HinduMantavya
Loading...

यजुर्वेद- अध्याय 37, (yajurved Adhyay 37)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 37

 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 आ ददे नारिर् असि ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 2
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
 वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 3
देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 4
देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 5
इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 6
इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 7
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
 अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 8
मखस्य शिरो ऽसि ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ।
 मखस्य शिरो ऽसि ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ।
 मखस्य शिरो ऽसि ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 9
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ।
 अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ।
 अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 10
ऋजवे त्वा ।
 साधवे त्वा ।
 सुक्षित्यै त्वा ।
 मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 11
यमाय त्वा ।
 मखाय त्वा ।
 सूर्यस्य त्वा तपसे ।
 देवस् त्वा सविता मध्वानक्तु ।
 पृथिव्याः सम्̐स्पृशस् पाहि ।
 अर्चिर् असि शोचिर् असि तपो ऽसि ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 12
अनाधृष्टा पुरस्ताद् अग्नेर् आधिपत्य ऽ आयुर् मे दाः ।
 पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजां मे दाः ।
 सुषदा पश्चाद् देवस्य सवितुर् आधिपत्ये चक्षुर् मे दाः ।
 आस्रुतिर् उत्तरतो धातुर् आधिपत्ये रायस्पोषं मे दाः ।
 विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये ऽ ओजो मे दाः ।
 विश्वाभ्यो मा नाष्ट्राभ्यस् पाहि ।
 मनोर् अश्वासि ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 13
स्वाहा मरुद्भिः परि श्रीयस्व ।
 दिवः सम्̐स्पृशस् पाहि ।
 मधु मधु मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 14
गर्भो देवानां पिता मतीनां पतिः प्रजानाम् ।
 सं देवो देवेन सवित्रा गत सम्̐ सूर्येण रोचते ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 15
सम् अग्निर् अग्निना गत सं दैवेन सवित्रा सम्̐ सूर्येणारोचिष्ट ।
 स्वाहा सम् अग्निस् तपसा गत सं दैव्येन सवित्रा सम्̐ सूर्येणारूरुचत ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 16
धर्ता दिवो वि भाति तपसस् पृथिव्यां धर्ता देवो देवानाम् अमर्त्यस् तपोजाः ।
 वाचम् अस्मे नि यच्छ देवायुवम् ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 17
अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
 स सध्रीचीः स विषूचीर् वसान ऽ आ वरीवर्त्ति भुवनेष्व् अन्तः ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 18
विश्वासां भुवां पते विश्वस्य मनसस् पते विश्वस्य वचसस् पते सर्वस्य वचसस् पते ।
 देवश्रुत् त्वं देव घर्म देवो देवान् पाहि ।
 अत्र प्रावीर् अनु वां देववीतये ।
 मधु माध्वीभ्यां मधु माधूचीभ्याम् ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 19
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
 ऊर्ध्वो ऽ अध्वरं दिवि देवेषु धेहि ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 20
पिता नो ऽसि पिता नो बोधि नमस् ते ऽ अस्तु मा मा हिम्̐सीः ।
 त्वष्टृमन्तस् त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजाम् अस्मासु धेह्य् अरिष्टाहम्̐ सहपत्या भूयासम् ॥
 
यजुर्वेदः-संहिता | अध्याय 37, मंत्र 21
अहः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ।
 रात्रिः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ॥

॥इति यजुर्वेदः सप्तत्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *