृभ्णीष्व ।
 धरुणम् अस्य् अन्तरिक्षं दृम्̐ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
 धर्त्रम् असि दिवं दृम्̐ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
 विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि ।
 चित स्थोर्ध्वचितः ।
 भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 19
शर्मासि ।
 अवधूतम्̐ रक्षोऽवधूता ऽ अरातयः ।
 ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
 धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु ।
 दिव स्कम्भनीर् असि ।
 धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 20
धान्यम् असि धिनुहि देवान् ।
 प्राणाय त्वा ।
 उदानाय त्वा ।
 व्यानाय त्वा ।
 दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ।
 चक्षुषे त्वा ।
 महीनां पयोऽसि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 21
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 सं वपामि ।
 सम् आपऽóषधीभिः सम् ओषधयो रसेन ।
 सम्̐ रेवतीर् जगतीभिः पृच्यन्ताम्̐ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 22
जनयत्यै त्वा सं यौमि ।
 इदम् अग्नेः ।
 इदम् अग्नीषोमयोः ।
 इषे त्वा ।
 घर्मोऽसि विश्वायुः ।
 उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
 अग्निष्टे त्वचं मा हिम्̐सीत् ।
 देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 23
मा भेर् मा संविक्थाः ।
 ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् ।
 त्रिताय त्वा ।
 द्विताय त्वा ।
 एकताय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 24
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 आ ददे ऽध्वरकृतं देवेभ्यः ।
 ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 25
पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिम्̐सिषम् ।
 व्रजं गच्छ गोष्ठानम् ।
 वर्षतु ते द्यौः ।
 बधान देव सवितः परमस्यां पृथिव्याम्̐ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 26
अपाररुं पृथिव्यै देवयजनाद् वध्यासम् ।
 व्रजं गच्छ गोष्ठानम् ।
 वर्षतु ते द्यौः ।
 बधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
 अररो दिवं मा पप्तः ।
 द्रप्सस् ते द्यां मा स्कन् ।
 व्रजं गच्छ गोष्ठानम् ।
 वर्षतु ते द्यौः ।
 बधान देव सवितः परमस्यां पृथिव्याम्̐ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 27
गायत्रेण त्वा छन्दसा परि गृह्णामि ।
 त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि ।
 जागतेन त्वा छन्दसा परि गृह्णामि ।
 सुक्ष्मा चासि शिवा चासि ।
 स्योना चासि सुषदा चासि ।
 ऊर्जस्वती चासि पयस्वती च ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 28
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् ।
 याम् ऐरयम्̐श् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते ।
 प्रोक्षणीर् आ सादय ।
 द्विषतो वधोऽ सि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 29
प्रत्युष्टम्̐ रक्षः प्रत्युष्टा ऽअरातयः ।
 निष्टप्तम्̐ रक्षो निष्टप्ता ऽ अरातयः ।
 अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि ।
 प्रत्युष्टम्̐ रक्षः प्रत्युष्टाऽ अरातयः ।
 निष्टप्तम्̐ रक्षो निष्टप्ताऽ अरातयः ।
 अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 30
अदित्यै रास्नासि ।
 विष्णोर् वेष्यो सि ।
 ऊर्जे त्वा ।
 ऽअदब्धेन त्वा चक्षुषाव पश्यामि ।
 अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे ॥
 
यजुर्वेदः-संहिता | अध्याय 1, मंत्र 31
सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
 सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
 तेजो ऽसि शुक्रम् अस्य् अमृतम् असि ।
 धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि ॥
 

॥इति यजुर्वेदः प्रथमोऽध्यायः ॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *