HinduMantavya
Loading...

यजुर्वेद- अध्याय 30, (yajurved Adhyay 30)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 30

 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 1
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
 दिव्यो गन्धर्वः केतुपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 2
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
 धियो यो नः प्रचोदयत् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 3
विश्वानि देव सवितर् दुरितानि परा सुव ।
 यद् भद्रं तन् न ऽ आ सुव ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 4
विभक्तारम्̐ हवामहे वसोश् चित्रस्य राधसः ।
 सवितारं नृचक्षसम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 5
ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबम् आक्रयाया ऽ अयोगुं कामाय पुम्̐श्चलूम् अतिक्रुष्टाय मागधम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 6
नृत्ताय सूतं गीताय शैलूषं धर्माय सभाचरं नरिष्ठायै भीमलं नर्माय रेभम्̐ हसाय कारिम् आनन्दाय स्त्रीषखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्याय तक्षाणम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 7
तपसे कौलालं मायायै कर्मारम्̐ रूपाय मणिकारम्̐ शुभे वपम्̐ शरव्याया ऽ इषुकारम्̐ हेत्यै धनुष्कारं कर्मणे ज्याकारं दिष्टाय रज्जुसर्जं मृत्यवे मृगयुम् अन्तकाय श्वनिनम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 8
नदीभ्यः पौञ्जिष्ठम् ऋक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्रात्यं प्रयुग्भ्य ऽ उन्मत्तम्̐ सर्पदेवजनेभ्यो ऽप्रतिपदमयेभ्यः कितवम् ईर्यताया ऽ अकितवं पिशाचेभ्यो बिदलकारीं यातुधानेभ्यः कण्टकीकारीम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 9
संधये जारं गेहायोपपतिम् आर्त्यै परिवित्तं निर्ऋत्यै परिविविदानम् अराद्ध्या ऽ एदिधिषुःपतिं निष्कृत्यै पेशस्कारीम्̐ संज्ञानाय स्मरकारीं प्रकामोद्यायोपसदं वर्णायानुरुधं बलायोपदाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 10
उत्सादेभ्यः कुब्जं प्रमुदे वामनं द्वार्भ्यः स्रामम्̐ स्वप्नायान्धम् अधर्माय बधिरं पवित्राय भिषजं प्रज्ञानाय नक्षत्रदर्शम् आशिक्षायै प्रश्निनम् उपशिक्षाया ऽ अभिप्रश्निनं मर्यादायै प्रश्नविवाकम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 11
अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसे ऽजपालम् इरायै कीनाशं कीलालाय सुराकारं भद्राय गृहपम्̐ श्रेयसे वित्तधम् आध्यक्ष्यायानुक्षत्तारम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 12
भायै दार्वाहारं प्रभाया ऽ अग्न्येधं ब्रध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकरितारम्̐ सर्वेभ्यो लोकेभ्यो ऽ उपसेक्तारम् अव ऽ ऋत्यै वधायोपमन्थितारं मेधाय वासःपल्पूलीं प्रकामाय रजयित्रीम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 13
ऋतये स्तेनहृदयं वैरहत्याय पिशुनं विविक्त्यै क्षत्तारम् औपद्रष्ट्र्यायानुक्षत्तारं बालायानुचरं भूम्ने परिष्कन्दं प्रियाय प्रियवादिनम् अरिष्ट्या ऽ अश्वसादम्̐ स्वर्गाय लोकाय भागदुघं वर्षिष्ठाय नाकाय परिवेष्टारम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 14
मन्यवे ऽयस्तापं क्रोधाय निसरं योगाय योक्तारम्̐ शोकायाभिसर्तारं क्षेमाय विमोक्तारम् उत्कीलेभ्यस् त्रिष्ठिनं वपुषे मानस्कृतम्̐ शीलायाञ्जनीकारीं निर्ऋत्यै कोशकारीं यमायासूम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 15
यमाय यमसूम् अथर्वभ्यो ऽवतोकाम्̐ संवत्सराय पर्यायिणीं परिवत्सरायाविजाताम् इदावत्सरायातीत्वरीम् इद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जराम्̐ संवत्सराय पलिक्नीम् ऋभुभ्यो ऽजिनसंधम्̐ साध्येभ्यश् चर्मम्नम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 16
सरोभ्यो धैवरम् उपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारम् अवराय केवर्तं तीर्थेभ्य ऽ आन्दं विषमेभ्यो मैनालम्̐ स्वनेभ्यः पर्णकं गुहाभ्यः किरातम्̐ सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 17
बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणम् अभूत्यै स्वपनम् आर्त्यै जनवादिनं व्यृद्ध्या ऽ अपगल्भम्̐ सम्̐शराय प्रच्छिदम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 18
अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनम् आस्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छम् अन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं भिक्षमाण ऽ उपतिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 19
प्रतिश्रुत्काया ऽ अर्तनं घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकम्̐ शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्मम् अवरस्पराय शङ्खध्मं वनाय वनपम् अन्यतोरण्याय दावपम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 20
नर्माय पुम्̐श्चलूम्̐ हसाय कारिं यादसे शाबल्यां ग्रामण्यं गणकम् अभिक्रोशकं तान् महसे वीणावादं पाणिघ्नं तूणवध्मं तान् नृतायानन्दाय तलवम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 21
अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वम्̐शनर्तिनं दिवे खलतिम्̐ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् अह्ने शुक्लं पिङ्गाक्षम्̐ रात्र्यै कृष्णं पिङ्गाक्षम् ॥
 
यजुर्वेदः-संहिता | अध्याय 30, मंत्र 22
अथैतान् अष्टौ विरूपान् आ लभते ऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च ।
 अशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः ।
 मागधः पुम्̐श्चली कितवः क्लीबो ऽशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः ॥
 

॥इति यजुर्वेदः त्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *