HinduMantavya
Loading...

यजुर्वेद- अध्याय 3, (Yajurved Adhyay 3)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

 

अध्याय 3

 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 1
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
 आस्मिन् हव्या जुहोतन ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 2
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
 अग्नये जातवेदसे ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 3
तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि ।
 बृहच्छोचा यविष्ठ्य ॥


यजुर्वेदः-संहिता | अध्याय 3, मंत्र 4
उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत ।
 जुषस्व समिधो मम ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 5
भूर् भुवः स्वः ।
 द्यौर् इव भूम्ना पृथिवीव वरिम्णा ।
 तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 6
आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।
 पितरं च प्रयन्त्स्वः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 7
अन्तश् चरति रोचनास्य प्राणाद् अपानती ।
 व्यख्यन् महिषो दिवम् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 8
त्रिम्̐शद् धाम वि राजति वाक् पतङ्गाय धीयते ।
 प्रति वस्तोर् अह द्युभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 9
अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ।
 सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ।
 अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा ।
 सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा ।
 ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 10
सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या ।
 जुषाणो ऽअग्निर् वेतु स्वाहा ।
 सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या ।
 जुषाणः सूर्यो वेतु स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 11
उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये ।
 आरे ऽ अस्मे च शृण्वते ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 12
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
 अपा रेतासि जिन्वति ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 13
उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै ।
 उभा दाताराव् इषाम्̐ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 14
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
 तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 15
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।
 यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 16
अस्य प्रत्नाम् अनु द्युतम्̐ शुक्रं दुदुह्रे ऽ अह्रयः ।
 पयः सहस्रसाम् ऋषिम् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 17
तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि ।
 आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि ।
 वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि ।
 अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 18
इन्धानास् त्वा शतम्̐ हिमा द्युमन्तम्̐ सम् इधीमहि ।
 वयस्वन्तो वयस्कृतम्̐ सहस्वन्तः सहस्कृतम् ।
 अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् ।
 चित्रावसो स्वस्ति ते पारम् अशीय ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 19
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणा स्तुतेन ।
 सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सम्̐ रायस् पोषेण ग्मिषीय ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 20
अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 21
रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये ।
 इहैव स्त मापगात ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 22
सम्̐हितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन ।
 उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।
 नमो भरन्त ऽéमसि ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 23
राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
 वर्धमाणम्̐ स्वे दमे ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 24
स नः पितेव सूनवे ऽग्ने सूपायनो भव ।
 सचस्वा नः स्वस्तये ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 25
अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः ।
 वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमम्̐ रयिं दाः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 26
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ।
 स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 27
इडऽ एह्य् अदित ऽ एहि ।
 काम्या ऽ एत ।
 मयि वः कामधरणं भूयात् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 28
सोमानम्̐ स्वरणं कृणुहि ब्रह्मणस्पते ।
 कक्षीवन्तं य ऽ औशिजः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 29
यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः ।
 स नः सिषक्तु यस् तुरः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 30
मा नः शम्̐सोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य ।
 रक्षा णो ब्रह्मणस्पते ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 31
महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
 दुराधर्षं वरुणस्य ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 32
नहि तेषाम् अमा चन नाध्वसु वारणेषु ।
 ईशे रिपुर् अघशम्̐सः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 33
ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय ।
 ज्योतिर् यच्छन्त्य् अजस्रम् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 34
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
 उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 35
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
 धियो यो नः प्रचोदयत् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 36
परि ते दूडभो रथोऽस्माम्̐ अश्नोतु विश्वतः ।
 येन रक्षसि दाशुषः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 37
भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याम्̐ सुवीरो वीरैः सुपोषः पोषैः ।
 नर्य प्रजां मे पाहि ।
 शम्̐स्य पशून् मे पाहि ।
 अथर्य पितुं मे पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 38
आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् ।
 अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 39
अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः ।
 अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 40
अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः ।
 अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 41
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि ।
 ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 42
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
 गृहान् उप ह्वयामहे ते नो जानन्तु जानतः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 43
उपहूताऽ इह गावऽ उपहूताऽ अजावयः ।
 अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः ।
 क्षेमाय वः शान्त्यै प्र पद्ये शिवम्̐ शग्मम्̐ शंयोः शंयोः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 44
प्रघासिनो हवामहे मरुतश् च रिशादसः ।
 करम्भेण सजोषसः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 45
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
 यद् एनश् चकृमा वयम् इदं तद् अव यजामहे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 46
मो षू ण ऽ इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः ।
 महश् चिद् यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 47
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।
 देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 48
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
 अव देवैर् देवकृतम् एनो यासिषम् अव मर्त्यैर् मर्त्यकृतम् ।
 पुरुराव्णो देव रिषस् पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 49
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत ।
 वस्नेव वि क्रीणावहाऽ इषमूर्जम्̐ शतक्रतो ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 50
देहि मे ददामि ते नि मे धेहि नि ते दधे ।
 निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 51
अक्षन्न् अमीमदन्त ह्य् अव प्रियाऽ अधूषत ।
 अस्तोषत स्वभानवो विप्रा निविष्ठया मती योजा न्व् ìन्द्र ते हरी ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 52
सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि ।
 प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाँ̐2ऽ अनु योजा न्व् ìन्द्र ते हरी ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 53
मनो न्व् आह्वामहे नाराशम्̐सेन स्तोमेन ।
 पितॄणां च मन्मभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 54
आ न ऽएतु मनः पुनः क्रत्वे दक्षाय हविषे ।
 ज्योक् च सूर्यं दृशे ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 55
पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
 जीवं व्रातम्̐ सचेमहि ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 56
वयम्̐ सोम व्रते तव मनस् तनूषु बिभ्रतः ।
 प्रजावन्तः सचेमहि ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 57
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा ।
 एष ते रुद्र भागऽ आखुस् ते पशुः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 58
अव रुद्रमद् ईमह्य् अव देवं त्र्यम्बकम् ।
 यथा नो वस्यसस् करद् यद् यथा नः श्रेयसस् करद् यद् यथा नो व्यवसाययात् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 59
भेषजम् असि भेषजं गवेऽश्वाय पुरुषाय भेषजम् ।
 सुखं मेषाय मेष्यै ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 60
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
 उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय माऽमृतात् ।
 त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
 उर्वारुकम् इव बन्धनाद् इतो मुक्षीय मामुतः ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 61
एतत् ते रुद्रावसं तेन परो मूजवतोऽ तीहि ।
 अवततधन्वा पिनाकावसः कृत्तिवासाऽ अहिम्̐सन् नः शिवोऽतीहि ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 62
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
 यद् देवेषु त्र्यायुषं तन् नो ऽअस्तु त्र्यायुषम् ॥
 
यजुर्वेदः-संहिता | अध्याय 3, मंत्र 63
शिवो नामासि स्वधितिस् ते पिता नमस् ते ऽअस्तु मा मा हिम्̐सीः ।
 नि वर्तयाम्य् उषेऽन्नाद्याय प्रजननाय रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय ॥
 

॥इति यजुर्वेदः तृतीयोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *