HinduMantavya
Loading...

यजुर्वेद- अध्याय 35, (yajurved Adhyay 35)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 35

 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 1
अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः ।
 अस्य लोकः सुतावतः ।
 द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 2
सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु ।
 तस्मै युज्यन्ताम् उस्रियाः ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 3
वायुः पुनातु ।
 सविता पुनातु ।
 अग्नेर् भ्राजसा ।
 सूर्यस्य वर्चसा ।
 वि मुच्यन्ताम् उस्रियाः ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 4
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
 गोभाजऽइत् किलासथ यत् सनवथ पूरुषम् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 5
सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु ।
 तस्मै पृथिवि शं भव ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 6
प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ ।
 अप नः शोशुचद् अघम् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 7
परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् ।
 चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाम्̐ रीरिषो मोत वीरान् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 8
शं वातः शम्̐ हि ते घृणिः शं ते भवन्त्व् इष्टकाः ।
 शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 9
कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः ।
 अन्तरिक्षम्̐ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 10
अश्मन्वती रीयते सम्̐ रभध्वम् उत् तिष्ठत प्र तरता सखायः ।
 अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 11
अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः ।
 अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्यम्̐ सुव ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 12
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 13
अनड्वाहम् आ रभामहे सौरभेयम्̐ स्वस्तये ।
 स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 14
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
 देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 15
इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् ।
 शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 16
अग्न ऽ आयूम्̐षि पवस ऽ आ सुवोर्जम् इषं च नः ।
 आरे बाधस्व दुच्छुनाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 17
आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि ।
 घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 18
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।
 देवेष्व् अक्रत श्रवः क ऽ इमाम्̐२ऽ आ दधर्षति ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 19
क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
 इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 20
वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके ।
 मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ताम्̐ स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 21
स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
 यच्छा नः शर्म सप्रथाः ।
 अप नः शोशुचद् अघम् ॥
 
यजुर्वेदः-संहिता | अध्याय 35, मंत्र 22
अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः ।
 असौ स्वर्गाय लोकाय स्वाहा ॥
 

॥इति यजुर्वेदः पञ्चत्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *