HinduMantavya
Loading...

सामवेद संहिता- पूर्वार्चिकः चतुर्थप्रपाठकः (Samved Samhita Purvarchik-4)

Google+ Whatsapp

अथ चतुर्थ प्रपाठके प्रथमोऽर्धः

॥प्रथमा दशतिः॥

(ऋषि- वसिष्ठो मैत्रावरुणिः, वामदेवो गौतमः, मेधातिथि-मेध्यातिथी काण्वौ विश्वामित्र इत्येके, नोधा गोतमः, मेधातिथिः काण्वः, श्रुष्टिगुः काण्वः, मेध्यातिथिः काण्वः, नृमेध आंगिरसः, | देवता- इन्द्रः, बहुः | छन्द- बृहती)
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः
ताद्ग आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥१॥
इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः
मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥२॥
आ त्वा॥३॥द्य सबर्दुघाद्ग हुवे गायत्रवेपसम्
इन्द्रं धेनुद्ग सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥३॥
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः
यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ॥४॥
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे
अयं यः पुरो विभिनत्योजसा मन्दानः शिप्रयन्धसः ॥५॥
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि
अस्माकमद्गशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥६॥
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः
पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥७॥
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे
उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥८॥
युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः
अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥९॥
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥१०॥
इति प्रथमा दशतिः | सप्तमः खण्डः


 
 

॥द्वितीया दशतिः॥

(ॠषि- वसिष्ठो मैत्रावरुणिः, अश्विनौ वैवस्वतौ, प्रस्कण्वः काण्वः, मेधातिथिमेध्यातिथी काण्वौ, देवातिथिः काण्वः, नृमेध आंगिरसः, नोधाः गौतमः, | देवता- इन्द्रः उषा॑, अश्विनौ | छन्द- बृहती)
प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः
अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥१॥
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना
अयं वामह्वेऽवसे शचीवसू विशंविशद्ग हि गच्छथः ॥२॥
कुष्ठः को वामश्विना तपानो देवा मर्त्यः
घ्नता वामश्मया क्षपमाणोद्गशुनेत्थमु आद्वन्यथा ॥३॥
अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु
तमश्विना पिबतं तिरो अह्न्यं धत्तद्ग रत्नानि दाशुषे ॥४॥
आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या
भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥५॥
अध्वर्यो द्रावया त्वद्ग सोममिन्द्रः पिपासति
उपो नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥६॥
अभीषतस्तदा भरेन्द्र ज्यायः कनीयसः
पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ॥७॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रद्गसिषम् ॥८॥
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः
अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥९॥
प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि
न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ ॥१०॥
इति द्वितीया दशतिः | अष्टमः खण्डः
इति बृहती समाप्ताः
 
 
 

॥तृतीया दशतिः॥

(ऋषि- वसिष्ठो मैत्रावरुणिः, गातुरात्रेयः, पृथुर्वैन्यः, सप्तगुरांगिरसः, गौरिवीतिः शाक्त्यः, वेनो भार्गवः, बृहस्पतिर्नकुलो वा, सुहोत्रो भारद्वाजः | देवता- इन्द्रः, वेनः | छन्द- त्रिष्टुप्)
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच
बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥१॥
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि
असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ॥२॥
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाद्ग अरम्णाः
महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ॥३॥
सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम्
आ नो भर सुवितं यस्य कोना तना त्मना सह्यामात्वोताः ॥४॥
जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम्
विद्मा हि त्वा गोपतिद्ग शूर गोनामस्मभ्यं चित्रं वृषणद्ग रयिन्दाः ॥५॥
इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः
शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः ॥६॥
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः
अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या॥३॥स्मान्निधयेव बद्धान् ॥७॥
नाके सुपर्णमुप यत्पतन्तद्ग हृदा वेनन्तो अभ्यचक्षत त्वा
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥८॥
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥९॥
अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय
विरप्शिने वज्रिणे शन्तमानि वचाद्गस्यास्मै स्थविराय तक्षुः ॥१०॥
इति तृतीया दशतिः | इति नवमः खण्डः
 
 
 

॥चतुर्थी दशतिः॥

(ॠषि- द्युतानो मारुतः, बृहदुक्थो वामदेव्यः, वामदेवो गोतमः, वसिष्ठो मैत्रावरुणिः, विश्वामित्रो गाथिनः, गोरिवीतिः शाक्त्यः, | देवता- इन्द्रः, | छन्द- त्रिष्टुप्)
अव द्रप्सो अद्गशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः
आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ॥१॥
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥२॥
विधुं दद्राणद्ग समने बहूनाद्ग युवानद्गसन्तं पलितो जगार
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥३॥
त्वद्ग ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र
गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥४॥
मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभद्ग स्थिरप्स्नुम्
करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे ॥५॥
प्र वो महे महे वृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्
विशः पूर्वीः प्र चर चर्षणिप्राः ॥६॥
शुनद्ग हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥७॥
उदु ब्रह्माण्यैरत श्रवस्येन्द्रद्ग समर्ये महया वसिष्ठ
आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचाद्गसि ॥८॥
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात्
पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥९॥
इति चतुर्थी दशतिः | दशमः खण्डः
 
 
 

॥पञ्चमी दशतिः॥

(ॠषि- अरिष्टनेमिस्तार्क्ष्यः, भरद्वाजः, विमद ऐन्द्र॑ वसुकृद्वा वासुक्रः, वामदेवो गौतमः, विश्वामित्रो गाथिनः, रेणुर्वैश्वामित्रः, गोतमो राहूगणः, | देवता- इन्द्रः, | छन्द- त्रिष्टुप्)
त्यमू षु वाजिनं देवजूतद्ग सहोवानं तरुतारद्ग रथानाम्
अरिष्टनेमिं पृतनाजमाशद्गु स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
त्रातारमिन्द्रमवितारमिन्द्रद्ग हवेहवे सुहवद्ग शूरमिन्द्रम्
हुवे नु शक्रं पुरुहूतमिन्द्रमिदद्ग हविर्मघवा वेत्विन्द्रः ॥२॥
यजामह इन्द्रं वज्रदक्षिणद्ग हरीणाद्ग रथ्य॥३॥विव्रतानाम्
प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ॥३॥
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभद्ग सुवज्रम्
हन्ता यो वृत्रद्ग सनितोत वाजं दाता मघानि मघवा सुराधाः ॥४॥
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा
क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ॥५॥
यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते
यद्ग शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥६॥
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतद्ग सुवीराः
वीतद्ग हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥७॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात्
यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥८॥
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः
पितुर्नपातमा दधीत वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥९॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्
आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥१०॥
इति पञ्चमी दशतिः | एकादशः खण्डः
इति त्रिष्टुप् समाप्ता | इति चतुर्थप्रपाठकस्य प्रथमोऽर्धः
 
 
 

॥षष्ठी दशतिः॥

(ऋषि- मधुच्छन्दा वैश्वामित्रः, जेता माधुच्छन्दसः, गोतमो राहूगणः, अत्रिर्भौमः, तिरश्चीराङ्गिरसः, नीपातिथिः काण्वः, विश्वामित्रो गाथिनः, तिरश्चीरांगिरसः शंयुर्बार्हस्पत्यो वा, | देवता- इन्द्रः | छन्द- अनुष्टुप्)
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः
ब्रह्माणस्त्वा शतक्रत उद्वद्गशमिव येमिरे ॥१॥
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः
रथीतमद्ग रथीनां वाजानाद्ग सत्पतिं पतिम् ॥२॥
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥३॥
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥४॥
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति
सुवीर्यस्य गोमतो रायस्पूर्धि महाद्ग असि ॥५॥
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि
आ त्वा पृणक्त्विन्द्रियद्ग रजः सूर्यो न रश्मिभिः ॥६॥
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम्
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥७॥
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः
अभि त्वा समनूषत गावो वत्सं न धेनवः ॥८॥
एतो न्विन्द्रद्ग स्तवाम शुद्धद्ग शुद्धेन साम्ना
शुद्धैरुक्थैर्वावृध्वाद्गसद्ग शुद्धैराशीर्वान्ममत्तु ॥९॥
यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः
सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥१०॥
इति षष्ठी दशतिः | द्वादशः खण्डः
इति तृतीयोऽध्यायः
 
 


॥सप्तमी दशतिः॥

(ऋषि- भरद्वाजो बार्हस्पत्यः, वामदेवो गौतमः शाकपूतो वा, प्रियमेध आङ्गिरसः, प्रगाथः काण्वः, श्यावाश्व आत्रेयः, शंयुर्बार्हस्पत्यः, वामदेवो गौतमः, जेता माधुच्छन्दसः | देवता- इन्द्रः, मरुतः, दधिक्रा वा, | छन्द- अनुष्टुभ्)
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर
अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥१॥
आ नो वयो वयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम्
उग्रं वचो अपावधीः ॥२॥
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि
तुविकूर्मिमृतीषहमिन्द्रद्ग शविष्ठ सत्पतिम् ॥३॥
स पूर्व्यो महोनां वेनः क्रतुभिरानजे
यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥४॥
यदी वहन्त्याशवो भ्राजमाना रथेष्वा
पिबन्तो मदिरं मधु तत्र श्रवाद्गसि कृण्वते ॥५॥
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम्
इन्द्रं विश्वासाहं नरद्ग शचिष्ठं विश्ववेदसम् ॥६॥
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः
सुरभि नो मुखा करत्प्र न आयूद्गषि तारिषत् ॥७॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥८॥
इति सप्तमी दशतिः | इति प्रथमः खण्डः

 
 

॥अष्टमी दशतिः॥

(ऋषि- प्रियमेध आङ्गिरसः, वामदेवो गौतमः, मधुच्छन्दा वैश्वामित्रः, भरद्वाजो बार्हस्पत्यः, अत्रिर्भौमः, प्रस्कण्वः काण्वः, त्रित आप्त्यः, | देवता- इन्द्रः, उषाः, विश्वेदेवाः | छन्द- अनुष्टुप्)
प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे
धिया वो मेधसातये पुरन्ध्या विवासति ॥१॥
कश्यपस्य स्वर्विदो यावाहुः सयुजाविति
ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य ॥२॥
अर्चत प्रार्चता नरः प्रियमेधासो अर्चत
अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत ॥३॥
उक्थमिन्द्राय शद्गस्यं वर्धनं पुरुनिःषिधे
शक्रो यथा सुतेषु नो रारणत्सख्येषु च ॥४॥
विश्वानरस्य वस्पतिमनानतस्य शवसः
एवैश्च चर्षणीनामूती हुवे रथानाम् ॥५॥
स घा यस्ते दिवो नरो धिया मर्तस्य शमतः
ऊती स बृहतो दिवो द्विषो अद्गहो न तरति ॥६॥
विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो
अथा नो विश्वचर्षणे द्युम्नद्ग सुदत्र मद्गहय ॥७॥
वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि
उषः प्रारन्नृतूद्गरनु दिवो अन्तेभ्यस्परि ॥८॥
अमी ये देवा स्थन मध्य आ रोचने दिवः
कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः ॥९॥
ऋचद्ग साम यजामहे याभ्यां कर्माणि कृण्वते
वि ते सदसि राजतो यज्ञं देवेषु वक्षतः ॥१०॥
इति अष्टमी दशतिः | द्वितीयः खण्डः इत्यनुष्टुभः ॥
 
 
 

॥नवमी दशतिः॥

(ऋषि- रेभः काश्यपः, सुवेदाः शैलूषिः, वामदेवो गौतमः, सव्य आङ्गिरसः, विश्वामित्रो गाथिनः, कृष्ण आङ्गिरसः, भरद्वाजो बार्हस्पत्यः, मेधातिथिः काण्वः, कुत्स अङ्गिरसः, | देवता- इन्द्रः, द्यावापृथिवी | छन्द- जगती, अति जगती, महापङ्क्तिः)
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे
क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥१॥
श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः
उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः ॥२॥
समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम्
स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् ॥३॥
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो
न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः ॥४॥
चर्षणीधृतं मघवानमुक्थ्या॥३॥मिन्द्रं गिरो बृहतीरभ्यनूषत
वावृधानं पुरुहूतद्ग सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥५॥
अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत
परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥६॥
अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम्
यस्य द्यावो न विचरन्ति मानुषं भुजे मद्गहिष्ठमभि विप्रमर्चत ॥७॥
त्यद्गसु मेषं महया स्वर्विदद्ग शतं यस्य सुभुवः साकमीरते
अत्यं न वाजद्ग हवनस्यदद्ग रथमिन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥८॥
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥९॥
उभे यदिन्द्र रोदसी आपप्राथोषा इव
महान्तं त्वा महीनाद्ग सम्राजं चर्षणीनाम्
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०॥
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तद्ग सख्याय हुवेमहि ॥११॥
इति नवम दशतिः | तृतीयः खण्डः
इति जगत्यः
 
 
 

॥दशमी दशतिः॥

(ऋषि- नारदः काण्वः, गोषूक्त्यश्वसूक्तिनौ काण्वायनौ, पर्वतः काण्वः, विश्वमना वैयश्वः, नृमेध आङ्गिरसः, गोतमो राहूगणः, | देवता- इन्द्रः | छन्द- उष्णिक्)
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम्
विदे वृधस्य दक्षस्य महाद्ग हि षः ॥१॥
तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम्
इन्द्रं गीर्भिस्तवीषमा विवासत ॥२॥
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम्
उ लोककृत्नुमद्रिवो हरिश्रियम् ॥३॥
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये
यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥४॥
एदु मधोर्मदिन्तरद्ग सिञ्चाध्वर्यो अन्धसः
एवा हि वीरस्तवते सदावृधः ॥५॥
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु
प्र राधाद्गसि चोदयते महित्वना ॥६॥
एतो न्विन्द्रद्ग स्तवाम सखायः स्तोम्यं नरम्
कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥७॥
इन्द्राय साम गायत विप्राय बृहते बृहत्
ब्रह्मकृते विपश्चिते पनस्यवे ॥८॥
य एक इद्विदयते वसु मर्ताय दाशुषे
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥९॥
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे
स्तुष ऊ षु वो नृतमाय धृष्णवे ॥१०॥
इति दशमी दशतिः | चतुर्थः खण्डः
 

इति चतुर्थप्रपाठके द्वितीयोऽर्धः चतुर्थः प्रपाठकश्च समाप्तः

 
सम्पूर्ण सामवेद पढ़ने के लिए यहाँ क्लिक करें 
 
सामवेद संहिता- पूर्वार्चिकः

 
सामवेद संहिता- उत्तरार्चिकः

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *