HinduMantavya
Loading...

यजुर्वेद- अध्याय 15, (yajurved Adhyay 15)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

 

अध्याय 15

 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 1
अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः ।
 अधि नो ब्रूहि सुमना ऽ अहेडम्̐स् तव स्याम शर्मम्̐स् त्रिवरूथ ऽ उद्भौ ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 2
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
 अधि नो ब्रूहि सुमनस्यमानो वयम्̐ स्याम प्र णुदा नः सपत्नान् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 3
षोडशी स्तोम ऽ ओजो द्रविणम् ।
 चतुश्चत्वारिम्̐श स्तोमो वर्चो द्रविणम् ।
 अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।
 स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 4
एवश् छन्दः ।
 वरिवश् छन्दः ।
 शंभूश् छन्दः ।
 परिभूश् छन्दः ।
 ऽ आच्छच् छन्दः ।
 मनश् छन्दः ।
 व्यचश् छन्दः ।
 सिन्धुश् छन्दः ।
 समुद्रश् छन्दः ।
 सरिरं छन्दः ।
 ककुप् छन्दः ।
 त्रिककुप् छन्दः ।
 काव्यं छन्दः ।
 ऽ अङ्कुपं छन्दः ।
 अक्षरपङ्क्तिश् छन्दः ।
 पदपङ्क्तिश् छन्दः ।
 विष्टारपङ्क्तिश् छन्दः ।
 क्षुरो भ्राजश् छन्दः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 5
आच्छच् छन्दः ।
 प्रच्छच् छन्दः ।
 संयच् छन्दः ।
 वियच् छन्दः ।
 बृहच् छन्दः ।
 रथन्तरं छन्दः ।
 निकायश् छन्दः ।
 विवधश् छन्दः ।
 गिरश् छन्दः ।
 भ्रजश् छन्दः ।
 सम्̐स्तुप् छन्दः ।
 ऽ अनुष्टुप् छन्दः ।
 ऽ एवश् छन्दः ।
 वरिवश् छन्दः ।
 वयश् छन्दः ।
 वयस्कृच् छन्दः ।
 विष्पर्धाश् छन्दः ।
 विशालं छन्दः ।
 छदिश् छन्दः ।
 दूरोहणं छन्दः ।
 तन्द्रं छन्दः ।
 ऽ अङ्काङ्कं छन्दः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 6
रश्मिना सत्याय सत्यं जिन्व ।
 प्रेतिना धर्मणा धर्मं जिन्व ।
 अन्वित्या दिवा दिवं जिन्व ।
 संधिनान्तरिक्षेणान्तरिक्षं जिन्व ।
 प्रतिधिना पृथिव्या पृथिवीं जिन्व ।
 विष्टम्भेन वृष्ट्या वृष्टिं जिन्व ।
 प्रवया ऽह्नाहर् जिन्व ।
 अनुया रात्र्या रात्रीं जिन्व ।
 उशिजा वसुभ्यो वसून् जिन्व ।
 प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 7
तन्तुना रायस्पोषेण रायस्पोषं जिन्व ।
 सम्̐सर्पेण श्रुताय श्रुतं जिन्व ।
 ऐडेनौषधीभिर् ओषधीर् जिन्व ।
 उत्तमेन तनूभिस् तनूर् जिन्व ।
 वयोधसाधीतेनाधीतं जिन्व ।
 अभिजिता तेजसा तेजो जिन्व ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 8
प्रतिपद् असि प्रतिपदे त्वा ।
 अनुपद् अस्य् अनुपदे त्वा ।
 सम्पद् असि सम्पदे त्वा ।
 तेजो ऽसि तेजसे त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 9
त्रिवृद् असि त्रिवृते त्वा ।
 प्रवृद् असि प्रवृते त्वा ।
 विवृद् असि विवृते त्वा ।
 सवृद् असि सवृते त्वा ।
 ऽऽआक्रमो ऽस्य् आक्रमाय त्वा ।
 संक्रमो ऽसि संक्रमाय त्वा ।
 उत्क्रमो ऽस्य् उत्क्रमाय त्वा ।
 उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा ।
 अधिपतिनोर्जोर्जं जिन्व ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 10
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याम्̐ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरम्̐ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 11
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̐ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 12
सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याम्̐ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपम्̐ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 13
स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविम्̐शस् त्वा स्तोमः पृथिव्याम्̐ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजम्̐ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 14
अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिम्̐शौ त्वा स्तोमौ पृथिव्याम्̐ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताम्̐ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 15
अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ ।
 पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 16
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ ।
 मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाम्̐सि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 17
अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ ।
 प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 18
अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ ।
 विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 19
अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ ।
 उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 20
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
 अपाम्̐ रेताम्̐सि जिन्वति ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 21
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
 मूर्धा कवी रयीणाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 22
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
 मूर्ध्नो विश्वस्य वाघतः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 23
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
 दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 24
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।
 यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 25
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
 गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 26
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
 यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 27
जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
 घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 28
त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने ।
 स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 29
सखायः सं वः सम्यञ्चम् इषम्̐ स्तोमं चाग्नये ।
 वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 30
सम्̐-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ ।
 इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 31
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
 शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 32
एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे ।
 प्रियं चेतिष्ठम् अरतिम्̐ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 33
विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् ।
 स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 34
स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः ।
 सुब्रह्मा यज्ञः सुशमी वसूनां देवम्̐ राधो जनानाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 35
अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो ।
 अस्मे धेहि जातवेदो महि श्रवः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 36
स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा ।
 रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 37
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
 स तिग्मजम्भ रक्षसो दह प्रति ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 38
भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः ।
 भद्राऽ उत प्रशस्तयः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 39
भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
 येना समत्सु सासहः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 40
येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् ।
 वनेमा ते ऽ अभिष्टिभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 41
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
 अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषम्̐ स्तोतृभ्य ऽ आ भर ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 42
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।
 सम् अर्वन्तो रघुद्रुवः सम्̐ सुजातासः सूरय ऽ इषम्̐ स्तोतृभ्य ऽ आ भर ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 43
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि ।
 उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषम्̐ स्तोतृभ्य ऽ आ भर ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 44
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̐ हृदिस्पृशम् ।
 ऋध्यामा त ऽ ओहैः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 45
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।
 रथीर् ऋतस्य बृहतो बभूथ ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 46
एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः ।
 अग्ने विश्वेभिः सुमना ऽ अनीकैः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 47
अग्निम्̐ होतारं मन्ये दास्वन्तं वसुम्̐ सूनुम्̐ सहसो जातवेदसं विप्रं न जातवेदसम् ।
 य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
 घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 48
अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः ।
 वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमम्̐ रयिं दाः ।
 तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 49
येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निम्̐ स्वर् आभरन्तः ।
 तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 50
तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।
 नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 51
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।
 पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 52
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् ।
 विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 53
सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् ।
 पुनः कृण्वाना पितरा युवानान्वा ताम्̐सीत् त्वयि तन्तुम् एतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 54
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सम्̐ सृजेथाम् अयं च ।
 अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 55
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
 तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 56
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
 तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 57
तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
 ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 58
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् ।
 विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
 सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 59
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
 इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 60
ता ऽ अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः ।
 जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 61
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
 रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 62
प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् ।
 आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 63
आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाम्̐ समुद्रस्य हृदये ।
 रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 64
परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृम्̐ह दिवं मा हिम्̐सीः ।
 विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
 सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 15, मंत्र 65
सहस्रस्य प्रमासि ।
 सहस्रस्य प्रतिमासि ।
 सहस्रस्योन्मासि ।
 साहस्रो ऽसि ।
 सहस्राय त्वा ॥
 

॥इति यजुर्वेदः पञ्चदशोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *