HinduMantavya
Loading...

ऋग्वेद- अष्टम मण्डल (Rigved Mandal 8)

Google+ Whatsapp

॥ अथ ऋग्वेद: ॥

 
 
(ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १) ________________________________
 
 मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
 इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
 अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
 विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
 यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
 अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
 वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् ।
 उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
 महे चन त्वामद्रिवः परा शुल्काय देयाम् ।
 न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥५॥

 वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
 माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥६॥
 क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
 अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः ॥७॥
 प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः ।
 याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥८॥
 ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
 अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥९॥
 आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् ।
 इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम् ॥१०॥
 यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना ।
 वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥११॥
 य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
 संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥१२॥
 मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
 वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१३॥
 अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
 सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥१४॥
 यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः ।
 तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥१५॥
 आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।
 उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥१६॥
 सोता हि सोममद्रिभिरेमेनमप्सु धावत ।
 गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥१७॥
 अध ज्मो अध वा दिवो बृहतो रोचनादधि ।
 अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥१८॥
 इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
 शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥१९॥
 मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।
 भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥२०॥
 मदेनेषितं मदमुग्रमुग्रेण शवसा ।
 विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥२१॥
 शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
 स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥२२॥
 एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
 सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥२३॥
 आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
 ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥२४॥
 आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
 शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥२५॥
 पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।
 परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥२६॥
 य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः ।
 गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥२७॥
 त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।
 त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥२८॥
 मम त्वा सूर उदिते मम मध्यंदिने दिवः ।
 मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥२९॥
 स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् ।
 निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥३०॥
 आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् ।
 उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥३१॥
 य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
 एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥३२॥
 अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः ।
 अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥३३॥
 अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
 शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥३४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २) ________________________________
 इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
 अनाभयिन्ररिमा ते ॥१॥
 नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
 अश्वो न निक्तो नदीषु ॥२॥
 तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
 इन्द्र त्वास्मिन्सधमादे ॥३॥
 इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः ।
 अन्तर्देवान्मर्त्याँश्च ॥४॥
 न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् ।
 अपस्पृण्वते सुहार्दम् ॥५॥
 गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते ।
 अभित्सरन्ति धेनुभिः ॥६॥
 त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
 स्वे क्षये सुतपाव्नः ॥७॥
 त्रयः कोशासः श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः ।
 समाने अधि भार्मन् ॥८॥
 शुचिरसि पुरुनिःष्ठाः क्षीरैर्मध्यत आशीर्तः ।
 दध्ना मन्दिष्ठः शूरस्य ॥९॥
 इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः ।
 शुक्रा आशिरं याचन्ते ॥१०॥
 ताँ आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि ।
 रेवन्तं हि त्वा शृणोमि ॥११॥
 हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
 ऊधर्न नग्ना जरन्ते ॥१२॥
 रेवाँ इद्रेवतः स्तोता स्यात्त्वावतो मघोनः ।
 प्रेदु हरिवः श्रुतस्य ॥१३॥
 उक्थं चन शस्यमानमगोररिरा चिकेत ।
 न गायत्रं गीयमानम् ॥१४॥
 मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
 शिक्षा शचीवः शचीभिः ॥१५॥
 वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
 कण्वा उक्थेभिर्जरन्ते ॥१६॥
 न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
 तवेदु स्तोमं चिकेत ॥१७॥
 इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
 यन्ति प्रमादमतन्द्राः ॥१८॥
 ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् ।
 महाँ इव युवजानिः ॥१९॥
 मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत् ।
 अश्रीर इव जामाता ॥२०॥
 विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् ।
 त्रिषु जातस्य मनांसि ॥२१॥
 आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् ।
 यशस्तरं शतमूतेः ॥२२॥
 ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय ।
 भरा पिबन्नर्याय ॥२३॥
 यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः ।
 वाजं स्तोतृभ्यो गोमन्तम् ॥२४॥
 पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
 सोमं वीराय शूराय ॥२५॥
 पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
 नि यमते शतमूतिः ॥२६॥
 एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
 गीर्भिः श्रुतं गिर्वणसम् ॥२७॥
 स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
 शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥२८॥
 स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय ।
 इन्द्र कारिणं वृधन्तः ॥२९॥
 गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि ।
 सत्रा दधिरे शवांसि ॥३०॥
 एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः ।
 सनादमृक्तो दयते ॥३१॥
 हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
 महान्महीभिः शचीभिः ॥३२॥
 यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च ।
 अनु घेन्मन्दी मघोनः ॥३३॥
 एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे ।
 वाजदावा मघोनाम् ॥३४॥
 प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति ।
 इनो वसु स हि वोळ्हा ॥३५॥
 सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः ।
 सत्योऽविता विधन्तम् ॥३६॥
 यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा ।
 यो भूत्सोमैः सत्यमद्वा ॥३७॥
 गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम् ।
 कण्वासो गात वाजिनम् ॥३८॥
 य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् ।
 ये अस्मिन्काममश्रियन् ॥३९॥
 इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् ।
 मेषो भूतोऽभि यन्नयः ॥४०॥
 शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् ।
 अष्टा परः सहस्रा ॥४१॥
 उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
 जनित्वनाय मामहे ॥४२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३) ________________________________
 पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
 आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः ॥१॥
 भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये ।
 अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥२॥
 इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
 पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥३॥
 अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
 सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥४॥
 इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
 इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥५॥
 इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
 इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥६॥
 अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
 समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥७॥
 अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
 अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥८॥
 तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
 येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥९॥
 येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
 सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥१०॥
 शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।
 शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥११॥
 शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।
 शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥१२॥
 कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
 नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१३॥
 कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
 कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥१४॥
 उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते ।
 सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१५॥
 कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
 इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१६॥
 युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
 अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥१७॥
 इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।
 स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥१८॥
 निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
 निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥१९॥
 निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।
 निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥२०॥
 यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।
 विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥२१॥
 रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
 अदाद्रायो विबोधनम् ॥२२॥
 यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
 अस्तं वयो न तुग्र्यम् ॥२३॥
 आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।
 तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥२४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४) ________________________________
 यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
 सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
 यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
 कण्वासस्त्वा ब्रह्मभिः स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥२॥
 यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
 आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥३॥
 मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
 आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥४॥
 प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा ।
 विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥५॥
 सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम् ।
 पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः ॥६॥
 मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
 महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥७॥
 सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
 मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥८॥
 अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा ।
 श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥९॥
 ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु ।
 निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥१०॥
 अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति ।
 उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥११॥
 स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि ।
 इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥१२॥
 रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन ।
 अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥१३॥
 उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः ।
 अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥१४॥
 प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
 स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥१५॥
 सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन ।
 त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥१६॥
 वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे ।
 न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥१७॥
 परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य ।
 अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥१८॥
 स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
 राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥१९॥
 धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः ।
 षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥२०॥
 वृक्षाश्चिन्मे अभिपित्वे अरारणुः ।
 गां भजन्त मेहनाश्वं भजन्त मेहना ॥२१॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५) ________________________________
 दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।
 वि भानुं विश्वधातनत् ॥१॥
 नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।
 सचेथे अश्विनोषसम् ॥२॥
 युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
 वाचं दूतो यथोहिषे ॥३॥
 पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
 स्तुषे कण्वासो अश्विना ॥४॥
 मंहिष्ठा वाजसातमेषयन्ता शुभस्पती ।
 गन्तारा दाशुषो गृहम् ॥५॥
 ता सुदेवाय दाशुषे सुमेधामवितारिणीम् ।
 घृतैर्गव्यूतिमुक्षतम् ॥६॥
 आ नः स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।
 यातमश्वेभिरश्विना ॥७॥
 येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।
 त्रीँरक्तून्परिदीयथः ॥८॥
 उत नो गोमतीरिष उत सातीरहर्विदा ।
 वि पथः सातये सितम् ॥९॥
 आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् ।
 वोळ्हमश्वावतीरिषः ॥१०॥
 वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
 पिबतं सोम्यं मधु ॥११॥
 अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।
 छर्दिर्यन्तमदाभ्यम् ॥१२॥
 नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् ।
 मो ष्वन्याँ उपारतम् ॥१३॥
 अस्य पिबतमश्विना युवं मदस्य चारुणः ।
 मध्वो रातस्य धिष्ण्या ॥१४॥
 अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
 पुरुक्षुं विश्वधायसम् ॥१५॥
 पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
 वाघद्भिरश्विना गतम् ॥१६॥
 जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः ।
 युवां हवन्ते अश्विना ॥१७॥
 अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः ।
 युवाभ्यां भूत्वश्विना ॥१८॥
 यो ह वां मधुनो दृतिराहितो रथचर्षणे ।
 ततः पिबतमश्विना ॥१९॥
 तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
 वहतं पीवरीरिषः ॥२०॥
 उत नो दिव्या इष उत सिन्धूँरहर्विदा ।
 अप द्वारेव वर्षथः ॥२१॥
 कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।
 यद्वां रथो विभिष्पतात् ॥२२॥
 युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
 शश्वदूतीर्दशस्यथः ॥२३॥
 ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।
 यद्वां वृषण्वसू हुवे ॥२४॥
 यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् ।
 अत्रिं शिञ्जारमश्विना ॥२५॥
 यथोत कृत्व्ये धनेंऽशुं गोष्वगस्त्यम् ।
 यथा वाजेषु सोभरिम् ॥२६॥
 एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।
 गृणन्तः सुम्नमीमहे ॥२७॥
 रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना ।
 आ हि स्थाथो दिविस्पृशम् ॥२८॥
 हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।
 उभा चक्रा हिरण्यया ॥२९॥
 तेन नो वाजिनीवसू परावतश्चिदा गतम् ।
 उपेमां सुष्टुतिं मम ॥३०॥
 आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना ।
 इषो दासीरमर्त्या ॥३१॥
 आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।
 पुरुश्चन्द्रा नासत्या ॥३२॥
 एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
 अच्छा स्वध्वरं जनम् ॥३३॥
 रथं वामनुगायसं य इषा वर्तते सह ।
 न चक्रमभि बाधते ॥३४॥
 हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।
 धीजवना नासत्या ॥३५॥
 युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
 ता नः पृङ्क्तमिषा रयिम् ॥३६॥
 ता मे अश्विना सनीनां विद्यातं नवानाम् ।
 यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥३७॥
 यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
 अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥३८॥
 माकिरेना पथा गाद्येनेमे यन्ति चेदयः ।
 अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥३९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६) ________________________________
 महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
 स्तोमैर्वत्सस्य वावृधे ॥१॥
 प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
 विप्रा ऋतस्य वाहसा ॥२॥
 कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
 जामि ब्रुवत आयुधम् ॥३॥
 समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
 समुद्रायेव सिन्धवः ॥४॥
 ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
 इन्द्रश्चर्मेव रोदसी ॥५॥
 वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
 शिरो बिभेद वृष्णिना ॥६॥
 इमा अभि प्र णोनुमो विपामग्रेषु धीतयः ।
 अग्नेः शोचिर्न दिद्युतः ॥७॥
 गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।
 कण्वा ऋतस्य धारया ॥८॥
 प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।
 प्र ब्रह्म पूर्वचित्तये ॥९॥
 अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
 अहं सूर्य इवाजनि ॥१०॥
 अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
 येनेन्द्रः शुष्ममिद्दधे ॥११॥
 ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः ।
 ममेद्वर्धस्व सुष्टुतः ॥१२॥
 यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।
 अपः समुद्रमैरयत् ॥१३॥
 नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
 वृषा ह्युग्र शृण्विषे ॥१४॥
 न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।
 न विव्यचन्त भूमयः ॥१५॥
 यस्त इन्द्र महीरपः स्तभूयमान आशयत् ।
 नि तं पद्यासु शिश्नथः ॥१६॥
 य इमे रोदसी मही समीची समजग्रभीत् ।
 तमोभिरिन्द्र तं गुहः ॥१७॥
 य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।
 ममेदुग्र श्रुधी हवम् ॥१८॥
 इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
 एनामृतस्य पिप्युषीः ॥१९॥
 या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।
 परि धर्मेव सूर्यम् ॥२०॥
 त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
 त्वां सुतास इन्दवः ॥२१॥
 तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।
 यज्ञो वितन्तसाय्यः ॥२२॥
 आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।
 उत प्रजां सुवीर्यम् ॥२३॥
 उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।
 अग्रे विक्षु प्रदीदयत् ॥२४॥
 अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
 यदिन्द्र मृळयासि नः ॥२५॥
 यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
 महाँ अपार ओजसा ॥२६॥
 तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।
 उरुज्रयसमिन्दुभिः ॥२७॥
 उपह्वरे गिरीणां संगथे च नदीनाम् ।
 धिया विप्रो अजायत ॥२८॥
 अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति ।
 यतो विपान एजति ॥२९॥
 आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।
 परो यदिध्यते दिवा ॥३०॥
 कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
 उतो शविष्ठ वृष्ण्यम् ॥३१॥
 इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।
 उत प्र वर्धया मतिम् ॥३२॥
 उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।
 विप्रा अतक्ष्म जीवसे ॥३३॥
 अभि कण्वा अनूषतापो न प्रवता यतीः ।
 इन्द्रं वनन्वती मतिः ॥३४॥
 इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।
 अनुत्तमन्युमजरम् ॥३५॥
 आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
 इममिन्द्र सुतं पिब ॥३६॥
 त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
 हवन्ते वाजसातये ॥३७॥
 अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।
 अनु सुवानास इन्दवः ॥३८॥
 मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
 मत्स्वा विवस्वतो मती ॥३९॥
 वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।
 वृत्रहा सोमपातमः ॥४०॥
 ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।
 इन्द्र चोष्कूयसे वसु ॥४१॥
 अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः ।
 शतं वहन्तु हरयः ॥४२॥
 इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।
 कण्वा उक्थेन वावृधुः ॥४३॥
 इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।
 इन्द्रं सनिष्युरूतये ॥४४॥
 अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
 सोमपेयाय वक्षतः ॥४५॥
 शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।
 राधांसि याद्वानाम् ॥४६॥
 त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।
 ददुष्पज्राय साम्ने ॥४७॥
 उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।
 श्रवसा याद्वं जनम् ॥४८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७) ________________________________
 प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् ।
 वि पर्वतेषु राजथ ॥१॥
 यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् ।
 नि पर्वता अहासत ॥२॥
 उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः ।
 धुक्षन्त पिप्युषीमिषम् ॥३॥
 वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् ।
 यद्यामं यान्ति वायुभिः ॥४॥
 नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
 महे शुष्माय येमिरे ॥५॥
 युष्माँ उ नक्तमूतये युष्मान्दिवा हवामहे ।
 युष्मान्प्रयत्यध्वरे ॥६॥
 उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।
 वाश्रा अधि ष्णुना दिवः ॥७॥
 सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
 ते भानुभिर्वि तस्थिरे ॥८॥
 इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।
 इमं मे वनता हवम् ॥९॥
 त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
 उत्सं कवन्धमुद्रिणम् ॥१०॥
 मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
 आ तू न उप गन्तन ॥११॥
 यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
 उत प्रचेतसो मदे ॥१२॥
 आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् ।
 इयर्ता मरुतो दिवः ॥१३॥
 अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् ।
 सुवानैर्मन्दध्व इन्दुभिः ॥१४॥
 एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।
 अदाभ्यस्य मन्मभिः ॥१५॥
 ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः ।
 उत्सं दुहन्तो अक्षितम् ॥१६॥
 उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।
 उत्स्तोमैः पृश्निमातरः ॥१७॥
 येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
 राये सु तस्य धीमहि ॥१८॥
 इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।
 वर्धान्काण्वस्य मन्मभिः ॥१९॥
 क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
 ब्रह्मा को वः सपर्यति ॥२०॥
 नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।
 शर्धाँ ऋतस्य जिन्वथ ॥२१॥
 समु त्ये महतीरपः सं क्षोणी समु सूर्यम् ।
 सं वज्रं पर्वशो दधुः ॥२२॥
 वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः ।
 चक्राणा वृष्णि पौंस्यम् ॥२३॥
 अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् ।
 अन्विन्द्रं वृत्रतूर्ये ॥२४॥
 विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।
 शुभ्रा व्यञ्जत श्रिये ॥२५॥
 उशना यत्परावत उक्ष्णो रन्ध्रमयातन ।
 द्यौर्न चक्रदद्भिया ॥२६॥
 आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।
 देवास उप गन्तन ॥२७॥
 यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।
 यान्ति शुभ्रा रिणन्नपः ॥२८॥
 सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।
 ययुर्निचक्रया नरः ॥२९॥
 कदा गच्छाथ मरुत इत्था विप्रं हवमानम् ।
 मार्डीकेभिर्नाधमानम् ॥३०॥
 कद्ध नूनं कधप्रियो यदिन्द्रमजहातन ।
 को वः सखित्व ओहते ॥३१॥
 सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।
 स्तुषे हिरण्यवाशीभिः ॥३२॥
 ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय ।
 ववृत्यां चित्रवाजान् ॥३३॥
 गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।
 पर्वताश्चिन्नि येमिरे ॥३४॥
 आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः ।
 धातारः स्तुवते वयः ॥३५॥
 अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा ।
 ते भानुभिर्वि तस्थिरे ॥३६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८) ________________________________
 आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।
 दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥१॥
 आ नूनं यातमश्विना रथेन सूर्यत्वचा ।
 भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥२॥
 आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।
 पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥३॥
 आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।
 पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥४॥
 आ नो यातमुपश्रुत्यश्विना सोमपीतये ।
 स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥५॥
 यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।
 आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥६॥
 दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा ।
 धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥७॥
 किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।
 पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥८॥
 आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।
 अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥९॥
 आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।
 विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥१०॥
 अतः सहस्रनिर्णिजा रथेना यातमश्विना ।
 वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥११॥
 पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
 स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥१२॥
 आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।
 कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥१३॥
 यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।
 अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥१४॥
 यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।
 तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥१५॥
 प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।
 यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥१६॥
 आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।
 कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥१७॥
 आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
 राजन्तावध्वराणामश्विना यामहूतिषु ॥१८॥
 आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् ।
 यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥१९॥
 याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।
 याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥२०॥
 याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।
 ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये ॥२१॥
 प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।
 पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥२२॥
 त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।
 कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥२३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९) ________________________________
 आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
 प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥१॥
 यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु ।
 नृम्णं तद्धत्तमश्विना ॥२॥
 ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
 एवेत्काण्वस्य बोधतम् ॥३॥
 अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
 अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
 यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
 तेन माविष्टमश्विना ॥५॥
 यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
 अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥६॥
 आ नूनमश्विनोर्ऋषिः स्तोमं चिकेत वामया ।
 आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥७॥
 आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
 आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥८॥
 यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
 यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥९॥
 यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
 पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥१०॥
 यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।
 वर्तिस्तोकाय तनयाय यातम् ॥११॥
 यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
 यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥१२॥
 यदद्याश्विनावहं हुवेय वाजसातये ।
 यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥१३॥
 आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
 इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥१४॥
 यन्नासत्या पराके अर्वाके अस्ति भेषजम् ।
 तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥१५॥
 अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
 व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१६॥
 प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
 प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥१७॥
 यदुषो यासि भानुना सं सूर्येण रोचसे ।
 आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥१८॥
 यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
 यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥१९॥
 प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
 प्र दक्षाय प्रचेतसा ॥२०॥
 यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।
 यद्वा सुम्नेभिरुक्थ्या ॥२१॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १०) ________________________________
 यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
 यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥१॥
 यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
 बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥२॥
 त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
 ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥३॥
 ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
 ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥४॥
 यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।
 यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥५॥
 यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
 यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ११) ________________________________
 त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
 त्वं यज्ञेष्वीड्यः ॥१॥
 त्वमसि प्रशस्यो विदथेषु सहन्त्य ।
 अग्ने रथीरध्वराणाम् ॥२॥
 स त्वमस्मदप द्विषो युयोधि जातवेदः ।
 अदेवीरग्ने अरातीः ॥३॥
 अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः ।
 नोप वेषि जातवेदः ॥४॥
 मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
 विप्रासो जातवेदसः ॥५॥
 विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।
 अग्निं गीर्भिर्हवामहे ॥६॥
 आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
 अग्ने त्वांकामया गिरा ॥७॥
 पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
 समत्सु त्वा हवामहे ॥८॥
 समत्स्वग्निमवसे वाजयन्तो हवामहे ।
 वाजेषु चित्रराधसम् ॥९॥
 प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
 स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १२) ________________________________
 य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
 येना हंसि न्यत्रिणं तमीमहे ॥१॥
 येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
 येना समुद्रमाविथा तमीमहे ॥२॥
 येन सिन्धुं महीरपो रथाँ इव प्रचोदयः ।
 पन्थामृतस्य यातवे तमीमहे ॥३॥
 इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।
 येना नु सद्य ओजसा ववक्षिथ ॥४॥
 इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
 इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥५॥
 यो नो देवः परावतः सखित्वनाय मामहे ।
 दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥६॥
 ववक्षुरस्य केतव उत वज्रो गभस्त्योः ।
 यत्सूर्यो न रोदसी अवर्धयत् ॥७॥
 यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः ।
 आदित्त इन्द्रियं महि प्र वावृधे ॥८॥
 इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।
 अग्निर्वनेव सासहिः प्र वावृधे ॥९॥
 इयं त ऋत्वियावती धीतिरेति नवीयसी ।
 सपर्यन्ती पुरुप्रिया मिमीत इत् ॥१०॥
 गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।
 स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥११॥
 सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
 प्राची वाशीव सुन्वते मिमीत इत् ॥१२॥
 यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः ।
 घृतं न पिप्य आसन्यृतस्य यत् ॥१३॥
 उत स्वराजे अदितिः स्तोममिन्द्राय जीजनत् ।
 पुरुप्रशस्तमूतय ऋतस्य यत् ॥१४॥
 अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।
 न देव विव्रता हरी ऋतस्य यत् ॥१५॥
 यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
 यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१६॥
 यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
 अस्माकमित्सुते रणा समिन्दुभिः ॥१७॥
 यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
 उक्थे वा यस्य रण्यसि समिन्दुभिः ॥१८॥
 देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि ।
 अधा यज्ञाय तुर्वणे व्यानशुः ॥१९॥
 यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् ।
 होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥२०॥
 महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
 विश्वा वसूनि दाशुषे व्यानशुः ॥२१॥
 इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
 इन्द्रं वाणीरनूषता समोजसे ॥२२॥
 महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् ।
 अर्कैरभि प्र णोनुमः समोजसे ॥२३॥
 न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
 अमादिदस्य तित्विषे समोजसः ॥२४॥
 यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।
 आदित्ते हर्यता हरी ववक्षतुः ॥२५॥
 यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।
 आदित्ते हर्यता हरी ववक्षतुः ॥२६॥
 यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।
 आदित्ते हर्यता हरी ववक्षतुः ॥२७॥
 यदा ते हर्यता हरी वावृधाते दिवेदिवे ।
 आदित्ते विश्वा भुवनानि येमिरे ॥२८॥
 यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे ।
 आदित्ते विश्वा भुवनानि येमिरे ॥२९॥
 यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।
 आदित्ते विश्वा भुवनानि येमिरे ॥३०॥
 इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
 जामिं पदेव पिप्रतीं प्राध्वरे ॥३१॥
 यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।
 नाभा यज्ञस्य दोहना प्राध्वरे ॥३२॥
 सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः ।
 होतेव पूर्वचित्तये प्राध्वरे ॥३३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १३) ________________________________
 इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् ।
 विदे वृधस्य दक्षसो महान्हि षः ॥१॥
 स प्रथमे व्योमनि देवानां सदने वृधः ।
 सुपारः सुश्रवस्तमः समप्सुजित् ॥२॥
 तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् ।
 भवा नः सुम्ने अन्तमः सखा वृधे ॥३॥
 इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
 मन्दानो अस्य बर्हिषो वि राजसि ॥४॥
 नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे ।
 रयिं नश्चित्रमा भरा स्वर्विदम् ॥५॥
 स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः ।
 वया इवानु रोहते जुषन्त यत् ॥६॥
 प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् ।
 मदेमदे ववक्षिथा सुकृत्वने ॥७॥
 क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः ।
 अया धिया य उच्यते पतिर्दिवः ॥८॥
 उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी ।
 नमोवृधैरवस्युभिः सुते रण ॥९॥
 स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
 गन्तारा दाशुषो गृहं नमस्विनः ॥१०॥
 तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः ।
 आ याहि यज्ञमाशुभिः शमिद्धि ते ॥११॥
 इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
 श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥१२॥
 हवे त्वा सूर उदिते हवे मध्यंदिने दिवः ।
 जुषाण इन्द्र सप्तिभिर्न आ गहि ॥१३॥
 आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
 तन्तुं तनुष्व पूर्व्यं यथा विदे ॥१४॥
 यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
 यद्वा समुद्रे अन्धसोऽवितेदसि ॥१५॥
 इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
 इन्द्रे हविष्मतीर्विशो अराणिषुः ॥१६॥
 तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः ।
 इन्द्रं क्षोणीरवर्धयन्वया इव ॥१७॥
 त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
 तमिद्वर्धन्तु नो गिरः सदावृधम् ॥१८॥
 स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे ।
 शुचिः पावक उच्यते सो अद्भुतः ॥१९॥
 तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु ।
 मनो यत्रा वि तद्दधुर्विचेतसः ॥२०॥
 यदि मे सख्यमावर इमस्य पाह्यन्धसः ।
 येन विश्वा अति द्विषो अतारिम ॥२१॥
 कदा त इन्द्र गिर्वणः स्तोता भवाति शंतमः ।
 कदा नो गव्ये अश्व्ये वसौ दधः ॥२२॥
 उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
 अजुर्यस्य मदिन्तमं यमीमहे ॥२३॥
 तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः ।
 नि बर्हिषि प्रिये सददध द्विता ॥२४॥
 वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः ।
 धुक्षस्व पिप्युषीमिषमवा च नः ॥२५॥
 इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः ।
 ऋतादियर्मि ते धियं मनोयुजम् ॥२६॥
 इह त्या सधमाद्या युजानः सोमपीतये ।
 हरी इन्द्र प्रतद्वसू अभि स्वर ॥२७॥
 अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
 उतो मरुत्वतीर्विशो अभि प्रयः ॥२८॥
 इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि ।
 नाभा यज्ञस्य सं दधुर्यथा विदे ॥२९॥
 अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे ।
 मिमीते यज्ञमानुषग्विचक्ष्य ॥३०॥
 वृषायमिन्द्र ते रथ उतो ते वृषणा हरी ।
 वृषा त्वं शतक्रतो वृषा हवः ॥३१॥
 वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
 वृषा यज्ञो यमिन्वसि वृषा हवः ॥३२॥
 वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
 वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥३३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १४) ________________________________
 यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
 स्तोता मे गोषखा स्यात् ॥१॥
 शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
 यदहं गोपतिः स्याम् ॥२॥
 धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
 गामश्वं पिप्युषी दुहे ॥३॥
 न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
 यद्दित्ससि स्तुतो मघम् ॥४॥
 यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
 चक्राण ओपशं दिवि ॥५॥
 वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
 ऊतिमिन्द्रा वृणीमहे ॥६॥
 व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना ।
 इन्द्रो यदभिनद्वलम् ॥७॥
 उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
 अर्वाञ्चं नुनुदे वलम् ॥८॥
 इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
 स्थिराणि न पराणुदे ॥९॥
 अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते ।
 वि ते मदा अराजिषुः ॥१०॥
 त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
 स्तोतॄणामुत भद्रकृत् ॥११॥
 इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
 उप यज्ञं सुराधसम् ॥१२॥
 अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
 विश्वा यदजयः स्पृधः ॥१३॥
 मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
 अव दस्यूँरधूनुथाः ॥१४॥
 असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
 सोमपा उत्तरो भवन् ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १५) ________________________________
 तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
 इन्द्रं गीर्भिस्तविषमा विवासत ॥१॥
 यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
 गिरीँरज्राँ अपः स्वर्वृषत्वना ॥२॥
 स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे ।
 इन्द्र जैत्रा श्रवस्या च यन्तवे ॥३॥
 तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
 उ लोककृत्नुमद्रिवो हरिश्रियम् ॥४॥
 येन ज्योतींष्यायवे मनवे च विवेदिथ ।
 मन्दानो अस्य बर्हिषो वि राजसि ॥५॥
 तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
 वृषपत्नीरपो जया दिवेदिवे ॥६॥
 तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
 वज्रं शिशाति धिषणा वरेण्यम् ॥७॥
 तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
 त्वामापः पर्वतासश्च हिन्विरे ॥८॥
 त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
 त्वां शर्धो मदत्यनु मारुतम् ॥९॥
 त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे ।
 सत्रा विश्वा स्वपत्यानि दधिषे ॥१०॥
 सत्रा त्वं पुरुष्टुतँ एको वृत्राणि तोशसे ।
 नान्य इन्द्रात्करणं भूय इन्वति ॥११॥
 यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये ।
 अस्माकेभिर्नृभिरत्रा स्वर्जय ॥१२॥
 अरं क्षयाय नो महे विश्वा रूपाण्याविशन् ।
 इन्द्रं जैत्राय हर्षया शचीपतिम् ॥१३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १६) ________________________________
 प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
 नरं नृषाहं मंहिष्ठम् ॥१॥
 यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
 अपामवो न समुद्रे ॥२॥
 तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
 महो वाजिनं सनिभ्यः ॥३॥
 यस्यानूना गभीरा मदा उरवस्तरुत्राः ।
 हर्षुमन्तः शूरसातौ ॥४॥
 तमिद्धनेषु हितेष्वधिवाकाय हवन्ते ।
 येषामिन्द्रस्ते जयन्ति ॥५॥
 तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः ।
 एष इन्द्रो वरिवस्कृत् ॥६॥
 इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः ।
 महान्महीभिः शचीभिः ॥७॥
 स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
 एकश्चित्सन्नभिभूतिः ॥८॥
 तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।
 इन्द्रं वर्धन्ति क्षितयः ॥९॥
 प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
 सासह्वांसं युधामित्रान् ॥१०॥
 स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
 इन्द्रो विश्वा अति द्विषः ॥११॥
 स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।
 अच्छा च नः सुम्नं नेषि ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १७) ________________________________
 आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
 एदं बर्हिः सदो मम ॥१॥
 आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
 उप ब्रह्माणि नः शृणु ॥२॥
 ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
 सुतावन्तो हवामहे ॥३॥
 आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
 पिबा सु शिप्रिन्नन्धसः ॥४॥
 आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
 गृभाय जिह्वया मधु ॥५॥
 स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव ।
 सोमः शमस्तु ते हृदे ॥६॥
 अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
 प्र सोम इन्द्र सर्पतु ॥७॥
 तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
 इन्द्रो वृत्राणि जिघ्नते ॥८॥
 इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
 वृत्राणि वृत्रहञ्जहि ॥९॥
 दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
 यजमानाय सुन्वते ॥१०॥
 अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
 एहीमस्य द्रवा पिब ॥११॥
 शाचिगो शाचिपूजनायं रणाय ते सुतः ।
 आखण्डल प्र हूयसे ॥१२॥
 यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
 न्यस्मिन्दध्र आ मनः ॥१३॥
 वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
 द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥१४॥
 पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः ।
 भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १८) ________________________________
 इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः ।
 आदित्यानामपूर्व्यं सवीमनि ॥१॥
 अनर्वाणो ह्येषां पन्था आदित्यानाम् ।
 अदब्धाः सन्ति पायवः सुगेवृधः ॥२॥
 तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
 शर्म यच्छन्तु सप्रथो यदीमहे ॥३॥
 देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि ।
 स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥४॥
 ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे ।
 अंहोश्चिदुरुचक्रयोऽनेहसः ॥५॥
 अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः ।
 अदितिः पात्वंहसः सदावृधा ॥६॥
 उत स्या नो दिवा मतिरदितिरूत्या गमत् ।
 सा शंताति मयस्करदप स्रिधः ॥७॥
 उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
 युयुयातामितो रपो अप स्रिधः ॥८॥
 शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः ।
 शं वातो वात्वरपा अप स्रिधः ॥९॥
 अपामीवामप स्रिधमप सेधत दुर्मतिम् ।
 आदित्यासो युयोतना नो अंहसः ॥१०॥
 युयोता शरुमस्मदाँ आदित्यास उतामतिम् ।
 ऋधग्द्वेषः कृणुत विश्ववेदसः ॥११॥
 तत्सु नः शर्म यच्छतादित्या यन्मुमोचति ।
 एनस्वन्तं चिदेनसः सुदानवः ॥१२॥
 यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः ।
 स्वैः ष एवै रिरिषीष्ट युर्जनः ॥१३॥
 समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् ।
 यो अस्मत्रा दुर्हणावाँ उप द्वयुः ॥१४॥
 पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
 उप द्वयुं चाद्वयुं च वसवः ॥१५॥
 आ शर्म पर्वतानामोतापां वृणीमहे ।
 द्यावाक्षामारे अस्मद्रपस्कृतम् ॥१६॥
 ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
 अति विश्वानि दुरिता पिपर्तन ॥१७॥
 तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे ।
 आदित्यासः सुमहसः कृणोतन ॥१८॥
 यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत ।
 युष्मे इद्वो अपि ष्मसि सजात्ये ॥१९॥
 बृहद्वरूथं मरुतां देवं त्रातारमश्विना ।
 मित्रमीमहे वरुणं स्वस्तये ॥२०॥
 अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् ।
 त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥२१॥
 ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि ।
 प्र सू न आयुर्जीवसे तिरेतन ॥२२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १९) ________________________________
 तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
 देवत्रा हव्यमोहिरे ॥१॥
 विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् ।
 अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥२॥
 यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
 अस्य यज्ञस्य सुक्रतुम् ॥३॥
 ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् ।
 स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥४॥
 यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
 यो नमसा स्वध्वरः ॥५॥
 तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः ।
 न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥६॥
 स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते ।
 सुवीरस्त्वमस्मयुः ॥७॥
 प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः ।
 त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥८॥
 सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः ।
 स धीभिरस्तु सनिता ॥९॥
 यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।
 सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥१०॥
 यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः ।
 हव्या वा वेविषद्विषः ॥११॥
 विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
 अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥१२॥
 यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति ।
 गिरा वाजिरशोचिषम् ॥१३॥
 समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः ।
 विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत् ॥१४॥
 तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् ।
 मन्युं जनस्य दूढ्यः ॥१५॥
 येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
 वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥१६॥
 ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् ।
 विप्रासो देव सुक्रतुम् ॥१७॥
 त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
 त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥१८॥
 भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
 भद्रा उत प्रशस्तयः ॥१९॥
 भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
 अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥२०॥
 ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे ।
 यजिष्ठं हव्यवाहनम् ॥२१॥
 तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये ।
 यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥२२॥
 यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च ।
 असुर इव निर्णिजम् ॥२३॥
 यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना ।
 विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥२४॥
 यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः ।
 सहसः सूनवाहुत ॥२५॥
 न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
 न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥२६॥
 पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः ॥२७॥
 तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो ।
 सदा देवस्य मर्त्यः ॥२८॥
 तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः ।
 त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥२९॥
 प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः ।
 यस्य त्वं सख्यमावरः ॥३०॥
 तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
 त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥३१॥
 तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे ।
 सम्राजं त्रासदस्यवम् ॥३२॥
 यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
 विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥३३॥
 यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
 मघोनां विश्वेषां सुदानवः ॥३४॥
 यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषाँ अनु ।
 वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः ॥३५॥
 अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् ।
 मंहिष्ठो अर्यः सत्पतिः ॥३६॥
 उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि ।
 तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥३७॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २०) ________________________________
 आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
 स्थिरा चिन्नमयिष्णवः ॥१॥
 वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
 इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥२॥
 विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
 विष्णोरेषस्य मीळ्हुषाम् ॥३॥
 वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।
 प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥४॥
 अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।
 भूमिर्यामेषु रेजते ॥५॥
 अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।
 यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥६॥
 स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
 वहन्ते अह्रुतप्सवः ॥७॥
 गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
 गोबन्धवः सुजातास इषे भुजे महान्तो नः स्परसे नु ॥८॥
 प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
 हव्या वृषप्रयाव्णे ॥९॥
 वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
 आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥१०॥
 समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
 दविद्युतत्यृष्टयः ॥११॥
 त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।
 स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥१२॥
 येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।
 वयो न पित्र्यं सहः ॥१३॥
 तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम् ।
 अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥१४॥
 सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।
 यो वा नूनमुतासति ॥१५॥
 यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।
 अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥१६॥
 यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।
 युवानस्तथेदसत् ॥१७॥
 ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।
 अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥१८॥
 यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा ।
 गाय गा इव चर्कृषत् ॥१९॥
 साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
 वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥२०॥
 गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।
 रिहते ककुभो मिथः ॥२१॥
 मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।
 अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥२२॥
 मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
 यूयं सखायः सप्तयः ॥२३॥
 याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
 मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥२४॥
 यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।
 यत्पर्वतेषु भेषजम् ॥२५॥
 विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।
 क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥२६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २१) ________________________________
 वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
 वाजे चित्रं हवामहे ॥१॥
 उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
 त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
 आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते ।
 सोमं सोमपते पिब ॥३॥
 वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
 या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥४॥
 सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
 अभि त्वामिन्द्र नोनुमः ॥५॥
 अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।
 सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥६॥
 नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः ।
 विद्मा पुरा परीणसः ॥७॥
 विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।
 उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥८॥
 यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे ।
 सखाय इन्द्रमूतये ॥९॥
 हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
 आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥१०॥
 त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
 संस्थे जनस्य गोमतः ॥११॥
 जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः ।
 नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः ॥१२॥
 अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
 युधेदापित्वमिच्छसे ॥१३॥
 नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
 यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥१४॥
 मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
 नि षदाम सचा सुते ॥१५॥
 मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि ।
 दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥१६॥
 इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।
 त्वं वा चित्र दाशुषे ॥१७॥
 चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु ।
 पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २२) ________________________________
 ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।
 यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥१॥
 पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् ।
 सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥२॥
 इह त्या पुरुभूतमा देवा नमोभिरश्विना ।
 अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥३॥
 युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।
 अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥४॥
 रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।
 परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥५॥
 दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
 ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥६॥
 उप नो वाजिनीवसू यातमृतस्य पथिभिः ।
 येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥७॥
 अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू ।
 आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥८॥
 आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू ।
 युञ्जाथां पीवरीरिषः ॥९॥
 याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् ।
 ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥१०॥
 यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे ।
 वयं गीर्भिर्विपन्यवः ॥११॥
 ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
 इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥१२॥
 ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे ।
 ता उ नमोभिरीमहे ॥१३॥
 ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी ।
 मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥१४॥
 आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी ।
 हुवे पितेव सोभरी ॥१५॥
 मनोजवसा वृषणा मदच्युता मक्षुंगमाभिरूतिभिः ।
 आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥१६॥
 आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा ।
 गोमद्दस्रा हिरण्यवत् ॥१७॥
 सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना ।
 अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २३) ________________________________
 ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् ।
 चरिष्णुधूममगृभीतशोचिषम् ॥१॥
 दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा ।
 उत स्तुषे विष्पर्धसो रथानाम् ॥२॥
 येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे ।
 उपविदा वह्निर्विन्दते वसु ॥३॥
 उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् ।
 तपुर्जम्भस्य सुद्युतो गणश्रियः ॥४॥
 उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
 अभिख्या भासा बृहता शुशुक्वनिः ॥५॥
 अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् ।
 यथा दूतो बभूथ हव्यवाहनः ॥६॥
 अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
 तमया वाचा गृणे तमु वः स्तुषे ॥७॥
 यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
 मित्रं न जने सुधितमृतावनि ॥८॥
 ऋतावानमृतायवो यज्ञस्य साधनं गिरा ।
 उपो एनं जुजुषुर्नमसस्पदे ॥९॥
 अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।
 होता यो अस्ति विक्ष्वा यशस्तमः ॥१०॥
 अग्ने तव त्ये अजरेन्धानासो बृहद्भाः ।
 अश्वा इव वृषणस्तविषीयवः ॥११॥
 स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् ।
 प्राव नस्तोके तनये समत्स्वा ॥१२॥
 यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
 विश्वेदग्निः प्रति रक्षांसि सेधति ॥१३॥
 श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
 नि मायिनस्तपुषा रक्षसो दह ॥१४॥
 न तस्य मायया चन रिपुरीशीत मर्त्यः ।
 यो अग्नये ददाश हव्यदातिभिः ॥१५॥
 व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः ।
 महो राये तमु त्वा समिधीमहि ॥१६॥
 उशना काव्यस्त्वा नि होतारमसादयत् ।
 आयजिं त्वा मनवे जातवेदसम् ॥१७॥
 विश्वे हि त्वा सजोषसो देवासो दूतमक्रत ।
 श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥१८॥
 इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
 पावकं कृष्णवर्तनिं विहायसम् ॥१९॥
 तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
 विशामग्निमजरं प्रत्नमीड्यम् ॥२०॥
 यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् ।
 भूरि पोषं स धत्ते वीरवद्यशः ॥२१॥
 प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् ।
 प्रति स्रुगेति नमसा हविष्मती ॥२२॥
 आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् ।
 मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥२३॥
 नूनमर्च विहायसे स्तोमेभिः स्थूरयूपवत् ।
 ऋषे वैयश्व दम्यायाग्नये ॥२४॥
 अतिथिं मानुषाणां सूनुं वनस्पतीनाम् ।
 विप्रा अग्निमवसे प्रत्नमीळते ॥२५॥
 महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा ।
 अग्ने नि षत्सि नमसाधि बर्हिषि ॥२६॥
 वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
 सुवीर्यस्य प्रजावतो यशस्वतः ॥२७॥
 त्वं वरो सुषाम्णेऽग्ने जनाय चोदय ।
 सदा वसो रातिं यविष्ठ शश्वते ॥२८॥
 त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः ।
 महो रायः सातिमग्ने अपा वृधि ॥२९॥
 अग्ने त्वं यशा अस्या मित्रावरुणा वह ।
 ऋतावाना सम्राजा पूतदक्षसा ॥३०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २४) ________________________________
 सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
 स्तुष ऊ षु वो नृतमाय धृष्णवे ॥१॥
 शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
 मघैर्मघोनो अति शूर दाशसि ॥२॥
 स नः स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
 निरेके चिद्यो हरिवो वसुर्ददिः ॥३॥
 आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् ।
 धृषता धृष्णो स्तवमान आ भर ॥४॥
 न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
 न परिबाधो हरिवो गविष्टिषु ॥५॥
 आ त्वा गोभिरिव व्रजं गीर्भिर्ऋणोम्यद्रिवः ।
 आ स्मा कामं जरितुरा मनः पृण ॥६॥
 विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
 उग्र प्रणेतरधि षू वसो गहि ॥७॥
 वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः ।
 वसोः स्पार्हस्य पुरुहूत राधसः ॥८॥
 इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ।
 अमृक्ता रातिः पुरुहूत दाशुषे ॥९॥
 आ वृषस्व महामह महे नृतम राधसे ।
 दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥१०॥
 नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः ।
 मघवञ्छग्धि तव तन्न ऊतिभिः ॥११॥
 नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे ।
 राये द्युम्नाय शवसे च गिर्वणः ॥१२॥
 एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
 प्र राधसा चोदयाते महित्वना ॥१३॥
 उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम् ।
 नूनं श्रुधि स्तुवतो अश्व्यस्य ॥१४॥
 नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् ।
 नकी राया नैवथा न भन्दना ॥१५॥
 एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
 एवा हि वीरः स्तवते सदावृधः ॥१६॥
 इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् ।
 उदानंश शवसा न भन्दना ॥१७॥
 तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
 अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥१८॥
 एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् ।
 कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥१९॥
 अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
 घृतात्स्वादीयो मधुनश्च वोचत ॥२०॥
 यस्यामितानि वीर्या न राधः पर्येतवे ।
 ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥२१॥
 स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
 अर्यो गयं मंहमानं वि दाशुषे ॥२२॥
 एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
 सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२३॥
 वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् ।
 अहरहः शुन्ध्युः परिपदामिव ॥२४॥
 तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
 द्विता कुत्साय शिश्नथो नि चोदय ॥२५॥
 तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे ।
 स त्वं नो विश्वा अभिमातीः सक्षणिः ॥२६॥
 य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु ।
 वधर्दासस्य तुविनृम्ण नीनमः ॥२७॥
 यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
 व्यश्वेभ्यः सुभगे वाजिनीवति ॥२८॥
 आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः ।
 स्थूरं च राधः शतवत्सहस्रवत् ॥२९॥
 यत्त्वा पृच्छादीजानः कुहया कुहयाकृते ।
 एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥३०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २५) ________________________________
 ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।
 ऋतावाना यजसे पूतदक्षसा ॥१॥
 मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।
 सनात्सुजाता तनया धृतव्रता ॥२॥
 ता माता विश्ववेदसासुर्याय प्रमहसा ।
 मही जजानादितिर्ऋतावरी ॥३॥
 महान्ता मित्रावरुणा सम्राजा देवावसुरा ।
 ऋतावानावृतमा घोषतो बृहत् ॥४॥
 नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
 सृप्रदानू इषो वास्त्वधि क्षितः ॥५॥
 सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।
 नभस्वतीरा वां चरन्तु वृष्टयः ॥६॥
 अधि या बृहतो दिवोऽभि यूथेव पश्यतः ।
 ऋतावाना सम्राजा नमसे हिता ॥७॥
 ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
 धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥८॥
 अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।
 नि चिन्मिषन्ता निचिरा नि चिक्यतुः ॥९॥
 उत नो देव्यदितिरुरुष्यतां नासत्या ।
 उरुष्यन्तु मरुतो वृद्धशवसः ॥१०॥
 ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।
 अरिष्यन्तो नि पायुभिः सचेमहि ॥११॥
 अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे ।
 श्रुधि स्वयावन्सिन्धो पूर्वचित्तये ॥१२॥
 तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
 मित्रो यत्पान्ति वरुणो यदर्यमा ॥१३॥
 उत नः सिन्धुरपां तन्मरुतस्तदश्विना ।
 इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥१४॥
 ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् ।
 तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥१५॥
 अयमेक इत्था पुरूरु चष्टे वि विश्पतिः ।
 तस्य व्रतान्यनु वश्चरामसि ॥१६॥
 अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।
 मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥१७॥
 परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः ।
 उभे आ पप्रौ रोदसी महित्वा ॥१८॥
 उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः ।
 अग्निर्न शुक्रः समिधान आहुतः ॥१९॥
 वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
 ईशे हि पित्वोऽविषस्य दावने ॥२०॥
 तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे ।
 भोजेष्वस्माँ अभ्युच्चरा सदा ॥२१॥
 ऋज्रमुक्षण्यायने रजतं हरयाणे ।
 रथं युक्तमसनाम सुषामणि ॥२२॥
 ता मे अश्व्यानां हरीणां नितोशना ।
 उतो नु कृत्व्यानां नृवाहसा ॥२३॥
 स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
 महो वाजिनावर्वन्ता सचासनम् ॥२४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २६) ________________________________
 युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु ।
 अतूर्तदक्षा वृषणा वृषण्वसू ॥१॥
 युवं वरो सुषाम्णे महे तने नासत्या ।
 अवोभिर्याथो वृषणा वृषण्वसू ॥२॥
 ता वामद्य हवामहे हव्येभिर्वाजिनीवसू ।
 पूर्वीरिष इषयन्तावति क्षपः ॥३॥
 आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
 उप स्तोमान्तुरस्य दर्शथः श्रिये ॥४॥
 जुहुराणा चिदश्विना मन्येथां वृषण्वसू ।
 युवं हि रुद्रा पर्षथो अति द्विषः ॥५॥
 दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः ।
 धियंजिन्वा मधुवर्णा शुभस्पती ॥६॥
 उप नो यातमश्विना राया विश्वपुषा सह ।
 मघवाना सुवीरावनपच्युता ॥७॥
 आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् ।
 देवा देवेभिरद्य सचनस्तमा ॥८॥
 वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
 सुमतिभिरुप विप्राविहा गतम् ॥९॥
 अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् ।
 नेदीयसः कूळयातः पणीँरुत ॥१०॥
 वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
 सजोषसा वरुणो मित्रो अर्यमा ॥११॥
 युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
 अहरहर्वृषण मह्यं शिक्षतम् ॥१२॥
 यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव ।
 सपर्यन्ता शुभे चक्राते अश्विना ॥१३॥
 यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् ।
 वर्तिरश्विना परि यातमस्मयू ॥१४॥
 अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् ।
 विषुद्रुहेव यज्ञमूहथुर्गिरा ॥१५॥
 वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।
 युवाभ्यां भूत्वश्विना ॥१६॥
 यददो दिवो अर्णव इषो वा मदथो गृहे ।
 श्रुतमिन्मे अमर्त्या ॥१७॥
 उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
 सिन्धुर्हिरण्यवर्तनिः ॥१८॥
 स्मदेतया सुकीर्त्याश्विना श्वेतया धिया ।
 वहेथे शुभ्रयावाना ॥१९॥
 युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
 आन्नो वायो मधु पिबास्माकं सवना गहि ॥२०॥
 तव वायवृतस्पते त्वष्टुर्जामातरद्भुत ।
 अवांस्या वृणीमहे ॥२१॥
 त्वष्टुर्जामातरं वयमीशानं राय ईमहे ।
 सुतावन्तो वायुं द्युम्ना जनासः ॥२२॥
 वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
 वहस्व महः पृथुपक्षसा रथे ॥२३॥
 त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
 ग्रावाणं नाश्वपृष्ठं मंहना ॥२४॥
 स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
 कृधि वाजाँ अपो धियः ॥२५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २७) ________________________________
 अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।
 ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ॥१॥
 आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।
 विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥२॥
 प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।
 आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥३॥
 विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।
 अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥४॥
 आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
 ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥५॥
 अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
 आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥६॥
 वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
 सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥७॥
 आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।
 इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥८॥
 वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।
 न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥९॥
 अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् ।
 प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥१०॥
 इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।
 उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव ॥११॥
 उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।
 नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥१२॥
 देवंदेवं वोऽवसे देवंदेवमभिष्टये ।
 देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥१३॥
 देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
 ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥१४॥
 प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् ।
 न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥१५॥
 प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।
 प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥१६॥
 ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः ।
 अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥१७॥
 अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् ।
 एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥१८॥
 यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
 यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः ॥१९॥
 यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।
 वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥२०॥
 यदद्य सूर उदिते यन्मध्यंदिन आतुचि ।
 वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥२१॥
 वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
 अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥२२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २८) ________________________________
 ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् ।
 विदन्नह द्वितासनन् ॥१॥
 वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
 पत्नीवन्तो वषट्कृताः ॥२॥
 ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् ।
 पुरस्तात्सर्वया विशा ॥३॥
 यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् ।
 अरावा चन मर्त्यः ॥४॥
 सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् ।
 सप्तो अधि श्रियो धिरे ॥५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त २९) ________________________________
 बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥१॥
 योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥२॥
 वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥३॥
 वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥४॥
 तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥५॥
 पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम् ॥६॥
 त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥७॥
 विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः ॥८॥
 सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥९॥
 अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३०) ________________________________
 नहि वो अस्त्यर्भको देवासो न कुमारकः ।
 विश्वे सतोमहान्त इत् ॥१॥
 इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च ।
 मनोर्देवा यज्ञियासः ॥२॥
 ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत ।
 मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥३॥
 ये देवास इह स्थन विश्वे वैश्वानरा उत ।
 अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३१) ________________________________
 यो यजाति यजात इत्सुनवच्च पचाति च ।
 ब्रह्मेदिन्द्रस्य चाकनत् ॥१॥
 पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
 पादित्तं शक्रो अंहसः ॥२॥
 तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत् ।
 विश्वा वन्वन्नमित्रिया ॥३॥
 अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे ।
 इळा धेनुमती दुहे ॥४॥
 या दम्पती समनसा सुनुत आ च धावतः ।
 देवासो नित्ययाशिरा ॥५॥
 प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिराशाते ।
 न ता वाजेषु वायतः ॥६॥
 न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।
 श्रवो बृहद्विवासतः ॥७॥
 पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।
 उभा हिरण्यपेशसा ॥८॥
 वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
 समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥९॥
 आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
 आ विष्णोः सचाभुवः ॥१०॥
 ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
 उरुरध्वा स्वस्तये ॥११॥
 अरमतिरनर्वणो विश्वो देवस्य मनसा ।
 आदित्यानामनेह इत् ॥१२॥
 यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
 सुगा ऋतस्य पन्थाः ॥१३॥
 अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् ।
 सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥१४॥
 मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१५॥
 न यजमान रिष्यसि न सुन्वान न देवयो ।
 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१६॥
 नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।
 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१७॥
 असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।
 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३२) ________________________________
 प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
 मदे सोमस्य वोचत ॥१॥
 यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् ।
 वधीदुग्रो रिणन्नपः ॥२॥
 न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।
 कृषे तदिन्द्र पौंस्यम् ॥३॥
 प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
 हुवे सुशिप्रमूतये ॥४॥
 स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
 पुरं न शूर दर्षसि ॥५॥
 यदि मे रारणः सुत उक्थे वा दधसे चनः ।
 आरादुप स्वधा गहि ॥६॥
 वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
 त्वं नो जिन्व सोमपाः ॥७॥
 उत नः पितुमा भर संरराणो अविक्षितम् ।
 मघवन्भूरि ते वसु ॥८॥
 उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
 इळाभिः सं रभेमहि ॥९॥
 बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
 साधु कृण्वन्तमवसे ॥१०॥
 यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।
 जरितृभ्यः पुरूवसुः ॥११॥
 स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः ।
 इन्द्रो विश्वाभिरूतिभिः ॥१२॥
 यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
 तमिन्द्रमभि गायत ॥१३॥
 आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
 भूरेरीशानमोजसा ॥१४॥
 नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
 नकिर्वक्ता न दादिति ॥१५॥
 न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
 न सोमो अप्रता पपे ॥१६॥
 पन्य इदुप गायत पन्य उक्थानि शंसत ।
 ब्रह्मा कृणोत पन्य इत् ॥१७॥
 पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।
 इन्द्रो यो यज्वनो वृधः ॥१८॥
 वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
 इन्द्र पिब सुतानाम् ॥१९॥
 पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
 उतायमिन्द्र यस्तव ॥२०॥
 अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
 इमं रातं सुतं पिब ॥२१॥
 इहि तिस्रः परावत इहि पञ्च जनाँ अति ।
 धेना इन्द्रावचाकशत् ॥२२॥
 सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
 निम्नमापो न सध्र्यक् ॥२३॥
 अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
 भरा सुतस्य पीतये ॥२४॥
 य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत् ।
 यो गोषु पक्वं धारयत् ॥२५॥
 अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
 हिमेनाविध्यदर्बुदम् ॥२६॥
 प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
 देवत्तं ब्रह्म गायत ॥२७॥
 यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
 इन्द्रो देवेषु चेतति ॥२८॥
 इह त्या सधमाद्या हरी हिरण्यकेश्या ।
 वोळ्हामभि प्रयो हितम् ॥२९॥
 अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
 सोमपेयाय वक्षतः ॥३०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३३) ________________________________
 वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
 पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥१॥
 स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
 कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
 कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
 पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
 पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
 यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥४॥
 यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे ।
 य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥५॥
 यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः ।
 विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥६॥
 क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
 अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥७॥
 दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
 नकिष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥८॥
 य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः ।
 यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥९॥
 सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।
 वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥१०॥
 वृषणस्ते अभीशवो वृषा कशा हिरण्ययी ।
 वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥११॥
 वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर ।
 वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥१२॥
 एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
 नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥१३॥
 वहन्तु त्वा रथेष्ठामा हरयो रथयुजः ।
 तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥१४॥
 अस्माकमद्यान्तमं स्तोमं धिष्व महामह ।
 अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः ॥१५॥
 नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।
 यो अस्मान्वीर आनयत् ॥१६॥
 इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः ।
 उतो अह क्रतुं रघुम् ॥१७॥
 सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् ।
 एवेद्धूर्वृष्ण उत्तरा ॥१८॥
 अधः पश्यस्व मोपरि संतरां पादकौ हर ।
 मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥१९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३४) ________________________________
 एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१॥
 आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥२॥
 अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥३॥
 आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥४॥
 दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥५॥
 स्मत्पुरंधिर्न आ गहि विश्वतोधीर्न ऊतये ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥६॥
 आ नो याहि महेमते सहस्रोते शतामघ ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥७॥
 आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥८॥
 आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥९॥
 आ याह्यर्य आ परि स्वाहा सोमस्य पीतये ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१०॥
 आ नो याह्युपश्रुत्युक्थेषु रणया इह ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥११॥
 सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१२॥
 आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१३॥
 आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१४॥
 आ नः सहस्रशो भरायुतानि शतानि च ।
 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१५॥
 आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः ।
 ओजिष्ठमश्व्यं पशुम् ॥१६॥
 य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः ।
 भ्राजन्ते सूर्या इव ॥१७॥
 पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु ।
 तिष्ठं वनस्य मध्य आ ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३५) ________________________________
 अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।
 सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥१॥
 विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।
 सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥२॥
 विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।
 सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥३॥
 जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।
 सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥४॥
 स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।
 सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥५॥
 गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।
 सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥६॥
 हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।
 सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥७॥
 हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।
 सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥८॥
 श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।
 सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥९॥
 पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
 सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥१०॥
 जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।
 सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥११॥
 हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।
 सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥१२॥
 मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
 सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१३॥
 अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
 सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१४॥
 ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
 सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१५॥
 ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१६॥
 क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।
 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१७॥
 धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।
 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१८॥
 अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।
 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥१९॥
 सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।
 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२०॥
 रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।
 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२१॥
 अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।
 आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२२॥
 नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
 आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२३॥
 स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।
 आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३६) ________________________________
 अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।
 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥१॥
 प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो ।
 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥२॥
 ऊर्जा देवाँ अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।
 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥३॥
 जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।
 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥४॥
 जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।
 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥५॥
 अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो ।
 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥६॥
 श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
 प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥७॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३७) ________________________________
 प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः ।
 माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥१॥
 सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः ।
 माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥२॥
 एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः ।
 माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥३॥
 सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
 माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥४॥
 क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
 माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥५॥
 क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
 माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥६॥
 श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
 प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥७॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३८) ________________________________
 यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
 इन्द्राग्नी तस्य बोधतम् ॥१॥
 तोशासा रथयावाना वृत्रहणापराजिता ।
 इन्द्राग्नी तस्य बोधतम् ॥२॥
 इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
 इन्द्राग्नी तस्य बोधतम् ॥३॥
 जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
 इन्द्राग्नी आ गतं नरा ॥४॥
 इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
 इन्द्राग्नी आ गतं नरा ॥५॥
 इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
 इन्द्राग्नी आ गतं नरा ॥६॥
 प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
 इन्द्राग्नी सोमपीतये ॥७॥
 श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
 इन्द्राग्नी सोमपीतये ॥८॥
 एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
 इन्द्राग्नी सोमपीतये ॥९॥
 आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
 याभ्यां गायत्रमृच्यते ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ३९) ________________________________
 अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै ।
 अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥१॥
 न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् ।
 न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥२॥
 अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
 स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥३॥
 तत्तदग्निर्वयो दधे यथायथा कृपण्यति ।
 ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥४॥
 स चिकेत सहीयसाग्निश्चित्रेण कर्मणा ।
 स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥५॥
 अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् ।
 अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥६॥
 अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा ।
 स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥७॥
 यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
 तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥८॥
 अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः ।
 स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥९॥
 त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।
 त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४०) ________________________________
 इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
 येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥१॥
 नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् ।
 स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥२॥
 ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः ।
 ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥३॥
 अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा ।
 ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥४॥
 प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत ।
 या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥५॥
 अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ।
 वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥६॥
 यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
 अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥७॥
 या नु श्वेताववो दिव उच्चरात उप द्युभिः ।
 इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥८॥
 पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः ।
 वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥९॥
 तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् ।
 उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥१०॥
 तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् ।
 उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥११॥
 एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि ।
 त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४१) ________________________________
 अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः ।
 यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥१॥
 तमू षु समना गिरा पितॄणां च मन्मभिः ।
 नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥२॥
 स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः ।
 तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥३॥
 यः ककुभो निधारयः पृथिव्यामधि दर्शतः ।
 स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥४॥
 यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या ।
 स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥५॥
 यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता ।
 त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे ॥६॥
 य आस्वत्क आशये विश्वा जातान्येषाम् ।
 परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥७॥
 स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।
 स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥८॥
 यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः ।
 त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥९॥
 यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता ।
 स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४२) ________________________________
 अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
 आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥१॥
 एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
 स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥२॥
 इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
 ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥३॥
 आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
 नासत्या सोमपीतये नभन्तामन्यके समे ॥४॥
 यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।
 नासत्या सोमपीतये नभन्तामन्यके समे ॥५॥
 एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
 नासत्या सोमपीतये नभन्तामन्यके समे ॥६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४३) ________________________________
 इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।
 गिरः स्तोमास ईरते ॥१॥
 अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
 अग्ने जनामि सुष्टुतिम् ॥२॥
 आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।
 दद्भिर्वनानि बप्सति ॥३॥
 हरयो धूमकेतवो वातजूता उप द्यवि ।
 यतन्ते वृथगग्नयः ॥४॥
 एते त्ये वृथगग्नय इद्धासः समदृक्षत ।
 उषसामिव केतवः ॥५॥
 कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
 अग्निर्यद्रोधति क्षमि ॥६॥
 धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।
 पुनर्यन्तरुणीरपि ॥७॥
 जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् ।
 अग्निर्वनेषु रोचते ॥८॥
 अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
 गर्भे सञ्जायसे पुनः ॥९॥
 उदग्ने तव तद्घृतादर्ची रोचत आहुतम् ।
 निंसानं जुह्वो मुखे ॥१०॥
 उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
 स्तोमैर्विधेमाग्नये ॥११॥
 उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।
 अग्ने समिद्भिरीमहे ॥१२॥
 उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।
 अङ्गिरस्वद्धवामहे ॥१३॥
 त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता ।
 सखा सख्या समिध्यसे ॥१४॥
 स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
 अग्ने वीरवतीमिषम् ॥१५॥
 अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
 इमं स्तोमं जुषस्व मे ॥१६॥
 उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
 गोष्ठं गाव इवाशत ॥१७॥
 तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
 अग्ने कामाय येमिरे ॥१८॥
 अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।
 अद्मसद्याय हिन्विरे ॥१९॥
 तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
 वह्निं होतारमीळते ॥२०॥
 पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
 समत्सु त्वा हवामहे ॥२१॥
 तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।
 इमं नः शृणवद्धवम् ॥२२॥
 तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
 अग्ने घ्नन्तमप द्विषः ॥२३॥
 विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् ।
 अग्निमीळे स उ श्रवत् ॥२४॥
 अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् ।
 सप्तिं न वाजयामसि ॥२५॥
 घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।
 अग्ने तिग्मेन दीदिहि ॥२६॥
 यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम ।
 अग्ने स बोधि मे वचः ॥२७॥
 यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।
 तं त्वा गीर्भिर्हवामहे ॥२८॥
 तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।
 धासिं हिन्वन्त्यत्तवे ॥२९॥
 ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।
 तरन्तः स्याम दुर्गहा ॥३०॥
 अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् ।
 हृद्भिर्मन्द्रेभिरीमहे ॥३१॥
 स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः ।
 शर्धन्तमांसि जिघ्नसे ॥३२॥
 तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।
 त्वदग्ने वार्यं वसु ॥३३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४४) ________________________________
 समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
 आस्मिन्हव्या जुहोतन ॥१॥
 अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
 प्रति सूक्तानि हर्य नः ॥२॥
 अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे ।
 देवाँ आ सादयादिह ॥३॥
 उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
 अग्ने शुक्रास ईरते ॥४॥
 उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत ।
 अग्ने हव्या जुषस्व नः ॥५॥
 मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् ।
 अग्निमीळे स उ श्रवत् ॥६॥
 प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् ।
 अध्वराणामभिश्रियम् ॥७॥
 जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् ।
 अग्ने यज्ञं नय ऋतुथा ॥८॥
 समिधान उ सन्त्य शुक्रशोच इहा वह ।
 चिकित्वान्दैव्यं जनम् ॥९॥
 विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् ।
 यज्ञानां केतुमीमहे ॥१०॥
 अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः ।
 भिन्धि द्वेषः सहस्कृत ॥११॥
 अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् ।
 कविर्विप्रेण वावृधे ॥१२॥
 ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
 अस्मिन्यज्ञे स्वध्वरे ॥१३॥
 स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
 देवैरा सत्सि बर्हिषि ॥१४॥
 यो अग्निं तन्वो दमे देवं मर्तः सपर्यति ।
 तस्मा इद्दीदयद्वसु ॥१५॥
 अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
 अपां रेतांसि जिन्वति ॥१६॥
 उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
 तव ज्योतींष्यर्चयः ॥१७॥
 ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
 स्तोता स्यां तव शर्मणि ॥१८॥
 त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः ।
 त्वां वर्धन्तु नो गिरः ॥१९॥
 अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
 अग्नेः सख्यं वृणीमहे ॥२०॥
 अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
 शुची रोचत आहुतः ॥२१॥
 उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
 अग्ने सख्यस्य बोधि नः ॥२२॥
 यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् ।
 स्युष्टे सत्या इहाशिषः ॥२३॥
 वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः ।
 स्याम ते सुमतावपि ॥२४॥
 अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
 गिरो वाश्रास ईरते ॥२५॥
 युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् ।
 अग्निं शुम्भामि मन्मभिः ॥२६॥
 यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे ।
 स्तोमैरिषेमाग्नये ॥२७॥
 अयमग्ने त्वे अपि जरिता भूतु सन्त्य ।
 तस्मै पावक मृळय ॥२८॥
 धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा ।
 अग्ने दीदयसि द्यवि ॥२९॥
 पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
 प्र ण आयुर्वसो तिर ॥३०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४५) ________________________________
 आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
 येषामिन्द्रो युवा सखा ॥१॥
 बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।
 येषामिन्द्रो युवा सखा ॥२॥
 अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
 येषामिन्द्रो युवा सखा ॥३॥
 आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् ।
 क उग्राः के ह शृण्विरे ॥४॥
 प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।
 यस्ते शत्रुत्वमाचके ॥५॥
 उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् ।
 यद्वीळयासि वीळु तत् ॥६॥
 यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप ।
 रथीतमो रथीनाम् ॥७॥
 वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।
 भवा नः सुश्रवस्तमः ॥८॥
 अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये ।
 न यं धूर्वन्ति धूर्तयः ॥९॥
 वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।
 गमेमेदिन्द्र गोमतः ॥१०॥
 शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः ।
 विवक्षणा अनेहसः ॥११॥
 ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।
 जरितृभ्यो विमंहते ॥१२॥
 विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम् ।
 आदारिणं यथा गयम् ॥१३॥
 ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः ।
 आ त्वा पणिं यदीमहे ॥१४॥
 यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये ।
 तस्य नो वेद आ भर ॥१५॥
 इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
 पुष्टावन्तो यथा पशुम् ॥१६॥
 उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये ।
 दूरादिह हवामहे ॥१७॥
 यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
 भवेरापिर्नो अन्तमः ॥१८॥
 यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।
 गोदा इदिन्द्र बोधि नः ॥१९॥
 आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते ।
 उश्मसि त्वा सधस्थ आ ॥२०॥
 स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने ।
 नकिर्यं वृण्वते युधि ॥२१॥
 अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
 तृम्पा व्यश्नुही मदम् ॥२२॥
 मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
 माकीं ब्रह्मद्विषो वनः ॥२३॥
 इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
 सरो गौरो यथा पिब ॥२४॥
 या वृत्रहा परावति सना नवा च चुच्युवे ।
 ता संसत्सु प्र वोचत ॥२५॥
 अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
 अत्रादेदिष्ट पौंस्यम् ॥२६॥
 सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् ।
 व्यानट् तुर्वणे शमि ॥२७॥
 तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
 समानमु प्र शंसिषम् ॥२८॥
 ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
 इन्द्रं सोमे सचा सुते ॥२९॥
 यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् ।
 गोभ्यो गातुं निरेतवे ॥३०॥
 यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि ।
 मा तत्करिन्द्र मृळय ॥३१॥
 दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।
 जिगात्विन्द्र ते मनः ॥३२॥
 तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।
 यदिन्द्र मृळयासि नः ॥३३॥
 मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।
 वधीर्मा शूर भूरिषु ॥३४॥
 बिभया हि त्वावत उग्रादभिप्रभङ्गिणः ।
 दस्मादहमृतीषहः ॥३५॥
 मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।
 आवृत्वद्भूतु ते मनः ॥३६॥
 को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
 जहा को अस्मदीषते ॥३७॥
 एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।
 श्वघ्नीव निवता चरन् ॥३८॥
 आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
 यदीं ब्रह्मभ्य इद्ददः ॥३९॥
 भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
 वसु स्पार्हं तदा भर ॥४०॥
 यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
 वसु स्पार्हं तदा भर ॥४१॥
 यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
 वसु स्पार्हं तदा भर ॥४२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४६) ________________________________
 त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
 स्मसि स्थातर्हरीणाम् ॥१॥
 त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् ।
 विद्म दातारं रयीणाम् ॥२॥
 आ यस्य ते महिमानं शतमूते शतक्रतो ।
 गीर्भिर्गृणन्ति कारवः ॥३॥
 सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।
 मित्रः पान्त्यद्रुहः ॥४॥
 दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते ।
 सदा राया पुरुस्पृहा ॥५॥
 तमिन्द्रं दानमीमहे शवसानमभीर्वम् ।
 ईशानं राय ईमहे ॥६॥
 तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा ।
 तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥७॥
 यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
 य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥८॥
 यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता ।
 स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥९॥
 गव्यो षु णो यथा पुराश्वयोत रथया ।
 वरिवस्य महामह ॥१०॥
 नहि ते शूर राधसोऽन्तं विन्दामि सत्रा ।
 दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥११॥
 य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः ।
 तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥१२॥
 स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वृत्रहा भुवत् ॥१३॥
 अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् ।
 इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥१४॥
 ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् ।
 नूनमथ ॥१५॥
 विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः ।
 कृपयतो नूनमत्यथ ॥१६॥
 महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये ।
 यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥१७॥
 ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् ।
 यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥१८॥
 प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर ।
 रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥१९॥
 सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत ।
 प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥२०॥
 आ स एतु य ईवदाँ अदेवः पूर्तमाददे ।
 यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥२१॥
 षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता ।
 दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥२२॥
 दश श्यावा ऋधद्रयो वीतवारास आशवः ।
 मथ्रा नेमिं नि वावृतुः ॥२३॥
 दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
 रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥२४॥
 आ नो वायो महे तने याहि मखाय पाजसे ।
 वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥२५॥
 यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् ।
 एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥२६॥
 यो म इमं चिदु त्मनामन्दच्चित्रं दावने ।
 अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥२७॥
 उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः ।
 अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥२८॥
 अध प्रियमिषिराय षष्टिं सहस्रासनम् ।
 अश्वानामिन्न वृष्णाम् ॥२९॥
 गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥३०॥
 अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् ।
 अध श्वित्नेषु विंशतिं शता ॥३१॥
 शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ।
 ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥३२॥
 अध स्या योषणा मही प्रतीची वशमश्व्यम् ।
 अधिरुक्मा वि नीयते ॥३३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४७) ________________________________
 महि वो महतामवो वरुण मित्र दाशुषे ।
 यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१॥
 विदा देवा अघानामादित्यासो अपाकृतिम् ।
 पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥२॥
 व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन ।
 विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥३॥
 यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
 मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥४॥
 परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।
 स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥५॥
 परिह्वृतेदना जनो युष्मादत्तस्य वायति ।
 देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥६॥
 न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।
 यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥७॥
 युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
 यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥८॥
 अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।
 माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥९॥
 यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् ।
 त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१०॥
 आदित्या अव हि ख्यताधि कूलादिव स्पशः ।
 सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥११॥
 नेह भद्रं रक्षस्विने नावयै नोपया उत ।
 गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१२॥
 यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् ।
 त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१३॥
 यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः ।
 त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१४॥
 निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।
 त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१५॥
 तदन्नाय तदपसे तं भागमुपसेदुषे ।
 त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१६॥
 यथा कलां यथा शफं यथ ऋणं संनयामसि ।
 एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१७॥
 अजैष्माद्यासनाम चाभूमानागसो वयम् ।
 उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४८) ________________________________
 स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
 विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥१॥
 अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।
 इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥२॥
 अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
 किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥३॥
 शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
 सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥४॥
 इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।
 ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥५॥
 अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
 अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिमच्छ ॥६॥
 इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
 सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥७॥
 सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
 अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥८॥
 त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।
 यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥९॥
 ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
 अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥१०॥
 अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः ।
 आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥११॥
 यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश ।
 तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥१२॥
 त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ ।
 तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥१३॥
 त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
 वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१४॥
 त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।
 त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ४९) ________________________________
 अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
 यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
 शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
 गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
 आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
 आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥३॥
 अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।
 आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥४॥
 आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।
 यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥५॥
 उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।
 उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥६॥
 यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।
 अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥७॥
 अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
 येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥८॥
 एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।
 यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥९॥
 यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।
 यथा गोशर्ये असनोर्ऋजिश्वनीन्द्र गोमद्धिरण्यवत् ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५०) ________________________________
 प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
 यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥१॥
 शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
 गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥२॥
 यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।
 आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥३॥
 अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।
 आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥४॥
 आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
 यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥५॥
 प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।
 उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥६॥
 यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।
 युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥७॥
 रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
 येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥८॥
 एतावतस्ते वसो विद्याम शूर नव्यसः ।
 यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥९॥
 यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।
 यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५१) ________________________________
 यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।
 नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥१॥
 पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।
 सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥२॥
 य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।
 इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥३॥
 यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।
 स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥४॥
 यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।
 विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥५॥
 यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।
 तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥६॥
 कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
 उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥७॥
 प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।
 यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥८॥
 यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
 तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥९॥
 तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
 अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५२) ________________________________
 यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
 यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥१॥
 पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
 यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥२॥
 य उक्था केवला दधे यः सोमं धृषितापिबत् ।
 यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥३॥
 यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।
 तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥४॥
 यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।
 अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥५॥
 यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।
 वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥६॥
 कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।
 तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥७॥
 यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।
 अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम् ॥८॥
 अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
 पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥९॥
 समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
 सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५३) ________________________________
 उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
 पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥१॥
 य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे ।
 तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥२॥
 आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।
 ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥३॥
 विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।
 शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥४॥
 इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
 आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥५॥
 आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।
 प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥६॥
 यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।
 वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥७॥
 अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।
 त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५४) ________________________________
 एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।
 ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥१॥
 नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।
 यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥२॥
 आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
 वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥३॥
 पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।
 आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥४॥
 यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।
 तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥५॥
 आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।
 वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥६॥
 सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।
 अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥७॥
 वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।
 महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५५) ________________________________
 भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति ।
 राधस्ते दस्यवे वृक ॥१॥
 शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
 मह्ना दिवं न तस्तभुः ॥२॥
 शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।
 शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥३॥
 सुदेवाः स्थ काण्वायना वयोवयो विचरन्तः ।
 अश्वासो न चङ्क्रमत ॥४॥
 आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।
 श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५६) ________________________________
 प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् ।
 द्यौर्न प्रथिना शवः ॥१॥
 दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः ।
 नित्याद्रायो अमंहत ॥२॥
 शतं मे गर्दभानां शतमूर्णावतीनाम् ।
 शतं दासाँ अति स्रजः ॥३॥
 तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
 अश्वानामिन्न यूथ्याम् ॥४॥
 अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः ।
 अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५७) ________________________________
 युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।
 आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥१॥
 युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।
 अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥२॥
 पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
 सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥३॥
 अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
 पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः ॥४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५८) ________________________________
 यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति ।
 यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥१॥
 एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।
 एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥२॥
 ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् ।
 चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ५९) ________________________________
 इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् ।
 यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥१॥
 निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत ।
 या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥२॥
 सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।
 ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥३॥
 घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।
 या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥४॥
 अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् ।
 अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥५॥
 इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे ।
 यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥६॥
 इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् ।
 प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥७॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६०) ________________________________
 अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
 आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१॥
 अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
 ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥२॥
 अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।
 मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥३॥
 अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये ।
 अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥४॥
 त्वमित्सप्रथा अस्यग्ने त्रातर्ऋतस्कविः ।
 त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥५॥
 शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि ।
 देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥६॥
 यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।
 एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥७॥
 मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
 अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥८॥
 पाहि नो अग्न एकया पाह्युत द्वितीयया ।
 पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥९॥
 पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
 त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१०॥
 आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।
 रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥११॥
 येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।
 स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥१२॥
 शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
 तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥१३॥
 नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।
 स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥१४॥
 शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।
 अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥१५॥
 सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।
 भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति ॥१६॥
 अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
 अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥१७॥
 केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।
 इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥१८॥
 अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।
 अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥१९॥
 मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।
 परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥२०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६१) ________________________________
 उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
 सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥१॥
 तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
 उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥
 आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
 विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥३॥
 अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः ।
 सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥४॥
 शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
 भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥५॥
 पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
 नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥६॥
 त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
 उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥७॥
 त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
 आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥८॥
 अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः ।
 स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥९॥
 उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवम् ।
 वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥१०॥
 न पापासो मनामहे नारायासो न जळ्हवः ।
 यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥११॥
 उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् ।
 वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥१२॥
 यत इन्द्र भयामहे ततो नो अभयं कृधि ।
 मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१३॥
 त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
 तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥१४॥
 इन्द्रः स्पळुत वृत्रहा परस्पा नो वरेण्यः ।
 स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥१५॥
 त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।
 आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥१६॥
 अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
 विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥१७॥
 प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
 उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६२) ________________________________
 प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति ।
 उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥१॥
 अयुजो असमो नृभिरेकः कृष्टीरयास्यः ।
 पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥२॥
 अहितेन चिदर्वता जीरदानुः सिषासति ।
 प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥३॥
 आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
 येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥४॥
 धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् ।
 तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥५॥
 अव चष्ट ऋचीषमोऽवताँ इव मानुषः ।
 जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥६॥
 विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
 भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥७॥
 गृणे तदिन्द्र ते शव उपमं देवतातये ।
 यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥८॥
 समनेव वपुष्यतः कृणवन्मानुषा युगा ।
 विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥९॥
 उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् ।
 भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥१०॥
 अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ ।
 अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥११॥
 सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् ।
 महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६३) ________________________________
 स पूर्व्यो महानां वेनः क्रतुभिरानजे ।
 यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥१॥
 दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।
 उक्था ब्रह्म च शंस्या ॥२॥
 स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।
 स्तुषे तदस्य पौंस्यम् ॥३॥
 स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
 शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥४॥
 आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
 श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥५॥
 इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
 यमर्का अध्वरं विदुः ॥६॥
 यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
 अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥७॥
 इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।
 प्रावश्चक्रस्य वर्तनिम् ॥८॥
 अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
 यवं न पश्व आ ददे ॥९॥
 तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।
 स्याम मरुत्वतो वृधे ॥१०॥
 बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
 जेषामेन्द्र त्वया युजा ॥११॥
 अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
 यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६४) ________________________________
 उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
 अव ब्रह्मद्विषो जहि ॥१॥
 पदा पणीँरराधसो नि बाधस्व महाँ असि ।
 नहि त्वा कश्चन प्रति ॥२॥
 त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
 त्वं राजा जनानाम् ॥३॥
 एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
 ओभे पृणासि रोदसी ॥४॥
 त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
 वि स्तोतृभ्यो रुरोजिथ ॥५॥
 वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।
 अस्माकं काममा पृण ॥६॥
 क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
 ब्रह्मा कस्तं सपर्यति ॥७॥
 कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति ।
 इन्द्रं क उ स्विदा चके ॥८॥
 कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।
 उक्थे क उ स्विदन्तमः ॥९॥
 अयं ते मानुषे जने सोमः पूरुषु सूयते ।
 तस्येहि प्र द्रवा पिब ॥१०॥
 अयं ते शर्यणावति सुषोमायामधि प्रियः ।
 आर्जीकीये मदिन्तमः ॥११॥
 तमद्य राधसे महे चारुं मदाय घृष्वये ।
 एहीमिन्द्र द्रवा पिब ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६५) ________________________________
 यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
 आ याहि तूयमाशुभिः ॥१॥
 यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
 यद्वा समुद्रे अन्धसः ॥२॥
 आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
 इन्द्र सोमस्य पीतये ॥३॥
 आ त इन्द्र महिमानं हरयो देव ते महः ।
 रथे वहन्तु बिभ्रतः ॥४॥
 इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् ।
 एहि नः सुतं पिब ॥५॥
 सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।
 इदं नो बर्हिरासदे ॥६॥
 यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
 तं त्वा वयं हवामहे ॥७॥
 इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
 जुषाण इन्द्र तत्पिब ॥८॥
 विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
 अस्मे धेहि श्रवो बृहत् ॥९॥
 दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
 मा देवा मघवा रिषत् ॥१०॥
 सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
 शुक्रं हिरण्यमा ददे ॥११॥
 नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
 श्रवो देवेष्वक्रत ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६६) ________________________________
 तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
 बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥१॥
 न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।
 य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥२॥
 यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
 स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥३॥
 निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे ।
 वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥४॥
 यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् ।
 वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥५॥
 सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
 त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥६॥
 वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
 तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥७॥
 वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
 सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥८॥
 कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
 केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥९॥
 कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् ।
 इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ॥१०॥
 वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
 पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥११॥
 पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः ।
 तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥१२॥
 वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि ।
 नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥१३॥
 त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।
 त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥१४॥
 सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।
 अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६७) ________________________________
 त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे ।
 सुमृळीकाँ अभिष्टये ॥१॥
 मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।
 आदित्यासो यथा विदुः ॥२॥
 तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।
 आदित्यानामरंकृते ॥३॥
 महि वो महतामवो वरुण मित्रार्यमन् ।
 अवांस्या वृणीमहे ॥४॥
 जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
 कद्ध स्थ हवनश्रुतः ॥५॥
 यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः ।
 तेना नो अधि वोचत ॥६॥
 अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।
 आदित्या अद्भुतैनसः ॥७॥
 मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।
 इन्द्र इद्धि श्रुतो वशी ॥८॥
 मा नो मृचा रिपूणां वृजिनानामविष्यवः ।
 देवा अभि प्र मृक्षत ॥९॥
 उत त्वामदिते मह्यहं देव्युप ब्रुवे ।
 सुमृळीकामभिष्टये ॥१०॥
 पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः ।
 माकिस्तोकस्य नो रिषत् ॥११॥
 अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
 कृधि तोकाय जीवसे ॥१२॥
 ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।
 व्रता रक्षन्ते अद्रुहः ॥१३॥
 ते न आस्नो वृकाणामादित्यासो मुमोचत ।
 स्तेनं बद्धमिवादिते ॥१४॥
 अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।
 अस्मदेत्वजघ्नुषी ॥१५॥
 शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् ।
 पुरा नूनं बुभुज्महे ॥१६॥
 शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः ।
 देवाः कृणुथ जीवसे ॥१७॥
 तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।
 बन्धाद्बद्धमिवादिते ॥१८॥
 नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।
 यूयमस्मभ्यं मृळत ॥१९॥
 मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।
 पुरा नु जरसो वधीत् ॥२०॥
 वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् ।
 विष्वग्वि वृहता रपः ॥२१॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६८) ________________________________
 आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
 तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥१॥
 तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
 आ पप्राथ महित्वना ॥२॥
 यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
 हस्ता वज्रं हिरण्ययम् ॥३॥
 विश्वानरस्य वस्पतिमनानतस्य शवसः ।
 एवैश्च चर्षणीनामूती हुवे रथानाम् ॥४॥
 अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
 नाना हवन्त ऊतये ॥५॥
 परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् ।
 ईशानं चिद्वसूनाम् ॥६॥
 तंतमिद्राधसे मह इन्द्रं चोदामि पीतये ।
 यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥७॥
 न यस्य ते शवसान सख्यमानंश मर्त्यः ।
 नकिः शवांसि ते नशत् ॥८॥
 त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम् ।
 जयेम पृत्सु वज्रिवः ॥९॥
 तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम ।
 इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥१०॥
 यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः ।
 यज्ञो वितन्तसाय्यः ॥११॥
 उरु णस्तन्वे तन उरु क्षयाय नस्कृधि ।
 उरु णो यन्धि जीवसे ॥१२॥
 उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
 देववीतिं मनामहे ॥१३॥
 उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या ।
 तिष्ठन्ति स्वादुरातयः ॥१४॥
 ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
 आश्वमेधस्य रोहिता ॥१५॥
 सुरथाँ आतिथिग्वे स्वभीशूँरार्क्षे ।
 आश्वमेधे सुपेशसः ॥१६॥
 षळश्वाँ आतिथिग्व इन्द्रोते वधूमतः ।
 सचा पूतक्रतौ सनम् ॥१७॥
 ऐषु चेतद्वृषण्वत्यन्तर्ऋज्रेष्वरुषी ।
 स्वभीशुः कशावती ॥१८॥
 न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः ।
 अवद्यमधि दीधरत् ॥१९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ६९) ________________________________
 प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
 धिया वो मेधसातये पुरंध्या विवासति ॥१॥
 नदं व ओदतीनां नदं योयुवतीनाम् ।
 पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥२॥
 ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
 जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥३॥
 अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
 सूनुं सत्यस्य सत्पतिम् ॥४॥
 आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
 यत्राभि संनवामहे ॥५॥
 इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
 यत्सीमुपह्वरे विदत् ॥६॥
 उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
 मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥७॥
 अर्चत प्रार्चत प्रियमेधासो अर्चत ।
 अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥८॥
 अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
 पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥९॥
 आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
 अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥१०॥
 अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
 वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥११॥
 सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
 अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥१२॥
 यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे ।
 तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१३॥
 अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
 भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥१४॥
 अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
 स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१५॥
 आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
 अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१६॥
 तं घेमित्था नमस्विन उप स्वराजमासते ।
 अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥१७॥
 अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
 पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७०) ________________________________
 यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
 विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१॥
 इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।
 हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥२॥
 नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
 इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥३॥
 अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
 सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥४॥
 यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
 न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥५॥
 आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
 अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥६॥
 न सीमदेव आपदिषं दीर्घायो मर्त्यः ।
 एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥७॥
 तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् ।
 यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥८॥
 उदू षु णो वसो महे मृशस्व शूर राधसे ।
 उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे ॥९॥
 त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि ।
 मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥१०॥
 अन्यव्रतममानुषमयज्वानमदेवयुम् ।
 अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥११॥
 त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
 धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥१२॥
 सखायः क्रतुमिच्छत कथा राधाम शरस्य ।
 उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥१३॥
 भूरिभिः समह ऋषिभिर्बर्हिष्मद्भिः स्तविष्यसे ।
 यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥१४॥
 कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् ।
 अजां सूरिर्न धातवे ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७१) ________________________________
 त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
 उत द्विषो मर्त्यस्य ॥१॥
 नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
 त्वमिदसि क्षपावान् ॥२॥
 स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
 रयिं देहि विश्ववारम् ॥३॥
 न तमग्ने अरातयो मर्तं युवन्त रायः ।
 यं त्रायसे दाश्वांसम् ॥४॥
 यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।
 स तवोती गोषु गन्ता ॥५॥
 त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।
 प्र णो नय वस्यो अच्छ ॥६॥
 उरुष्या णो मा परा दा अघायते जातवेदः ।
 दुराध्ये मर्ताय ॥७॥
 अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।
 त्वमीशिषे वसूनाम् ॥८॥
 स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।
 सखे वसो जरितृभ्यः ॥९॥
 अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
 अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१०॥
 अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
 द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥११॥
 अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
 अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥१२॥
 अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
 अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥१३॥
 अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
 अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१४॥
 अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
 विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुर्ऋषूणाम् ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७२) ________________________________
 हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।
 विद्वाँ अस्य प्रशासनम् ॥१॥
 नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।
 जुषाणो अस्य सख्यम् ॥२॥
 अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया ।
 गृभ्णन्ति जिह्वया ससम् ॥३॥
 जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् ।
 दृषदं जिह्वयावधीत् ॥४॥
 चरन्वत्सो रुशन्निह निदातारं न विन्दते ।
 वेति स्तोतव अम्ब्यम् ॥५॥
 उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।
 दामा रथस्य ददृशे ॥६॥
 दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः ।
 तीर्थे सिन्धोरधि स्वरे ॥७॥
 आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् ।
 खेदया त्रिवृता दिवः ॥८॥
 परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।
 मध्वा होतारो अञ्जते ॥९॥
 सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् ।
 नीचीनबारमक्षितम् ॥१०॥
 अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
 अवतस्य विसर्जने ॥११॥
 गाव उपावतावतं मही यज्ञस्य रप्सुदा ।
 उभा कर्णा हिरण्यया ॥१२॥
 आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।
 रसा दधीत वृषभम् ॥१३॥
 ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।
 मिथो नसन्त जामिभिः ॥१४॥
 उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
 इन्द्रे अग्ना नमः स्वः ॥१५॥
 अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।
 सूर्यस्य सप्त रश्मिभिः ॥१६॥
 सोमस्य मित्रावरुणोदिता सूर आ ददे ।
 तदातुरस्य भेषजम् ॥१७॥
 उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् ।
 परि द्यां जिह्वयातनत् ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७३) ________________________________
 उदीराथामृतायते युञ्जाथामश्विना रथम् ।
 अन्ति षद्भूतु वामवः ॥१॥
 निमिषश्चिज्जवीयसा रथेना यातमश्विना ।
 अन्ति षद्भूतु वामवः ॥२॥
 उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।
 अन्ति षद्भूतु वामवः ॥३॥
 कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
 अन्ति षद्भूतु वामवः ॥४॥
 यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् ।
 अन्ति षद्भूतु वामवः ॥५॥
 अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् ।
 अन्ति षद्भूतु वामवः ॥६॥
 अवन्तमत्रये गृहं कृणुतं युवमश्विना ।
 अन्ति षद्भूतु वामवः ॥७॥
 वरेथे अग्निमातपो वदते वल्ग्वत्रये ।
 अन्ति षद्भूतु वामवः ॥८॥
 प्र सप्तवध्रिराशसा धारामग्नेरशायत ।
 अन्ति षद्भूतु वामवः ॥९॥
 इहा गतं वृषण्वसू शृणुतं म इमं हवम् ।
 अन्ति षद्भूतु वामवः ॥१०॥
 किमिदं वां पुराणवज्जरतोरिव शस्यते ।
 अन्ति षद्भूतु वामवः ॥११॥
 समानं वां सजात्यं समानो बन्धुरश्विना ।
 अन्ति षद्भूतु वामवः ॥१२॥
 यो वां रजांस्यश्विना रथो वियाति रोदसी ।
 अन्ति षद्भूतु वामवः ॥१३॥
 आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् ।
 अन्ति षद्भूतु वामवः ॥१४॥
 मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् ।
 अन्ति षद्भूतु वामवः ॥१५॥
 अरुणप्सुरुषा अभूदकर्ज्योतिर्ऋतावरी ।
 अन्ति षद्भूतु वामवः ॥१६॥
 अश्विना सु विचाकशद्वृक्षं परशुमाँ इव ।
 अन्ति षद्भूतु वामवः ॥१७॥
 पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।
 अन्ति षद्भूतु वामवः ॥१८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७४) ________________________________
 विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
 अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥१॥
 यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
 प्रशंसन्ति प्रशस्तिभिः ॥२॥
 पन्यांसं जातवेदसं यो देवतात्युद्यता ।
 हव्यान्यैरयद्दिवि ॥३॥
 आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।
 यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥४॥
 अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।
 घृताहवनमीड्यम् ॥५॥
 सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।
 जुह्वानासो यतस्रुचः ॥६॥
 इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।
 मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥७॥
 सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया ।
 तया वर्धस्व सुष्टुतः ॥८॥
 सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।
 दधीत वृत्रतूर्ये ॥९॥
 अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।
 यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥१०॥
 यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः ।
 स पावक श्रुधी हवम् ॥११॥
 यं त्वा जनास ईळते सबाधो वाजसातये ।
 स बोधि वृत्रतूर्ये ॥१२॥
 अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
 शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥१३॥
 मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
 सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥१४॥
 सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् ।
 नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७५) ________________________________
 युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव ।
 नि होता पूर्व्यः सदः ॥१॥
 उत नो देव देवाँ अच्छा वोचो विदुष्टरः ।
 श्रद्विश्वा वार्या कृधि ॥२॥
 त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत ।
 ऋतावा यज्ञियो भुवः ॥३॥
 अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
 मूर्धा कवी रयीणाम् ॥४॥
 तं नेमिमृभवो यथा नमस्व सहूतिभिः ।
 नेदीयो यज्ञमङ्गिरः ॥५॥
 तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
 वृष्णे चोदस्व सुष्टुतिम् ॥६॥
 कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।
 पणिं गोषु स्तरामहे ॥७॥
 मा नो देवानां विशः प्रस्नातीरिवोस्राः ।
 कृशं न हासुरघ्न्याः ॥८॥
 मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
 ऊर्मिर्न नावमा वधीत् ॥९॥
 नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
 अमैरमित्रमर्दय ॥१०॥
 कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
 उरुकृदुरु णस्कृधि ॥११॥
 मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।
 संवर्गं सं रयिं जय ॥१२॥
 अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना ।
 वर्धा नो अमवच्छवः ॥१३॥
 यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा ।
 तं घेदग्निर्वृधावति ॥१४॥
 परस्या अधि संवतोऽवराँ अभ्या तर ।
 यत्राहमस्मि ताँ अव ॥१५॥
 विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः ।
 अधा ते सुम्नमीमहे ॥१६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७६) ________________________________
 इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
 मरुत्वन्तं न वृञ्जसे ॥१॥
 अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
 वज्रेण शतपर्वणा ॥२॥
 वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
 सृजन्समुद्रिया अपः ॥३॥
 अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
 इन्द्रेण सोमपीतये ॥४॥
 मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
 इन्द्रं गीर्भिर्हवामहे ॥५॥
 इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
 अस्य सोमस्य पीतये ॥६॥
 मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
 अस्मिन्यज्ञे पुरुष्टुत ॥७॥
 तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
 हृदा हूयन्त उक्थिनः ॥८॥
 पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
 वज्रं शिशान ओजसा ॥९॥
 उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
 सोममिन्द्र चमू सुतम् ॥१०॥
 अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
 इन्द्र यद्दस्युहाभवः ॥११॥
 वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
 इन्द्रात्परि तन्वं ममे ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७७) ________________________________
 जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।
 क उग्राः के ह शृण्विरे ॥१॥
 आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।
 ते पुत्र सन्तु निष्टुरः ॥२॥
 समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया ।
 प्रवृद्धो दस्युहाभवत् ॥३॥
 एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
 इन्द्रः सोमस्य काणुका ॥४॥
 अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।
 इन्द्रो ब्रह्मभ्य इद्वृधे ॥५॥
 निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।
 इन्द्रो बुन्दं स्वाततम् ॥६॥
 शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।
 यमिन्द्र चकृषे युजम् ॥७॥
 तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
 सद्यो जात ऋभुष्ठिर ॥८॥
 एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
 हृदा वीड्वधारयः ॥९॥
 विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
 शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥१०॥
 तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
 उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥११॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७८) ________________________________
 पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर ।
 शता च शूर गोनाम् ॥१॥
 आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ।
 सचा मना हिरण्यया ॥२॥
 उत नः कर्णशोभना पुरूणि धृष्णवा भर ।
 त्वं हि शृण्विषे वसो ॥३॥
 नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
 नान्यस्त्वच्छूर वाघतः ॥४॥
 नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
 विश्वं शृणोति पश्यति ॥५॥
 स मन्युं मर्त्यानामदब्धो नि चिकीषते ।
 पुरा निदश्चिकीषते ॥६॥
 क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः ।
 वृत्रघ्नः सोमपाव्नः ॥७॥
 त्वे वसूनि संगता विश्वा च सोम सौभगा ।
 सुदात्वपरिह्वृता ॥८॥
 त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः ।
 त्वामश्वयुरेषते ॥९॥
 तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे ।
 दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ७९) ________________________________
 अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।
 ऋषिर्विप्रः काव्येन ॥१॥
 अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
 प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥२॥
 त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।
 उरु यन्तासि वरूथम् ॥३॥
 त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।
 यावीरघस्य चिद्द्वेषः ॥४॥
 अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् ।
 ववृज्युस्तृष्यतः कामम् ॥५॥
 विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।
 प्रेमायुस्तारीदतीर्णम् ॥६॥
 सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।
 भवा नः सोम शं हृदे ॥७॥
 मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
 मा नो हार्दि त्विषा वधीः ॥८॥
 अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।
 राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८०) ________________________________
 नह्यन्यं बळाकरं मर्डितारं शतक्रतो ।
 त्वं न इन्द्र मृळय ॥१॥
 यो नः शश्वत्पुराविथामृध्रो वाजसातये ।
 स त्वं न इन्द्र मृळय ॥२॥
 किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि ।
 कुवित्स्विन्द्र णः शकः ॥३॥
 इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः ।
 पुरस्तादेनं मे कृधि ॥४॥
 हन्तो नु किमाससे प्रथमं नो रथं कृधि ।
 उपमं वाजयु श्रवः ॥५॥
 अवा नो वाजयुं रथं सुकरं ते किमित्परि ।
 अस्मान्सु जिग्युषस्कृधि ॥६॥
 इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् ।
 इयं धीर्ऋत्वियावती ॥७॥
 मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् ।
 अपावृक्ता अरत्नयः ॥८॥
 तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि ।
 आदित्पतिर्न ओहसे ॥९॥
 अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः ।
 तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥१०॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८१) ________________________________
 आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
 महाहस्ती दक्षिणेन ॥१॥
 विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
 तुविमात्रमवोभिः ॥२॥
 नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
 भीमं न गां वारयन्ते ॥३॥
 एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
 न राधसा मर्धिषन्नः ॥४॥
 प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् ।
 अभि राधसा जुगुरत् ॥५॥
 आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।
 इन्द्र मा नो वसोर्निर्भाक् ॥६॥
 उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
 अदाशूष्टरस्य वेदः ॥७॥
 इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
 अस्माभिः सु तं सनुहि ॥८॥
 सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः ।
 वशैश्च मक्षू जरन्ते ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८२) ________________________________
 आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
 मध्वः प्रति प्रभर्मणि ॥१॥
 तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
 पिबा दधृग्यथोचिषे ॥२॥
 इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
 भुवत्त इन्द्र शं हृदे ॥३॥
 आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
 उपमे रोचने दिवः ॥४॥
 तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
 प्र सोम इन्द्र हूयते ॥५॥
 इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
 वि पीतिं तृप्तिमश्नुहि ॥६॥
 य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
 पिबेदस्य त्वमीशिषे ॥७॥
 यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे ।
 पिबेदस्य त्वमीशिषे ॥८॥
 यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
 पिबेदस्य त्वमीशिषे ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८३) ________________________________
 देवानामिदवो महत्तदा वृणीमहे वयम् ।
 वृष्णामस्मभ्यमूतये ॥१॥
 ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
 वृधासश्च प्रचेतसः ॥२॥
 अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।
 यूयमृतस्य रथ्यः ॥३॥
 वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् ।
 वामं ह्यावृणीमहे ॥४॥
 वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
 नेमादित्या अघस्य यत् ॥५॥
 वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना ।
 देवा वृधाय हूमहे ॥६॥
 अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
 इता मरुतो अश्विना ॥७॥
 प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
 मातुर्गर्भे भरामहे ॥८॥
 यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
 अधा चिद्व उत ब्रुवे ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८४) ________________________________
 प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् ।
 अग्निं रथं न वेद्यम् ॥१॥
 कविमिव प्रचेतसं यं देवासो अध द्विता ।
 नि मर्त्येष्वादधुः ॥२॥
 त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
 रक्षा तोकमुत त्मना ॥३॥
 कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
 वराय देव मन्यवे ॥४॥
 दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
 कदु वोच इदं नमः ॥५॥
 अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
 वाजद्रविणसो गिरः ॥६॥
 कस्य नूनं परीणसो धियो जिन्वसि दम्पते ।
 गोषाता यस्य ते गिरः ॥७॥
 तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु ।
 स्वेषु क्षयेषु वाजिनम् ॥८॥
 क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः ।
 अग्ने सुवीर एधते ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८५) ________________________________
 आ मे हवं नासत्याश्विना गच्छतं युवम् ।
 मध्वः सोमस्य पीतये ॥१॥
 इमं मे स्तोममश्विनेमं मे शृणुतं हवम् ।
 मध्वः सोमस्य पीतये ॥२॥
 अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
 मध्वः सोमस्य पीतये ॥३॥
 शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।
 मध्वः सोमस्य पीतये ॥४॥
 छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा ।
 मध्वः सोमस्य पीतये ॥५॥
 गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।
 मध्वः सोमस्य पीतये ॥६॥
 युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
 मध्वः सोमस्य पीतये ॥७॥
 त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना ।
 मध्वः सोमस्य पीतये ॥८॥
 नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
 मध्वः सोमस्य पीतये ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८६) ________________________________
 उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥१॥
 कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये ।
 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥२॥
 युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यइष्टये ।
 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥३॥
 उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।
 यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥४॥
 ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।
 ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८७) ________________________________
 द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
 मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥१॥
 पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
 ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥२॥
 आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
 ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥३॥
 पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
 ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥४॥
 आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
 दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥५॥
 वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
 ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८८) ________________________________
 तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
 अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
 द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
 क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
 न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
 यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥३॥
 योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
 आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥४॥
 प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।
 न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥५॥
 नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।
 अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ८९) ________________________________
 बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
 येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥१॥
 अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
 देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥२॥
 प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
 वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥३॥
 अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।
 अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥४॥
 यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
 तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥५॥
 तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
 तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥६॥
 आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।
 घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥७॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९०) ________________________________
 आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
 उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥१॥
 त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
 तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥२॥
 ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
 इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥३॥
 त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे ।
 स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥४॥
 त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।
 त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥५॥
 तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।
 महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९१) ________________________________
 कन्या वारवायती सोममपि स्रुताविदत् ।
 अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥१॥
 असौ य एषि वीरको गृहंगृहं विचाकशद् ।
 इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥२॥
 आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।
 शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥३॥
 कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।
 कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥४॥
 इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
 शिरस्ततस्योर्वरामादिदं म उपोदरे ॥५॥
 असौ च या न उर्वरादिमां तन्वं मम ।
 अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥६॥
 खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
 अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥७॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९२) ________________________________
 पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
 विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥१॥
 पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् ।
 इन्द्र इति ब्रवीतन ॥२॥
 इन्द्र इन्नो महानां दाता वाजानां नृतुः ।
 महाँ अभिज्ञ्वा यमत् ॥३॥
 अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः ।
 इन्दोरिन्द्रो यवाशिरः ॥४॥
 तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये ।
 तदिद्ध्यस्य वर्धनम् ॥५॥
 अस्य पीत्वा मदानां देवो देवस्यौजसा ।
 विश्वाभि भुवना भुवत् ॥६॥
 त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
 आ च्यावयस्यूतये ॥७॥
 युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् ।
 नरमवार्यक्रतुम् ॥८॥
 शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम ।
 अवा नः पार्ये धने ॥९॥
 अतश्चिदिन्द्र ण उपा याहि शतवाजया ।
 इषा सहस्रवाजया ॥१०॥
 अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।
 जयेम पृत्सु वज्रिवः ॥११॥
 वयमु त्वा शतक्रतो गावो न यवसेष्वा ।
 उक्थेषु रणयामसि ॥१२॥
 विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
 अगन्म वज्रिन्नाशसः ॥१३॥
 त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।
 न त्वामिन्द्राति रिच्यते ॥१४॥
 स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा ।
 धियाविड्ढि पुरंध्या ॥१५॥
 यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
 तेन नूनं मदे मदेः ॥१६॥
 यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
 य ओजोदातमो मदः ॥१७॥
 विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।
 विश्वासु दस्म कृष्टिषु ॥१८॥
 इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
 अर्कमर्चन्तु कारवः ॥१९॥
 यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
 इन्द्रं सुते हवामहे ॥२०॥
 त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
 तमिद्वर्धन्तु नो गिरः ॥२१॥
 आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
 न त्वामिन्द्राति रिच्यते ॥२२॥
 विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
 य इन्द्र जठरेषु ते ॥२३॥
 अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
 अरं धामभ्य इन्दवः ॥२४॥
 अरमश्वाय गायति श्रुतकक्षो अरं गवे ।
 अरमिन्द्रस्य धाम्ने ॥२५॥
 अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि ।
 अरं ते शक्र दावने ॥२६॥
 पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः ।
 अरं गमाम ते वयम् ॥२७॥
 एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
 एवा ते राध्यं मनः ॥२८॥
 एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
 अधा चिदिन्द्र मे सचा ॥२९॥
 मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
 मत्स्वा सुतस्य गोमतः ॥३०॥
 मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् ।
 त्वा युजा वनेम तत् ॥३१॥
 त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।
 त्वमस्माकं तव स्मसि ॥३२॥
 त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।
 सखाय इन्द्र कारवः ॥३३॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९३) ________________________________
 उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
 अस्तारमेषि सूर्य ॥१॥
 नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
 अहिं च वृत्रहावधीत् ॥२॥
 स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
 उरुधारेव दोहते ॥३॥
 यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
 सर्वं तदिन्द्र ते वशे ॥४॥
 यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
 उतो तत्सत्यमित्तव ॥५॥
 ये सोमासः परावति ये अर्वावति सुन्विरे ।
 सर्वाँस्ताँ इन्द्र गच्छसि ॥६॥
 तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
 स वृषा वृषभो भुवत् ॥७॥
 इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
 द्युम्नी श्लोकी स सोम्यः ॥८॥
 गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
 ववक्ष ऋष्वो अस्तृतः ॥९॥
 दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
 त्वं च मघवन्वशः ॥१०॥
 यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।
 न देवो नाध्रिगुर्जनः ॥११॥
 अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
 उभे सुशिप्र रोदसी ॥१२॥
 त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
 परुष्णीषु रुशत्पयः ॥१३॥
 वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।
 विदन्मृगस्य ताँ अमः ॥१४॥
 आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।
 अजातशत्रुरस्तृतः ॥१५॥
 श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।
 आ शुषे राधसे महे ॥१६॥
 अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
 यत्सोमेसोम आभवः ॥१७॥
 बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
 शृणोतु शक्र आशिषम् ॥१८॥
 कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
 कया स्तोतृभ्य आ भर ॥१९॥
 कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।
 वृत्रहा सोमपीतये ॥२०॥
 अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।
 प्रयन्ता बोधि दाशुषे ॥२१॥
 पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
 अपां जग्मिर्निचुम्पुणः ॥२२॥
 इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
 अच्छावभृथमोजसा ॥२३॥
 इह त्या सधमाद्या हरी हिरण्यकेश्या ।
 वोळ्हामभि प्रयो हितम् ॥२४॥
 तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।
 स्तोतृभ्य इन्द्रमा वह ॥२५॥
 आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।
 स्तोतृभ्य इन्द्रमर्चत ॥२६॥
 आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।
 स्तोतृभ्य इन्द्र मृळय ॥२७॥
 भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।
 यदिन्द्र मृळयासि नः ॥२८॥
 स नो विश्वान्या भर सुवितानि शतक्रतो ।
 यदिन्द्र मृळयासि नः ॥२९॥
 त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।
 यदिन्द्र मृळयासि नः ॥३०॥
 उप नो हरिभिः सुतं याहि मदानां पते ।
 उप नो हरिभिः सुतम् ॥३१॥
 द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
 उप नो हरिभिः सुतम् ॥३२॥
 त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
 उप नो हरिभिः सुतम् ॥३३॥
 इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।
 वाजी ददातु वाजिनम् ॥३४॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९४) ________________________________
 गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् ।
 युक्ता वह्नी रथानाम् ॥१॥
 यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
 सूर्यामासा दृशे कम् ॥२॥
 तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
 मरुतः सोमपीतये ॥३॥
 अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
 उत स्वराजो अश्विना ॥४॥
 पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
 त्रिषधस्थस्य जावतः ॥५॥
 उतो न्वस्य जोषमाँ इन्द्रः सुतस्य गोमतः ।
 प्रातर्होतेव मत्सति ॥६॥
 कदत्विषन्त सूरयस्तिर आप इव स्रिधः ।
 अर्षन्ति पूतदक्षसः ॥७॥
 कद्वो अद्य महानां देवानामवो वृणे ।
 त्मना च दस्मवर्चसाम् ॥८॥
 आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः ।
 मरुतः सोमपीतये ॥९॥
 त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।
 अस्य सोमस्य पीतये ॥१०॥
 त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।
 अस्य सोमस्य पीतये ॥११॥
 त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
 अस्य सोमस्य पीतये ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९५) ________________________________
 आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
 अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥१॥
 आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
 पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥२॥
 पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
 त्वं हि शश्वतीनां पती राजा विशामसि ॥३॥
 श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
 सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥४॥
 इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् ।
 चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥५॥
 तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
 पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥६॥
 एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
 शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥७॥
 इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
 शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥८॥
 इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
 शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥९॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९६) ________________________________
 अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
 अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥१॥
 अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
 न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥२॥
 इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
 शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥३॥
 मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् ।
 मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥४॥
 आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ ।
 प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥५॥
 तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।
 इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥६॥
 वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
 मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥७॥
 त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
 उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥८॥
 तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष ।
 अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन् ॥९॥
 मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।
 गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥१०॥
 उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् ।
 नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥११॥
 तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।
 उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥१२॥
 अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
 आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥
 द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
 नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥
 अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
 विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
 त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
 गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥
 त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
 त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥
 त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
 त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥१८॥
 स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
 य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥१९॥
 स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
 स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥२०॥
 स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
 कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९७) ________________________________
 या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः ।
 स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥१॥
 यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
 यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥२॥
 य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः ।
 स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥३॥
 यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
 अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाँ आ विवासति ॥४॥
 यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
 यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥५॥
 स नः सोमेषु सोमपाः सुतेषु शवसस्पते ।
 मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥६॥
 मा न इन्द्र परा वृणग्भवा नः सधमाद्यः ।
 त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥७॥
 अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
 कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥८॥
 न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
 विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥९॥
 विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
 क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१०॥
 समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये ।
 स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥११॥
 नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
 सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥१२॥
 तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
 मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१३॥
 त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै ।
 त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥१४॥
 तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि ।
 कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥१५॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९८) ________________________________
 इन्द्राय साम गायत विप्राय बृहते बृहत् ।
 धर्मकृते विपश्चिते पनस्यवे ॥१॥
 त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
 विश्वकर्मा विश्वदेवो महाँ असि ॥२॥
 विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
 देवास्त इन्द्र सख्याय येमिरे ॥३॥
 एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
 गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥४॥
 अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
 इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥५॥
 त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
 हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥६॥
 अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।
 उदेव यन्त उदभिः ॥७॥
 वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
 वावृध्वांसं चिदद्रिवो दिवेदिवे ॥८॥
 युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
 इन्द्रवाहा वचोयुजा ॥९॥
 त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे ।
 आ वीरं पृतनाषहम् ॥१०॥
 त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
 अधा ते सुम्नमीमहे ॥११॥
 त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
 स नो रास्व सुवीर्यम् ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त ९९) ________________________________
 त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
 स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥१॥
 मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः ।
 तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥२॥
 श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
 वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥३॥
 अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
 सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥४॥
 त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
 अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥५॥
 अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
 विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥६॥
 इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
 आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥७॥
 इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् ।
 समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम् ॥८॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १००) ________________________________
 अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् ।
 यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि ॥१॥
 दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः ।
 असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥२॥
 प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति ।
 नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥३॥
 अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ।
 ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ॥४॥
 आ यन्मा वेना अरुहन्नृतस्यँ एकमासीनं हर्यतस्य पृष्ठे ।
 मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ॥५॥
 विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते ।
 पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥६॥
 प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् ।
 नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥७॥
 मनोजवा अयमान आयसीमतरत्पुरम् ।
 दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥८॥
 समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
 भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥९॥
 यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
 चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥१०॥
 देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
 सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥११॥
 सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।
 हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥१२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १०१) ________________________________
 ऋधगित्था स मर्त्यः शशमे देवतातये ।
 यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥१॥
 वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
 ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥२॥
 प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् ।
 अयःशीर्षा मदेरघुः ॥३॥
 न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते ।
 तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥४॥
 प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।
 वरूथ्यं वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत ॥५॥
 ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् ।
 ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥६॥
 आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा ।
 उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥७॥
 रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
 प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥८॥
 आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
 अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥९॥
 वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।
 अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥१०॥
 बण्महाँ असि सूर्य बळादित्य महाँ असि ।
 महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि ॥११॥
 बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
 मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥१२॥
 इयं या नीच्यर्किणी रूपा रोहिण्या कृता ।
 चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥१३॥
 प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।
 बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥१४॥
 माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
 प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥१५॥
 वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् ।
 देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥१६॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १०२) ________________________________
 त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।
 कविर्गृहपतिर्युवा ॥१॥
 स न ईळानया सह देवाँ अग्ने दुवस्युवा ।
 चिकिद्विभानवा वह ॥२॥
 त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।
 अभि ष्मो वाजसातये ॥३॥
 और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
 अग्निं समुद्रवाससम् ॥४॥
 हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।
 अग्निं समुद्रवाससम् ॥५॥
 आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।
 अग्निं समुद्रवाससम् ॥६॥
 अग्निं वो वृधन्तमध्वराणां पुरूतमम् ।
 अच्छा नप्त्रे सहस्वते ॥७॥
 अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
 अस्य क्रत्वा यशस्वतः ॥८॥
 अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
 आ वाजैरुप नो गमत् ॥९॥
 विश्वेषामिह स्तुहि होतॄणां यशस्तमम् ।
 अग्निं यज्ञेषु पूर्व्यम् ॥१०॥
 शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।
 दीदाय दीर्घश्रुत्तमः ॥११॥
 तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
 मित्रं न यातयज्जनम् ॥१२॥
 उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
 वायोरनीके अस्थिरन् ॥१३॥
 यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् ।
 आपश्चिन्नि दधा पदम् ॥१४॥
 पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।
 भद्रा सूर्य इवोपदृक् ॥१५॥
 अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा ।
 आ देवान्वक्षि यक्षि च ॥१६॥
 तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः ।
 हव्यवाहममर्त्यम् ॥१७॥
 प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् ।
 हव्यवाहं नि षेदिरे ॥१८॥
 नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति ।
 अथैतादृग्भरामि ते ॥१९॥
 यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।
 ता जुषस्व यविष्ठ्य ॥२०॥
 यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।
 सर्वं तदस्तु ते घृतम् ॥२१॥
 अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
 अग्निमीधे विवस्वभिः ॥२२॥
 (ऋग्वेद-संहिता | अष्टम मण्डल, सुक्त १०३) ________________________________
 अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
 उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥१॥
 प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना ।
 अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥२॥
 यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
 सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥३॥
 प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।
 स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥४॥
 स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।
 त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥५॥
 यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
 मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥६॥
 अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
 उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥७॥
 प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
 उपस्तुतासो अग्नये ॥८॥
 आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
 कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥९॥
 प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।
 अग्निं रथानां यमम् ॥१०॥
 उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।
 दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥११॥
 मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।
 यः सुहोता स्वध्वरः ॥१२॥
 मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।
 कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥१३॥
 आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
 सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥१४॥

॥इति ऋग्वेद अष्टम मण्डल॥

अन्य मण्डल पढ़ने के लिये यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *