HinduMantavya
Loading...

यजुर्वेद- अध्याय 40, (yajurved Adhyay 40)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 40

 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 1
ईशा वास्यम् इदम्̐ सर्वं यत् किं च जगत्यां जगत् ।
 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 2
कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतम्̐ समाः ।
 एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 3
असुर्या नाम ते लोका ऽअन्धेन तमसावृताः ।
 ताम्̐स् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 4
अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।
 तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 5
तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।
 तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 6
यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति ।
 सर्वभूतेषु चात्मानं ततो न वि चिकित्सति ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 7
यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।
 तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 8
स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरम्̐ शुद्धम् अपापविद्धम् ।
 कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 9
अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते ।
 ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याम्̐ रताः ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 10
अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् ।
 इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 11
संभूतिं च विनाशं च यस् तद् वेदोभयम्̐ सह ।
 विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 12
अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते ।
 ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाम्̐ रताः ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 13
अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः ।
 इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 14
विद्यां चाविद्यां च यस् तद् वेदोभयम्̐ सह ।
 अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 15
वायुर् अनिलम् अमृतम् अथेदं भस्मान्तम्̐ शरीरम् ।
 ओ3म् क्रतो स्मर क्लिबे स्मर कृतम्̐ स्मर ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 16
अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
 युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 40, मंत्र 17
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
 यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् ।
 ॐ खं ब्रह्म ॥
 

॥इति यजुर्वेदः चत्वारिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

1 comments

  1. संस्कृत श्लोक का हिंदी में अनुवाद करें, यह सभी के लिए आसान हो सकता है

    ReplyDelete

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *