HinduMantavya
Loading...

यजुर्वेद- अध्याय 22, (yajurved Adhyay 22)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥ 

अध्याय 22

 

यजुर्वेदः-संहिता | अध्याय 22, मंत्र 1
तेजोऽसि शुक्रम् अमृतम् आयुष्पा ऽ आयुर् मे पाहि ।
 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 आ ददे ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 2
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व ऽ आयुषि विदथेषु कव्या ।
 सा नो ऽ अस्मिन्त् सुत ऽ आ बभूव ऽ ऋतस्य सामन्त् सरमारपन्ती ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 3
अभिधा ऽ असि भुवनम् असि यन्तासि धर्ता ।
 स त्वम् अग्निं वैश्वानरम्̐ सप्रथसं गच्छ स्वाहाकृतः ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 4
स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्न् अश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम् ।
 तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 5
प्रजापतये त्वा जुष्टं प्रोक्षामि ।
 इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि ।
 वायवे त्वा जुष्टं प्रोक्षामि ।
 विश्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि ।
 सर्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि ।
 यो ऽ अर्वन्तं जिघाम्̐सति तम् अभ्य् अमीति वरुणः परो मर्तः परः श्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 6
अग्नये स्वाहा ।
 सोमाय स्वाहा ।
 अपां मोदाय स्वाहा ।
 सवित्रे स्वाहा ।
 वायवे स्वाहा ।
 विष्णवे स्वाहा ।
 इन्द्राय स्वाहा ।
 बृहस्पतये स्वाहा ।
 मित्राय स्वाहा ।
 वरुणाय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 7
हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहावक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा संदिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विजृम्भमाणाय स्वाहा विचृताय स्वाहा सम्̐हानाय स्वाहोपस्थिताय स्वाहाऽयनाय स्वाहा प्रायणाय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 8
यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहा निषणाय स्वाहोत्थिताय स्वाहा जवाय स्वाहा बलाय स्वाहा विवर्तमानाय स्वाहा विवृत्ताय स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहेक्षमाणाय स्वाहेक्षिताय स्वाहा वीक्षिताय स्वाहा निमेषाय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मूत्रं करोति तस्मै स्वाहा कुर्वते स्वाहा कृताय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 9
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
 धियो यो नः प्रचोदयत् ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 10
हिरण्यपाणिमूतये सवितारम् उप ह्वये ।
 स चेत्ता देवता पदम् ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 11
देवस्य चेततो महीं प्र सवितुर् हवामहे ।
 सुमतिम्̐ सत्यराधसम् ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 12
सुष्टुतिम्̐ सुमतीवृधो रातिम्̐ सवितुर् ईमहे ।
 प्र देवाय मतीविदे ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 13
रातिम्̐ सत्पतिं महे सवितारम् उप ह्वये ।
 आसवं देववीतये ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 14
देवस्य सवितुर् मतिम् आसवं विश्वदेव्यम् ।
 धिया भगं मनामहे ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 15
अग्निम्̐ स्तोमेन बोधय समिधानो ऽ अमर्त्यम् ।
 हव्या देवेषु नो दधत् ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 16
स हव्यवाड् अमर्त्य ऽ उशिग् दूतश् चनोहितः ।
 अग्निर् धिया सम् ऋण्वति ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 17
अग्निं दूतं पुरो दधे हव्यवाहम् उप ब्रुवे ।
 देवाम्̐ऽ आ सादयाद् इह ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 18
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
 गोजीरया रम्̐हमाणः पुरन्ध्या ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 19
विभूर् मात्रा प्रभूः पित्राश्वो ऽसि हयो ऽस्य् अत्यो ऽसि मयो ऽस्य् अर्वासि सप्तिर् असि वाज्य् असि वृषासि नृमणा ऽ असि ।
 ययुर् नामासि शिशुर् नामास्य् आदित्यानां पत्वान्व् इहि ।
 देवा ऽ आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितम्̐ रक्षत् ।
 इह रन्तिः ।
 इह रमताम् ।
 इह धृतिः ।
 इह स्वधृतिः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 20
काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा स्वाहाधिम् आधीताय स्वाहा मनः प्रजापतये स्वाहाचित्तं विज्ञातायादित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 21
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
 विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 22
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आ राष्ट्रे राजन्यः शूर ऽ इषव्यो ऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर् वोढानड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो न ऽ ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 23
प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 24
प्राच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहावाच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 25
अद्भ्यः स्वाहा वार्भ्यः स्वाहोदकाय स्वाहा तिष्ठन्तीभ्यः स्वाहा स्रवन्तीभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा कूप्याभ्यः स्वाहा सूद्याभ्यः स्वाहा धार्याभ्यः स्वाहार्णवाय स्वाहा समुद्राय स्वाहा सरिराय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 26
वाताय स्वाहा धूमाय स्वाहाभ्राय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहाववर्षते स्वाहोग्रं वर्षते स्वाहा शीघ्रं वर्षते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा नीहाराय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 27
अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाशाभ्यः स्वाहोर्व्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 28
नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऽ ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्याम्̐ स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 29
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा चराचरेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 30
असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा सम्̐सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 31
मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहाम्̐हसस्पतये स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 32
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा स्वः स्वाहा मूर्ध्ने स्वाहा व्यश्नुविने स्वाहान्त्याय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 33
आयुर् यज्ञेन कल्पताम्̐ स्वाहा प्राणो यज्ञेन कल्पताम्̐ स्वाहापानो यज्ञेन कल्पताम्̐ स्वाहा व्यानो यज्ञेन कल्पताम्̐ स्वाहोदानो यज्ञेन कल्पताम्̐ स्वाहा समानो यज्ञेन कल्पताम्̐ स्वाहा चक्षुर् यज्ञेन कल्पताम्̐ स्वाहा श्रोत्रं यज्ञेन कल्पताम्̐ स्वाहा वाग् यज्ञेन कल्पताम्̐ स्वाहा मनो यज्ञेन कल्पताम्̐ स्वाहात्मा यज्ञेन कल्पताम्̐ स्वाहा ब्रह्मा यज्ञेन कल्पताम्̐ स्वाहा ज्योतिर् यज्ञेन कल्पताम्̐ स्वाहा स्वर् यज्ञेन कल्पताम्̐ स्वाहा पृष्ठं यज्ञेन कल्पताम्̐ स्वाहा यज्ञो यज्ञेन कल्पताम्̐ स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 22, मंत्र 34
एकस्मै स्वाहा द्वाभ्याम्̐ स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा ॥
 

॥इति यजुर्वेदः द्वाविंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *