HinduMantavya
Loading...

ऋग्वेद- नवम मण्डल (Rigved Mandal 9)

Google+ Whatsapp

॥ अथ ऋग्वेद: ॥

 
 
(ऋग्वेद-संहिता | नवम मण्डल, सुक्त १) ________________________________
 
 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
 इन्द्राय पातवे सुतः ॥१॥
 रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् ।
 द्रुणा सधस्थमासदत् ॥२॥
 वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
 पर्षि राधो मघोनाम् ॥३॥
 अभ्यर्ष महानां देवानां वीतिमन्धसा ।
 अभि वाजमुत श्रवः ॥४॥
 त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।
 इन्दो त्वे न आशसः ॥५॥

 पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
 वारेण शश्वता तना ॥६॥
 तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
 स्वसारः पार्ये दिवि ॥७॥
 तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् ।
 त्रिधातु वारणं मधु ॥८॥
 अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
 सोममिन्द्राय पातवे ॥९॥
 अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते ।
 शूरो मघा च मंहते ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २) ________________________________
 पवस्व देववीरति पवित्रं सोम रंह्या ।
 इन्द्रमिन्दो वृषा विश ॥१॥
 आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
 आ योनिं धर्णसिः सदः ॥२॥
 अधुक्षत प्रियं मधु धारा सुतस्य वेधसः ।
 अपो वसिष्ट सुक्रतुः ॥३॥
 महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः ।
 यद्गोभिर्वासयिष्यसे ॥४॥
 समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
 सोमः पवित्रे अस्मयुः ॥५॥
 अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
 सं सूर्येण रोचते ॥६॥
 गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
 याभिर्मदाय शुम्भसे ॥७॥
 तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
 तव प्रशस्तयो महीः ॥८॥
 अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया ।
 पर्जन्यो वृष्टिमाँ इव ॥९॥
 गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
 आत्मा यज्ञस्य पूर्व्यः ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३) ________________________________
 एष देवो अमर्त्यः पर्णवीरिव दीयति ।
 अभि द्रोणान्यासदम् ॥१॥
 एष देवो विपा कृतोऽति ह्वरांसि धावति ।
 पवमानो अदाभ्यः ॥२॥
 एष देवो विपन्युभिः पवमान ऋतायुभिः ।
 हरिर्वाजाय मृज्यते ॥३॥
 एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
 पवमानः सिषासति ॥४॥
 एष देवो रथर्यति पवमानो दशस्यति ।
 आविष्कृणोति वग्वनुम् ॥५॥
 एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
 दधद्रत्नानि दाशुषे ॥६॥
 एष दिवं वि धावति तिरो रजांसि धारया ।
 पवमानः कनिक्रदत् ॥७॥
 एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
 पवमानः स्वध्वरः ॥८॥
 एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
 हरिः पवित्रे अर्षति ॥९॥
 एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
 धारया पवते सुतः ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४) ________________________________
 सना च सोम जेषि च पवमान महि श्रवः ।
 अथा नो वस्यसस्कृधि ॥१॥
 सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा ।
 अथा नो वस्यसस्कृधि ॥२॥
 सना दक्षमुत क्रतुमप सोम मृधो जहि ।
 अथा नो वस्यसस्कृधि ॥३॥
 पवीतारः पुनीतन सोममिन्द्राय पातवे ।
 अथा नो वस्यसस्कृधि ॥४॥
 त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
 अथा नो वस्यसस्कृधि ॥५॥
 तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् ।
 अथा नो वस्यसस्कृधि ॥६॥
 अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् ।
 अथा नो वस्यसस्कृधि ॥७॥
 अभ्यर्षानपच्युतो रयिं समत्सु सासहिः ।
 अथा नो वस्यसस्कृधि ॥८॥
 त्वां यज्ञैरवीवृधन्पवमान विधर्मणि ।
 अथा नो वस्यसस्कृधि ॥९॥
 रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर ।
 अथा नो वस्यसस्कृधि ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५) ________________________________
 समिद्धो विश्वतस्पतिः पवमानो वि राजति ।
 प्रीणन्वृषा कनिक्रदत् ॥१॥
 तनूनपात्पवमानः शृङ्गे शिशानो अर्षति ।
 अन्तरिक्षेण रारजत् ॥२॥
 ईळेन्यः पवमानो रयिर्वि राजति द्युमान् ।
 मधोर्धाराभिरोजसा ॥३॥
 बर्हिः प्राचीनमोजसा पवमानः स्तृणन्हरिः ।
 देवेषु देव ईयते ॥४॥
 उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः ।
 पवमानेन सुष्टुताः ॥५॥
 सुशिल्पे बृहती मही पवमानो वृषण्यति ।
 नक्तोषासा न दर्शते ॥६॥
 उभा देवा नृचक्षसा होतारा दैव्या हुवे ।
 पवमान इन्द्रो वृषा ॥७॥
 भारती पवमानस्य सरस्वतीळा मही ।
 इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥८॥
 त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे ।
 इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥९॥
 वनस्पतिं पवमान मध्वा समङ्ग्धि धारया ।
 सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥१०॥
 विश्वे देवाः स्वाहाकृतिं पवमानस्या गत ।
 वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः ॥११॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६) ________________________________
 मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
 अव्यो वारेष्वस्मयुः ॥१॥
 अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर ।
 अभि वाजिनो अर्वतः ॥२॥
 अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ ।
 अभि वाजमुत श्रवः ॥३॥
 अनु द्रप्सास इन्दव आपो न प्रवतासरन् ।
 पुनाना इन्द्रमाशत ॥४॥
 यमत्यमिव वाजिनं मृजन्ति योषणो दश ।
 वने क्रीळन्तमत्यविम् ॥५॥
 तं गोभिर्वृषणं रसं मदाय देववीतये ।
 सुतं भराय सं सृज ॥६॥
 देवो देवाय धारयेन्द्राय पवते सुतः ।
 पयो यदस्य पीपयत् ॥७॥
 आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः ।
 प्रत्नं नि पाति काव्यम् ॥८॥
 एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये ।
 गुहा चिद्दधिषे गिरः ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७) ________________________________
 असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।
 विदाना अस्य योजनम् ॥१॥
 प्र धारा मध्वो अग्रियो महीरपो वि गाहते ।
 हविर्हविष्षु वन्द्यः ॥२॥
 प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने ।
 सद्माभि सत्यो अध्वरः ॥३॥
 परि यत्काव्या कविर्नृम्णा वसानो अर्षति ।
 स्वर्वाजी सिषासति ॥४॥
 पवमानो अभि स्पृधो विशो राजेव सीदति ।
 यदीमृण्वन्ति वेधसः ॥५॥
 अव्यो वारे परि प्रियो हरिर्वनेषु सीदति ।
 रेभो वनुष्यते मती ॥६॥
 स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।
 रणा यो अस्य धर्मभिः ॥७॥
 आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः ।
 विदाना अस्य शक्मभिः ॥८॥
 अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।
 श्रवो वसूनि सं जितम् ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८) ________________________________
 एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
 वर्धन्तो अस्य वीर्यम् ॥१॥
 पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
 ते नो धान्तु सुवीर्यम् ॥२॥
 इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
 ऋतस्य योनिमासदम् ॥३॥
 मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
 अनु विप्रा अमादिषुः ॥४॥
 देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
 सं गोभिर्वासयामसि ॥५॥
 पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
 परि गव्यान्यव्यत ॥६॥
 मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
 इन्दो सखायमा विश ॥७॥
 वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
 सहो नः सोम पृत्सु धाः ॥८॥
 नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् ।
 भक्षीमहि प्रजामिषम् ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९) ________________________________
 परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
 सुवानो याति कविक्रतुः ॥१॥
 प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।
 वीत्यर्ष चनिष्ठया ॥२॥
 स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
 महान्मही ऋतावृधा ॥३॥
 स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः ।
 या एकमक्षि वावृधुः ॥४॥
 ता अभि सन्तमस्तृतं महे युवानमा दधुः ।
 इन्दुमिन्द्र तव व्रते ॥५॥
 अभि वह्निरमर्त्यः सप्त पश्यति वावहिः ।
 क्रिविर्देवीरतर्पयत् ॥६॥
 अवा कल्पेषु नः पुमस्तमांसि सोम योध्या ।
 तानि पुनान जङ्घनः ॥७॥
 नू नव्यसे नवीयसे सूक्ताय साधया पथः ।
 प्रत्नवद्रोचया रुचः ॥८॥
 पवमान महि श्रवो गामश्वं रासि वीरवत् ।
 सना मेधां सना स्वः ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०) ________________________________
 प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः ।
 सोमासो राये अक्रमुः ॥१॥
 हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
 भरासः कारिणामिव ॥२॥
 राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।
 यज्ञो न सप्त धातृभिः ॥३॥
 परि सुवानास इन्दवो मदाय बर्हणा गिरा ।
 सुता अर्षन्ति धारया ॥४॥
 आपानासो विवस्वतो जनन्त उषसो भगम् ।
 सूरा अण्वं वि तन्वते ॥५॥
 अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।
 वृष्णो हरस आयवः ॥६॥
 समीचीनास आसते होतारः सप्तजामयः ।
 पदमेकस्य पिप्रतः ॥७॥
 नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा ।
 कवेरपत्यमा दुहे ॥८॥
 अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम् ।
 सूरः पश्यति चक्षसा ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ११) ________________________________
 उपास्मै गायता नरः पवमानायेन्दवे ।
 अभि देवाँ इयक्षते ॥१॥
 अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।
 देवं देवाय देवयु ॥२॥
 स नः पवस्व शं गवे शं जनाय शमर्वते ।
 शं राजन्नोषधीभ्यः ॥३॥
 बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
 सोमाय गाथमर्चत ॥४॥
 हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।
 मधावा धावता मधु ॥५॥
 नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
 इन्दुमिन्द्रे दधातन ॥६॥
 अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
 देवेभ्यो अनुकामकृत् ॥७॥
 इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
 मनश्चिन्मनसस्पतिः ॥८॥
 पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
 इन्दविन्द्रेण नो युजा ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १२) ________________________________
 सोमा असृग्रमिन्दवः सुता ऋतस्य सादने ।
 इन्द्राय मधुमत्तमाः ॥१॥
 अभि विप्रा अनूषत गावो वत्सं न मातरः ।
 इन्द्रं सोमस्य पीतये ॥२॥
 मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
 सोमो गौरी अधि श्रितः ॥३॥
 दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
 सोमो यः सुक्रतुः कविः ॥४॥
 यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः ।
 तमिन्दुः परि षस्वजे ॥५॥
 प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
 जिन्वन्कोशं मधुश्चुतम् ॥६॥
 नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः ।
 हिन्वानो मानुषा युगा ॥७॥
 अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति ।
 विप्रस्य धारया कविः ॥८॥
 आ पवमान धारय रयिं सहस्रवर्चसम् ।
 अस्मे इन्दो स्वाभुवम् ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १३) ________________________________
 सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
 वायोरिन्द्रस्य निष्कृतम् ॥१॥
 पवमानमवस्यवो विप्रमभि प्र गायत ।
 सुष्वाणं देववीतये ॥२॥
 पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
 गृणाना देववीतये ॥३॥
 उत नो वाजसातये पवस्व बृहतीरिषः ।
 द्युमदिन्दो सुवीर्यम् ॥४॥
 ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् ।
 सुवाना देवास इन्दवः ॥५॥
 अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।
 वि वारमव्यमाशवः ॥६॥
 वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः ।
 दधन्विरे गभस्त्योः ॥७॥
 जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
 विश्वा अप द्विषो जहि ॥८॥
 अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
 योनावृतस्य सीदत ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १४) ________________________________
 परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
 कारं बिभ्रत्पुरुस्पृहम् ॥१॥
 गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः ।
 परिष्कृण्वन्ति धर्णसिम् ॥२॥
 आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
 यदी गोभिर्वसायते ॥३॥
 निरिणानो वि धावति जहच्छर्याणि तान्वा ।
 अत्रा सं जिघ्नते युजा ॥४॥
 नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा ।
 गाः कृण्वानो न निर्णिजम् ॥५॥
 अति श्रिती तिरश्चता गव्या जिगात्यण्व्या ।
 वग्नुमियर्ति यं विदे ॥६॥
 अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् ।
 पृष्ठा गृभ्णत वाजिनः ॥७॥
 परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा ।
 वसूनि याह्यस्मयुः ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १५) ________________________________
 एष धिया यात्यण्व्या शूरो रथेभिराशुभिः ।
 गच्छन्निन्द्रस्य निष्कृतम् ॥१॥
 एष पुरू धियायते बृहते देवतातये ।
 यत्रामृतास आसते ॥२॥
 एष हितो वि नीयतेऽन्तः शुभ्रावता पथा ।
 यदी तुञ्जन्ति भूर्णयः ॥३॥
 एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा ।
 नृम्णा दधान ओजसा ॥४॥
 एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः ।
 पतिः सिन्धूनां भवन् ॥५॥
 एष वसूनि पिब्दना परुषा ययिवाँ अति ।
 अव शादेषु गच्छति ॥६॥
 एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
 प्रचक्राणं महीरिषः ॥७॥
 एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
 स्वायुधं मदिन्तमम् ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १६) ________________________________
 प्र ते सोतार ओण्यो रसं मदाय घृष्वये ।
 सर्गो न तक्त्येतशः ॥१॥
 क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा ।
 गोषामण्वेषु सश्चिम ॥२॥
 अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज ।
 पुनीहीन्द्राय पातवे ॥३॥
 प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति ।
 क्रत्वा सधस्थमासदत् ॥४॥
 प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत ।
 महे भराय कारिणः ॥५॥
 पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः ।
 शूरो न गोषु तिष्ठति ॥६॥
 दिवो न सानु पिप्युषी धारा सुतस्य वेधसः ।
 वृथा पवित्रे अर्षति ॥७॥
 त्वं सोम विपश्चितं तना पुनान आयुषु ।
 अव्यो वारं वि धावसि ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १७) ________________________________
 प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः ।
 सोमा असृग्रमाशवः ॥१॥
 अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव ।
 इन्द्रं सोमासो अक्षरन् ॥२॥
 अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति ।
 विघ्नन्रक्षांसि देवयुः ॥३॥
 आ कलशेषु धावति पवित्रे परि षिच्यते ।
 उक्थैर्यज्ञेषु वर्धते ॥४॥
 अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् ।
 इष्णन्सूर्यं न चोदयः ॥५॥
 अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः ।
 दधानाश्चक्षसि प्रियम् ॥६॥
 तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः ।
 मृजन्ति देवतातये ॥७॥
 मधोर्धारामनु क्षर तीव्रः सधस्थमासदः ।
 चारुर्ऋताय पीतये ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १८) ________________________________
 परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
 मदेषु सर्वधा असि ॥१॥
 त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
 मदेषु सर्वधा असि ॥२॥
 तव विश्वे सजोषसो देवासः पीतिमाशत ।
 मदेषु सर्वधा असि ॥३॥
 आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे ।
 मदेषु सर्वधा असि ॥४॥
 य इमे रोदसी मही सं मातरेव दोहते ।
 मदेषु सर्वधा असि ॥५॥
 परि यो रोदसी उभे सद्यो वाजेभिरर्षति ।
 मदेषु सर्वधा असि ॥६॥
 स शुष्मी कलशेष्वा पुनानो अचिक्रदत् ।
 मदेषु सर्वधा असि ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १९) ________________________________
 यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।
 तन्नः पुनान आ भर ॥१॥
 युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती ।
 ईशाना पिप्यतं धियः ॥२॥
 वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि ।
 हरिः सन्योनिमासदत् ॥३॥
 अवावशन्त धीतयो वृषभस्याधि रेतसि ।
 सूनोर्वत्सस्य मातरः ॥४॥
 कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् ।
 याः शुक्रं दुहते पयः ॥५॥
 उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु ।
 पवमान विदा रयिम् ॥६॥
 नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर ।
 दूरे वा सतो अन्ति वा ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २०) ________________________________
 प्र कविर्देववीतयेऽव्यो वारेभिरर्षति ।
 साह्वान्विश्वा अभि स्पृधः ॥१॥
 स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।
 पवमानः सहस्रिणम् ॥२॥
 परि विश्वानि चेतसा मृशसे पवसे मती ।
 स नः सोम श्रवो विदः ॥३॥
 अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् ।
 इषं स्तोतृभ्य आ भर ॥४॥
 त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ ।
 पुनानो वह्ने अद्भुत ॥५॥
 स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
 सोमश्चमूषु सीदति ॥६॥
 क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।
 दधत्स्तोत्रे सुवीर्यम् ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २१) ________________________________
 एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
 मत्सरासः स्वर्विदः ॥१॥
 प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
 स्वयं स्तोत्रे वयस्कृतः ॥२॥
 वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् ।
 सिन्धोरूर्मा व्यक्षरन् ॥३॥
 एते विश्वानि वार्या पवमानास आशत ।
 हिता न सप्तयो रथे ॥४॥
 आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे ।
 यो अस्मभ्यमरावा ॥५॥
 ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।
 शुक्राः पवध्वमर्णसा ॥६॥
 एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत ।
 सतः प्रासाविषुर्मतिम् ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २२) ________________________________
 एते सोमास आशवो रथा इव प्र वाजिनः ।
 सर्गाः सृष्टा अहेषत ॥१॥
 एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
 अग्नेरिव भ्रमा वृथा ॥२॥
 एते पूता विपश्चितः सोमासो दध्याशिरः ।
 विपा व्यानशुर्धियः ॥३॥
 एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
 इयक्षन्तः पथो रजः ॥४॥
 एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ।
 उतेदमुत्तमं रजः ॥५॥
 तन्तुं तन्वानमुत्तममनु प्रवत आशत ।
 उतेदमुत्तमाय्यम् ॥६॥
 त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
 ततं तन्तुमचिक्रदः ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २३) ________________________________
 सोमा असृग्रमाशवो मधोर्मदस्य धारया ।
 अभि विश्वानि काव्या ॥१॥
 अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
 रुचे जनन्त सूर्यम् ॥२॥
 आ पवमान नो भरार्यो अदाशुषो गयम् ।
 कृधि प्रजावतीरिषः ॥३॥
 अभि सोमास आयवः पवन्ते मद्यं मदम् ।
 अभि कोशं मधुश्चुतम् ॥४॥
 सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् ।
 सुवीरो अभिशस्तिपाः ॥५॥
 इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
 इन्दो वाजं सिषाससि ॥६॥
 अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति ।
 जघान जघनच्च नु ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २४) ________________________________
 प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
 श्रीणाना अप्सु मृञ्जत ॥१॥
 अभि गावो अधन्विषुरापो न प्रवता यतीः ।
 पुनाना इन्द्रमाशत ॥२॥
 प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
 नृभिर्यतो वि नीयसे ॥३॥
 त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
 सस्निर्यो अनुमाद्यः ॥४॥
 इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि ।
 अरमिन्द्रस्य धाम्ने ॥५॥
 पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः ।
 शुचिः पावको अद्भुतः ॥६॥
 शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
 देवावीरघशंसहा ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २५) ________________________________
 पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
 मरुद्भ्यो वायवे मदः ॥१॥
 पवमान धिया हितोऽभि योनिं कनिक्रदत् ।
 धर्मणा वायुमा विश ॥२॥
 सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
 वृत्रहा देववीतमः ॥३॥
 विश्वा रूपाण्याविशन्पुनानो याति हर्यतः ।
 यत्रामृतास आसते ॥४॥
 अरुषो जनयन्गिरः सोमः पवत आयुषक् ।
 इन्द्रं गच्छन्कविक्रतुः ॥५॥
 आ पवस्व मदिन्तम पवित्रं धारया कवे ।
 अर्कस्य योनिमासदम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २६) ________________________________
 तममृक्षन्त वाजिनमुपस्थे अदितेरधि ।
 विप्रासो अण्व्या धिया ॥१॥
 तं गावो अभ्यनूषत सहस्रधारमक्षितम् ।
 इन्दुं धर्तारमा दिवः ॥२॥
 तं वेधां मेधयाह्यन्पवमानमधि द्यवि ।
 धर्णसिं भूरिधायसम् ॥३॥
 तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः ।
 पतिं वाचो अदाभ्यम् ॥४॥
 तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः ।
 हर्यतं भूरिचक्षसम् ॥५॥
 तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् ।
 इन्दविन्द्राय मत्सरम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २७) ________________________________
 एष कविरभिष्टुतः पवित्रे अधि तोशते ।
 पुनानो घ्नन्नप स्रिधः ॥१॥
 एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
 पवित्रे दक्षसाधनः ॥२॥
 एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
 सोमो वनेषु विश्ववित् ॥३॥
 एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
 इन्दुः सत्राजिदस्तृतः ॥४॥
 एष सूर्येण हासते पवमानो अधि द्यवि ।
 पवित्रे मत्सरो मदः ॥५॥
 एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
 पुनान इन्दुरिन्द्रमा ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २८) ________________________________
 एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
 अव्यो वारं वि धावति ॥१॥
 एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
 विश्वा धामान्याविशन् ॥२॥
 एष देवः शुभायतेऽधि योनावमर्त्यः ।
 वृत्रहा देववीतमः ॥३॥
 एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
 अभि द्रोणानि धावति ॥४॥
 एष सूर्यमरोचयत्पवमानो विचर्षणिः ।
 विश्वा धामानि विश्ववित् ॥५॥
 एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
 देवावीरघशंसहा ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त २९) ________________________________
 प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
 देवाँ अनु प्रभूषतः ॥१॥
 सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
 ज्योतिर्जज्ञानमुक्थ्यम् ॥२॥
 सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
 वर्धा समुद्रमुक्थ्यम् ॥३॥
 विश्वा वसूनि संजयन्पवस्व सोम धारया ।
 इनु द्वेषांसि सध्र्यक् ॥४॥
 रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।
 निदो यत्र मुमुच्महे ॥५॥
 एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया ।
 द्युमन्तं शुष्ममा भर ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३०) ________________________________
 प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
 पुनानो वाचमिष्यति ॥१॥
 इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् ।
 इयर्ति वग्नुमिन्द्रियम् ॥२॥
 आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् ।
 पवस्व सोम धारया ॥३॥
 प्र सोमो अति धारया पवमानो असिष्यदत् ।
 अभि द्रोणान्यासदम् ॥४॥
 अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः ।
 इन्दविन्द्राय पीतये ॥५॥
 सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे ।
 चारुं शर्धाय मत्सरम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३१) ________________________________
 प्र सोमासः स्वाध्यः पवमानासो अक्रमुः ।
 रयिं कृण्वन्ति चेतनम् ॥१॥
 दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः ।
 भवा वाजानां पतिः ॥२॥
 तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः ।
 सोम वर्धन्ति ते महः ॥३॥
 आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
 भवा वाजस्य संगथे ॥४॥
 तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् ।
 वर्षिष्ठे अधि सानवि ॥५॥
 स्वायुधस्य ते सतो भुवनस्य पते वयम् ।
 इन्दो सखित्वमुश्मसि ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३२) ________________________________
 प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
 सुता विदथे अक्रमुः ॥१॥
 आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
 इन्दुमिन्द्राय पीतये ॥२॥
 आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् ।
 अत्यो न गोभिरज्यते ॥३॥
 उभे सोमावचाकशन्मृगो न तक्तो अर्षसि ।
 सीदन्नृतस्य योनिमा ॥४॥
 अभि गावो अनूषत योषा जारमिव प्रियम् ।
 अगन्नाजिं यथा हितम् ॥५॥
 अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च ।
 सनिं मेधामुत श्रवः ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३३) ________________________________
 प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः ।
 वनानि महिषा इव ॥१॥
 अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
 वाजं गोमन्तमक्षरन् ॥२॥
 सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
 सोमा अर्षन्ति विष्णवे ॥३॥
 तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
 हरिरेति कनिक्रदत् ॥४॥
 अभि ब्रह्मीरनूषत यह्वीर्ऋतस्य मातरः ।
 मर्मृज्यन्ते दिवः शिशुम् ॥५॥
 रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः ।
 आ पवस्व सहस्रिणः ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३४) ________________________________
 प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति ।
 रुजद्दृळ्हा व्योजसा ॥१॥
 सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
 सोमो अर्षति विष्णवे ॥२॥
 वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः ।
 दुहन्ति शक्मना पयः ॥३॥
 भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः ।
 सं रूपैरज्यते हरिः ॥४॥
 अभीमृतस्य विष्टपं दुहते पृश्निमातरः ।
 चारु प्रियतमं हविः ॥५॥
 समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
 धेनूर्वाश्रो अवीवशत् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३५) ________________________________
 आ नः पवस्व धारया पवमान रयिं पृथुम् ।
 यया ज्योतिर्विदासि नः ॥१॥
 इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।
 रायो धर्ता न ओजसा ॥२॥
 त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः ।
 क्षरा णो अभि वार्यम् ॥३॥
 प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः ।
 व्रता विदान आयुधा ॥४॥
 तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि ।
 सोमं जनस्य गोपतिम् ॥५॥
 विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः ।
 पुनानस्य प्रभूवसोः ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३६) ________________________________
 असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
 कार्ष्मन्वाजी न्यक्रमीत् ॥१॥
 स वह्निः सोम जागृविः पवस्व देववीरति ।
 अभि कोशं मधुश्चुतम् ॥२॥
 स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
 क्रत्वे दक्षाय नो हिनु ॥३॥
 शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः ।
 पवते वारे अव्यये ॥४॥
 स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
 पवतामान्तरिक्ष्या ॥५॥
 आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि ।
 वीरयुः शवसस्पते ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३७) ________________________________
 स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
 विघ्नन्रक्षांसि देवयुः ॥१॥
 स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
 अभि योनिं कनिक्रदत् ॥२॥
 स वाजी रोचना दिवः पवमानो वि धावति ।
 रक्षोहा वारमव्ययम् ॥३॥
 स त्रितस्याधि सानवि पवमानो अरोचयत् ।
 जामिभिः सूर्यं सह ॥४॥
 स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
 सोमो वाजमिवासरत् ॥५॥
 स देवः कविनेषितोऽभि द्रोणानि धावति ।
 इन्दुरिन्द्राय मंहना ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३८) ________________________________
 एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति ।
 गच्छन्वाजं सहस्रिणम् ॥१॥
 एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
 इन्दुमिन्द्राय पीतये ॥२॥
 एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
 याभिर्मदाय शुम्भते ॥३॥
 एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
 गच्छञ्जारो न योषितम् ॥४॥
 एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
 य इन्दुर्वारमाविशत् ॥५॥
 एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
 क्रन्दन्योनिमभि प्रियम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ३९) ________________________________
 आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
 यत्र देवा इति ब्रवन् ॥१॥
 परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।
 वृष्टिं दिवः परि स्रव ॥२॥
 सुत एति पवित्र आ त्विषिं दधान ओजसा ।
 विचक्षाणो विरोचयन् ॥३॥
 अयं स यो दिवस्परि रघुयामा पवित्र आ ।
 सिन्धोरूर्मा व्यक्षरत् ॥४॥
 आविवासन्परावतो अथो अर्वावतः सुतः ।
 इन्द्राय सिच्यते मधु ॥५॥
 समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।
 योनावृतस्य सीदत ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४०) ________________________________
 पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
 शुम्भन्ति विप्रं धीतिभिः ॥१॥
 आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः ।
 ध्रुवे सदसि सीदति ॥२॥
 नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
 आ पवस्व सहस्रिणम् ॥३॥
 विश्वा सोम पवमान द्युम्नानीन्दवा भर ।
 विदाः सहस्रिणीरिषः ॥४॥
 स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
 जरितुर्वर्धया गिरः ॥५॥
 पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
 वृषन्निन्दो न उक्थ्यम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४१) ________________________________
 प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
 घ्नन्तः कृष्णामप त्वचम् ॥१॥
 सुवितस्य मनामहेऽति सेतुं दुराव्यम् ।
 साह्वांसो दस्युमव्रतम् ॥२॥
 शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
 चरन्ति विद्युतो दिवि ॥३॥
 आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
 अश्वावद्वाजवत्सुतः ॥४॥
 स पवस्व विचर्षण आ मही रोदसी पृण ।
 उषाः सूर्यो न रश्मिभिः ॥५॥
 परि णः शर्मयन्त्या धारया सोम विश्वतः ।
 सरा रसेव विष्टपम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४२) ________________________________
 जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् ।
 वसानो गा अपो हरिः ॥१॥
 एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
 धारया पवते सुतः ॥२॥
 वावृधानाय तूर्वये पवन्ते वाजसातये ।
 सोमाः सहस्रपाजसः ॥३॥
 दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते ।
 क्रन्दन्देवाँ अजीजनत् ॥४॥
 अभि विश्वानि वार्याभि देवाँ ऋतावृधः ।
 सोमः पुनानो अर्षति ॥५॥
 गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः ।
 पवस्व बृहतीरिषः ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४३) ________________________________
 यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः ।
 तं गीर्भिर्वासयामसि ॥१॥
 तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
 इन्दुमिन्द्राय पीतये ॥२॥
 पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
 विप्रस्य मेध्यातिथेः ॥३॥
 पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् ।
 इन्दो सहस्रवर्चसम् ॥४॥
 इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ ।
 यदक्षारति देवयुः ॥५॥
 पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
 सोम रास्व सुवीर्यम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४४) ________________________________
 प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि ।
 अभि देवाँ अयास्यः ॥१॥
 मती जुष्टो धिया हितः सोमो हिन्वे परावति ।
 विप्रस्य धारया कविः ॥२॥
 अयं देवेषु जागृविः सुत एति पवित्र आ ।
 सोमो याति विचर्षणिः ॥३॥
 स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् ।
 बर्हिष्माँ आ विवासति ॥४॥
 स नो भगाय वायवे विप्रवीरः सदावृधः ।
 सोमो देवेष्वा यमत् ॥५॥
 स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः ।
 वाजं जेषि श्रवो बृहत् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४५) ________________________________
 स पवस्व मदाय कं नृचक्षा देववीतये ।
 इन्दविन्द्राय पीतये ॥१॥
 स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे ।
 देवान्सखिभ्य आ वरम् ॥२॥
 उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् ।
 वि नो राये दुरो वृधि ॥३॥
 अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि ।
 इन्दुर्देवेषु पत्यते ॥४॥
 समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् ।
 इन्दुं नावा अनूषत ॥५॥
 तया पवस्व धारया यया पीतो विचक्षसे ।
 इन्दो स्तोत्रे सुवीर्यम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४६) ________________________________
 असृग्रन्देववीतयेऽत्यासः कृत्व्या इव ।
 क्षरन्तः पर्वतावृधः ॥१॥
 परिष्कृतास इन्दवो योषेव पित्र्यावती ।
 वायुं सोमा असृक्षत ॥२॥
 एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः ।
 इन्द्रं वर्धन्ति कर्मभिः ॥३॥
 आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना ।
 गोभिः श्रीणीत मत्सरम् ॥४॥
 स पवस्व धनंजय प्रयन्ता राधसो महः ।
 अस्मभ्यं सोम गातुवित् ॥५॥
 एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः ।
 इन्द्राय मत्सरं मदम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४७) ________________________________
 अया सोमः सुकृत्यया महश्चिदभ्यवर्धत ।
 मन्दान उद्वृषायते ॥१॥
 कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
 ऋणा च धृष्णुश्चयते ॥२॥
 आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
 उक्थं यदस्य जायते ॥३॥
 स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति ।
 यदी मर्मृज्यते धियः ॥४॥
 सिषासतू रयीणां वाजेष्वर्वतामिव ।
 भरेषु जिग्युषामसि ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४८) ________________________________
 तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
 चारुं सुकृत्ययेमहे ॥१॥
 संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् ।
 शतं पुरो रुरुक्षणिम् ॥२॥
 अतस्त्वा रयिमभि राजानं सुक्रतो दिवः ।
 सुपर्णो अव्यथिर्भरत् ॥३॥
 विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् ।
 गोपामृतस्य विर्भरत् ॥४॥
 अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
 अभिष्टिकृद्विचर्षणिः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ४९) ________________________________
 पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
 अयक्ष्मा बृहतीरिषः ॥१॥
 तया पवस्व धारया यया गाव इहागमन् ।
 जन्यास उप नो गृहम् ॥२॥
 घृतं पवस्व धारया यज्ञेषु देववीतमः ।
 अस्मभ्यं वृष्टिमा पव ॥३॥
 स न ऊर्जे व्यव्ययं पवित्रं धाव धारया ।
 देवासः शृणवन्हि कम् ॥४॥
 पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।
 प्रत्नवद्रोचयन्रुचः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५०) ________________________________
 उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।
 वाणस्य चोदया पविम् ॥१॥
 प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।
 यदव्य एषि सानवि ॥२॥
 अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।
 पवमानं मधुश्चुतम् ॥३॥
 आ पवस्व मदिन्तम पवित्रं धारया कवे ।
 अर्कस्य योनिमासदम् ॥४॥
 स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।
 इन्दविन्द्राय पीतये ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५१) ________________________________
 अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज ।
 पुनीहीन्द्राय पातवे ॥१॥
 दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
 सुनोता मधुमत्तमम् ॥२॥
 तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते ।
 पवमानस्य मरुतः ॥३॥
 त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये ।
 वृषन्स्तोतारमूतये ॥४॥
 अभ्यर्ष विचक्षण पवित्रं धारया सुतः ।
 अभि वाजमुत श्रवः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५२) ________________________________
 परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा ।
 सुवानो अर्ष पवित्र आ ॥१॥
 तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः ।
 सहस्रधारो यात्तना ॥२॥
 चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय ।
 वधैर्वधस्नवीङ्खय ॥३॥
 नि शुष्ममिन्दवेषां पुरुहूत जनानाम् ।
 यो अस्माँ आदिदेशति ॥४॥
 शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् ।
 पवस्व मंहयद्रयिः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५३) ________________________________
 उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
 नुदस्व याः परिस्पृधः ॥१॥
 अया निजघ्निरोजसा रथसंगे धने हिते ।
 स्तवा अबिभ्युषा हृदा ॥२॥
 अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
 रुज यस्त्वा पृतन्यति ॥३॥
 तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् ।
 इन्दुमिन्द्राय मत्सरम् ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५४) ________________________________
 अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
 पयः सहस्रसामृषिम् ॥१॥
 अयं सूर्य इवोपदृगयं सरांसि धावति ।
 सप्त प्रवत आ दिवम् ॥२॥
 अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
 सोमो देवो न सूर्यः ॥३॥
 परि णो देववीतये वाजाँ अर्षसि गोमतः ।
 पुनान इन्दविन्द्रयुः ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५५) ________________________________
 यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव ।
 सोम विश्वा च सौभगा ॥१॥
 इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।
 नि बर्हिषि प्रिये सदः ॥२॥
 उत नो गोविदश्ववित्पवस्व सोमान्धसा ।
 मक्षूतमेभिरहभिः ॥३॥
 यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।
 स पवस्व सहस्रजित् ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५६) ________________________________
 परि सोम ऋतं बृहदाशुः पवित्रे अर्षति ।
 विघ्नन्रक्षांसि देवयुः ॥१॥
 यत्सोमो वाजमर्षति शतं धारा अपस्युवः ।
 इन्द्रस्य सख्यमाविशन् ॥२॥
 अभि त्वा योषणो दश जारं न कन्यानूषत ।
 मृज्यसे सोम सातये ॥३॥
 त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव ।
 नॄन्स्तोतॄन्पाह्यंहसः ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५७) ________________________________
 प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
 अच्छा वाजं सहस्रिणम् ॥१॥
 अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
 हरिस्तुञ्जान आयुधा ॥२॥
 स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
 श्येनो न वंसु षीदति ॥३॥
 स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
 पुनान इन्दवा भर ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५८) ________________________________
 तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
 तरत्स मन्दी धावति ॥१॥
 उस्रा वेद वसूनां मर्तस्य देव्यवसः ।
 तरत्स मन्दी धावति ॥२॥
 ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
 तरत्स मन्दी धावति ॥३॥
 आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
 तरत्स मन्दी धावति ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ५९) ________________________________
 पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् ।
 प्रजावद्रत्नमा भर ॥१॥
 पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः ।
 पवस्व धिषणाभ्यः ॥२॥
 त्वं सोम पवमानो विश्वानि दुरिता तर ।
 कविः सीद नि बर्हिषि ॥३॥
 पवमान स्वर्विदो जायमानोऽभवो महान् ।
 इन्दो विश्वाँ अभीदसि ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६०) ________________________________
 प्र गायत्रेण गायत पवमानं विचर्षणिम् ।
 इन्दुं सहस्रचक्षसम् ॥१॥
 तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् ।
 अति वारमपाविषुः ॥२॥
 अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति ।
 इन्द्रस्य हार्द्याविशन् ॥३॥
 इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे ।
 प्रजावद्रेत आ भर ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६१) ________________________________
 अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
 अवाहन्नवतीर्नव ॥१॥
 पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् ।
 अध त्यं तुर्वशं यदुम् ॥२॥
 परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।
 क्षरा सहस्रिणीरिषः ॥३॥
 पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
 सखित्वमा वृणीमहे ॥४॥
 ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
 तेभिर्नः सोम मृळय ॥५॥
 स नः पुनान आ भर रयिं वीरवतीमिषम् ।
 ईशानः सोम विश्वतः ॥६॥
 एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् ।
 समादित्येभिरख्यत ॥७॥
 समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
 सं सूर्यस्य रश्मिभिः ॥८॥
 स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
 चारुर्मित्रे वरुणे च ॥९॥
 उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे ।
 उग्रं शर्म महि श्रवः ॥१०॥
 एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् ।
 सिषासन्तो वनामहे ॥११॥
 स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
 वरिवोवित्परि स्रव ॥१२॥
 उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
 इन्दुं देवा अयासिषुः ॥१३॥
 तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
 य इन्द्रस्य हृदंसनिः ॥१४॥
 अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
 वर्धा समुद्रमुक्थ्यम् ॥१५॥
 पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् ।
 ज्योतिर्वैश्वानरं बृहत् ॥१६॥
 पवमानस्य ते रसो मदो राजन्नदुच्छुनः ।
 वि वारमव्यमर्षति ॥१७॥
 पवमान रसस्तव दक्षो वि राजति द्युमान् ।
 ज्योतिर्विश्वं स्वर्दृशे ॥१८॥
 यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
 देवावीरघशंसहा ॥१९॥
 जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
 गोषा उ अश्वसा असि ॥२०॥
 सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः ।
 सीदञ्छ्येनो न योनिमा ॥२१॥
 स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
 वव्रिवांसं महीरपः ॥२२॥
 सुवीरासो वयं धना जयेम सोम मीढ्वः ।
 पुनानो वर्ध नो गिरः ॥२३॥
 त्वोतासस्तवावसा स्याम वन्वन्त आमुरः ।
 सोम व्रतेषु जागृहि ॥२४॥
 अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
 गच्छन्निन्द्रस्य निष्कृतम् ॥२५॥
 महो नो राय आ भर पवमान जही मृधः ।
 रास्वेन्दो वीरवद्यशः ॥२६॥
 न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् ।
 यत्पुनानो मखस्यसे ॥२७॥
 पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
 विश्वा अप द्विषो जहि ॥२८॥
 अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे ।
 सासह्याम पृतन्यतः ॥२९॥
 या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
 रक्षा समस्य नो निदः ॥३०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६२) ________________________________
 एते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
 विश्वान्यभि सौभगा ॥१॥
 विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
 तना कृण्वन्तो अर्वते ॥२॥
 कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् ।
 इळामस्मभ्यं संयतम् ॥३॥
 असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
 श्येनो न योनिमासदत् ॥४॥
 शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः ।
 स्वदन्ति गावः पयोभिः ॥५॥
 आदीमश्वं न हेतारोऽशूशुभन्नमृताय ।
 मध्वो रसं सधमादे ॥६॥
 यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।
 ताभिः पवित्रमासदः ॥७॥
 सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया ।
 सीदन्योना वनेष्वा ॥८॥
 त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
 वरिवोविद्घृतं पयः ॥९॥
 अयं विचर्षणिर्हितः पवमानः स चेतति ।
 हिन्वान आप्यं बृहत् ॥१०॥
 एष वृषा वृषव्रतः पवमानो अशस्तिहा ।
 करद्वसूनि दाशुषे ॥११॥
 आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् ।
 पुरुश्चन्द्रं पुरुस्पृहम् ॥१२॥
 एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।
 उरुगायः कविक्रतुः ॥१३॥
 सहस्रोतिः शतामघो विमानो रजसः कविः ।
 इन्द्राय पवते मदः ॥१४॥
 गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते ।
 विर्योना वसताविव ॥१५॥
 पवमानः सुतो नृभिः सोमो वाजमिवासरत् ।
 चमूषु शक्मनासदम् ॥१६॥
 तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे ।
 ऋषीणां सप्त धीतिभिः ॥१७॥
 तं सोतारो धनस्पृतमाशुं वाजाय यातवे ।
 हरिं हिनोत वाजिनम् ॥१८॥
 आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।
 शूरो न गोषु तिष्ठति ॥१९॥
 आ त इन्दो मदाय कं पयो दुहन्त्यायवः ।
 देवा देवेभ्यो मधु ॥२०॥
 आ नः सोमं पवित्र आ सृजता मधुमत्तमम् ।
 देवेभ्यो देवश्रुत्तमम् ॥२१॥
 एते सोमा असृक्षत गृणानाः श्रवसे महे ।
 मदिन्तमस्य धारया ॥२२॥
 अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
 सनद्वाजः परि स्रव ॥२३॥
 उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
 गृणानो जमदग्निना ॥२४॥
 पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
 अभि विश्वानि काव्या ॥२५॥
 त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
 पवस्व विश्वमेजय ॥२६॥
 तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
 तुभ्यमर्षन्ति सिन्धवः ॥२७॥
 प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः ।
 अभि शुक्रामुपस्तिरम् ॥२८॥
 इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् ।
 ईशानं वीतिराधसम् ॥२९॥
 पवमान ऋतः कविः सोमः पवित्रमासदत् ।
 दधत्स्तोत्रे सुवीर्यम् ॥३०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६३) ________________________________
 आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
 अस्मे श्रवांसि धारय ॥१॥
 इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
 चमूष्वा नि षीदसि ॥२॥
 सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
 मधुमाँ अस्तु वायवे ॥३॥
 एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।
 सोमा ऋतस्य धारया ॥४॥
 इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
 अपघ्नन्तो अराव्णः ॥५॥
 सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः ।
 इन्द्रं गच्छन्त इन्दवः ॥६॥
 अया पवस्व धारया यया सूर्यमरोचयः ।
 हिन्वानो मानुषीरपः ॥७॥
 अयुक्त सूर एतशं पवमानो मनावधि ।
 अन्तरिक्षेण यातवे ॥८॥
 उत त्या हरितो दश सूरो अयुक्त यातवे ।
 इन्दुरिन्द्र इति ब्रुवन् ॥९॥
 परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
 अव्यो वारेषु सिञ्चत ॥१०॥
 पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् ।
 यो दूणाशो वनुष्यता ॥११॥
 अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् ।
 अभि वाजमुत श्रवः ॥१२॥
 सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।
 दधानः कलशे रसम् ॥१३॥
 एते धामान्यार्या शुक्रा ऋतस्य धारया ।
 वाजं गोमन्तमक्षरन् ॥१४॥
 सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
 पवित्रमत्यक्षरन् ॥१५॥
 प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
 मदो यो देववीतमः ॥१६॥
 तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् ।
 इन्दुमिन्द्राय मत्सरम् ॥१७॥
 आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
 वाजं गोमन्तमा भर ॥१८॥
 परि वाजे न वाजयुमव्यो वारेषु सिञ्चत ।
 इन्द्राय मधुमत्तमम् ॥१९॥
 कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः ।
 वृषा कनिक्रदर्षति ॥२०॥
 वृषणं धीभिरप्तुरं सोममृतस्य धारया ।
 मती विप्राः समस्वरन् ॥२१॥
 पवस्व देवायुषगिन्द्रं गच्छतु ते मदः ।
 वायुमा रोह धर्मणा ॥२२॥
 पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
 प्रियः समुद्रमा विश ॥२३॥
 अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
 नुदस्वादेवयुं जनम् ॥२४॥
 पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
 अभि विश्वानि काव्या ॥२५॥
 पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
 घ्नन्तो विश्वा अप द्विषः ॥२६॥
 पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
 पृथिव्या अधि सानवि ॥२७॥
 पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
 जहि रक्षांसि सुक्रतो ॥२८॥
 अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।
 द्युमन्तं शुष्ममुत्तमम् ॥२९॥
 अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
 इन्दो विश्वानि वार्या ॥३०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६४) ________________________________
 वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः ।
 वृषा धर्माणि दधिषे ॥१॥
 वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
 सत्यं वृषन्वृषेदसि ॥२॥
 अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
 वि नो राये दुरो वृधि ॥३॥
 असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
 शुक्रासो वीरयाशवः ॥४॥
 शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
 पवन्ते वारे अव्यये ॥५॥
 ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
 पवन्तामान्तरिक्ष्या ॥६॥
 पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
 सूर्यस्येव न रश्मयः ॥७॥
 केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि ।
 समुद्रः सोम पिन्वसे ॥८॥
 हिन्वानो वाचमिष्यसि पवमान विधर्मणि ।
 अक्रान्देवो न सूर्यः ॥९॥
 इन्दुः पविष्ट चेतनः प्रियः कवीनां मती ।
 सृजदश्वं रथीरिव ॥१०॥
 ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् ।
 सीदन्नृतस्य योनिमा ॥११॥
 स नो अर्ष पवित्र आ मदो यो देववीतमः ।
 इन्दविन्द्राय पीतये ॥१२॥
 इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
 इन्दो रुचाभि गा इहि ॥१३॥
 पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
 हरे सृजान आशिरम् ॥१४॥
 पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
 द्युतानो वाजिभिर्यतः ॥१५॥
 प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः ।
 धिया जूता असृक्षत ॥१६॥
 मर्मृजानास आयवो वृथा समुद्रमिन्दवः ।
 अग्मन्नृतस्य योनिमा ॥१७॥
 परि णो याह्यस्मयुर्विश्वा वसून्योजसा ।
 पाहि नः शर्म वीरवत् ॥१८॥
 मिमाति वह्निरेतशः पदं युजान ऋक्वभिः ।
 प्र यत्समुद्र आहितः ॥१९॥
 आ यद्योनिं हिरण्ययमाशुर्ऋतस्य सीदति ।
 जहात्यप्रचेतसः ॥२०॥
 अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
 मज्जन्त्यविचेतसः ॥२१॥
 इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
 ऋतस्य योनिमासदम् ॥२२॥
 तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
 सं त्वा मृजन्त्यायवः ॥२३॥
 रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
 पवमानस्य मरुतः ॥२४॥
 त्वं सोम विपश्चितं पुनानो वाचमिष्यसि ।
 इन्दो सहस्रभर्णसम् ॥२५॥
 उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
 पुनान इन्दवा भर ॥२६॥
 पुनान इन्दवेषां पुरुहूत जनानाम् ।
 प्रियः समुद्रमा विश ॥२७॥
 दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
 सोमाः शुक्रा गवाशिरः ॥२८॥
 हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् ।
 सीदन्तो वनुषो यथा ॥२९॥
 ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः ।
 पवस्व सूर्यो दृशे ॥३०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६५) ________________________________
 हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् ।
 महामिन्दुं महीयुवः ॥१॥
 पवमान रुचारुचा देवो देवेभ्यस्परि ।
 विश्वा वसून्या विश ॥२॥
 आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
 इषे पवस्व संयतम् ॥३॥
 वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
 पवमान स्वाध्यः ॥४॥
 आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
 इहो ष्विन्दवा गहि ॥५॥
 यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।
 द्रुणा सधस्थमश्नुषे ॥६॥
 प्र सोमाय व्यश्ववत्पवमानाय गायत ।
 महे सहस्रचक्षसे ॥७॥
 यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः ।
 इन्दुमिन्द्राय पीतये ॥८॥
 तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।
 सखित्वमा वृणीमहे ॥९॥
 वृषा पवस्व धारया मरुत्वते च मत्सरः ।
 विश्वा दधान ओजसा ॥१०॥
 तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् ।
 हिन्वे वाजेषु वाजिनम् ॥११॥
 अया चित्तो विपानया हरिः पवस्व धारया ।
 युजं वाजेषु चोदय ॥१२॥
 आ न इन्दो महीमिषं पवस्व विश्वदर्शतः ।
 अस्मभ्यं सोम गातुवित् ॥१३॥
 आ कलशा अनूषतेन्दो धाराभिरोजसा ।
 एन्द्रस्य पीतये विश ॥१४॥
 यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः ।
 स पवस्वाभिमातिहा ॥१५॥
 राजा मेधाभिरीयते पवमानो मनावधि ।
 अन्तरिक्षेण यातवे ॥१६॥
 आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् ।
 वहा भगत्तिमूतये ॥१७॥
 आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
 सुष्वाणो देववीतये ॥१८॥
 अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
 सीदञ्छ्येनो न योनिमा ॥१९॥
 अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
 सोमो अर्षति विष्णवे ॥२०॥
 इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
 आ पवस्व सहस्रिणम् ॥२१॥
 ये सोमासः परावति ये अर्वावति सुन्विरे ।
 ये वादः शर्यणावति ॥२२॥
 य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ।
 ये वा जनेषु पञ्चसु ॥२३॥
 ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् ।
 सुवाना देवास इन्दवः ॥२४॥
 पवते हर्यतो हरिर्गृणानो जमदग्निना ।
 हिन्वानो गोरधि त्वचि ॥२५॥
 प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।
 श्रीणाना अप्सु मृञ्जत ॥२६॥
 तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये ।
 स पवस्वानया रुचा ॥२७॥
 आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
 पान्तमा पुरुस्पृहम् ॥२८॥
 आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् ।
 पान्तमा पुरुस्पृहम् ॥२९॥
 आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।
 पान्तमा पुरुस्पृहम् ॥३०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६६) ________________________________
 पवस्व विश्वचर्षणेऽभि विश्वानि काव्या ।
 सखा सखिभ्य ईड्यः ॥१॥
 ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।
 प्रतीची सोम तस्थतुः ॥२॥
 परि धामानि यानि ते त्वं सोमासि विश्वतः ।
 पवमान ऋतुभिः कवे ॥३॥
 पवस्व जनयन्निषोऽभि विश्वानि वार्या ।
 सखा सखिभ्य ऊतये ॥४॥
 तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते ।
 पवित्रं सोम धामभिः ॥५॥
 तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते ।
 तुभ्यं धावन्ति धेनवः ॥६॥
 प्र सोम याहि धारया सुत इन्द्राय मत्सरः ।
 दधानो अक्षिति श्रवः ॥७॥
 समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः ।
 विप्रमाजा विवस्वतः ॥८॥
 मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि ।
 रेभो यदज्यसे वने ॥९॥
 पवमानस्य ते कवे वाजिन्सर्गा असृक्षत ।
 अर्वन्तो न श्रवस्यवः ॥१०॥
 अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।
 अवावशन्त धीतयः ॥११॥
 अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।
 अग्मन्नृतस्य योनिमा ॥१२॥
 प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः ।
 यद्गोभिर्वासयिष्यसे ॥१३॥
 अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः ।
 इन्दो सखित्वमुश्मसि ॥१४॥
 आ पवस्व गविष्टये महे सोम नृचक्षसे ।
 एन्द्रस्य जठरे विश ॥१५॥
 महाँ असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः ।
 युध्वा सञ्छश्वज्जिगेथ ॥१६॥
 य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः ।
 भूरिदाभ्यश्चिन्मंहीयान् ॥१७॥
 त्वं सोम सूर एषस्तोकस्य साता तनूनाम् ।
 वृणीमहे सख्याय वृणीमहे युज्याय ॥१८॥
 अग्न आयूंषि पवस आ सुवोर्जमिषं च नः ।
 आरे बाधस्व दुच्छुनाम् ॥१९॥
 अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
 तमीमहे महागयम् ॥२०॥
 अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
 दधद्रयिं मयि पोषम् ॥२१॥
 पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् ।
 सूरो न विश्वदर्शतः ॥२२॥
 स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः ।
 इन्दुरत्यो विचक्षणः ॥२३॥
 पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् ।
 कृष्णा तमांसि जङ्घनत् ॥२४॥
 पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत ।
 जीरा अजिरशोचिषः ॥२५॥
 पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
 हरिश्चन्द्रो मरुद्गणः ॥२६॥
 पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः ।
 दधत्स्तोत्रे सुवीर्यम् ॥२७॥
 प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् ।
 पुनान इन्दुरिन्द्रमा ॥२८॥
 एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः ।
 इन्द्रं मदाय जोहुवत् ॥२९॥
 यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः ।
 तेन नो मृळ जीवसे ॥३०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६७) ________________________________
 त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
 पवस्व मंहयद्रयिः ॥१॥
 त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः ।
 इन्द्राय सूरिरन्धसा ॥२॥
 त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
 द्युमन्तं शुष्ममुत्तमम् ॥३॥
 इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया ।
 हरिर्वाजमचिक्रदत् ॥४॥
 इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा ।
 वि वाजान्सोम गोमतः ॥५॥
 आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् ।
 भरा सोम सहस्रिणम् ॥६॥
 पवमानास इन्दवस्तिरः पवित्रमाशवः ।
 इन्द्रं यामेभिराशत ॥७॥
 ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः ।
 आयुः पवत आयवे ॥८॥
 हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् ।
 अभि गिरा समस्वरन् ॥९॥
 अविता नो अजाश्वः पूषा यामनियामनि ।
 आ भक्षत्कन्यासु नः ॥१०॥
 अयं सोमः कपर्दिने घृतं न पवते मधु ।
 आ भक्षत्कन्यासु नः ॥११॥
 अयं त आघृणे सुतो घृतं न पवते शुचि ।
 आ भक्षत्कन्यासु नः ॥१२॥
 वाचो जन्तुः कवीनां पवस्व सोम धारया ।
 देवेषु रत्नधा असि ॥१३॥
 आ कलशेषु धावति श्येनो वर्म वि गाहते ।
 अभि द्रोणा कनिक्रदत् ॥१४॥
 परि प्र सोम ते रसोऽसर्जि कलशे सुतः ।
 श्येनो न तक्तो अर्षति ॥१५॥
 पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥१६॥
 असृग्रन्देववीतये वाजयन्तो रथा इव ॥१७॥
 ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत ॥१८॥
 ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।
 दधत्स्तोत्रे सुवीर्यम् ॥१९॥
 एष तुन्नो अभिष्टुतः पवित्रमति गाहते ।
 रक्षोहा वारमव्ययम् ॥२०॥
 यदन्ति यच्च दूरके भयं विन्दति मामिह ।
 पवमान वि तज्जहि ॥२१॥
 पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
 यः पोता स पुनातु नः ॥२२॥
 यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
 ब्रह्म तेन पुनीहि नः ॥२३॥
 यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ।
 ब्रह्मसवैः पुनीहि नः ॥२४॥
 उभाभ्यां देव सवितः पवित्रेण सवेन च ।
 मां पुनीहि विश्वतः ॥२५॥
 त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
 अग्ने दक्षैः पुनीहि नः ॥२६॥
 पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
 विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥२७॥
 प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः ।
 देवेभ्य उत्तमं हविः ॥२८॥
 उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
 अगन्म बिभ्रतो नमः ॥२९॥
 अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम ।
 आखुं चिदेव देव सोम ॥३०॥
 यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् ।
 सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥३१॥
 पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् ।
 तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥३२॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६८) ________________________________
 प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः ।
 बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥१॥
 स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः ।
 तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥२॥
 वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता ।
 मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥३॥
 स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् ।
 अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥४॥
 सं दक्षेण मनसा जायते कविर्ऋतस्य गर्भो निहितो यमा परः ।
 यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥५॥
 मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः ।
 तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम् ॥६॥
 त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् ।
 अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥७॥
 परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः ।
 यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः ॥८॥
 अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति ।
 अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥९॥
 एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व ।
 अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ६९) ________________________________
 इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि ।
 उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥१॥
 उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
 पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥२॥
 अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेर्ऋतं यते ।
 हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥३॥
 उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् ।
 अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥४॥
 अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत ।
 दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥५॥
 सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते ।
 तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥६॥
 सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत ।
 शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥७॥
 आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् ।
 यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥८॥
 एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ ।
 सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥९॥
 इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः ।
 भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७०) ________________________________
 त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि ।
 चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥१॥
 स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
 तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥२॥
 ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
 येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥३॥
 स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।
 व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥४॥
 स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः ।
 वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥५॥
 स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः ।
 जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥६॥
 रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः ।
 आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥७॥
 शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि ।
 जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥८॥
 पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश ।
 पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥९॥
 हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व ।
 नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निदः स्पः ॥१०॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७१) ________________________________
 आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः ।
 हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥१॥
 प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् ।
 जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥२॥
 अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती ।
 स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥३॥
 परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् ।
 आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥४॥
 समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ ।
 जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ॥५॥
 श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति ।
 ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः ॥६॥
 परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि ।
 सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥७॥
 त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः ।
 अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥८॥
 उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य ।
 दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७२) ________________________________
 हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते ।
 उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥१॥
 साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः ।
 यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥२॥
 अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् ।
 अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥३॥
 नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुर्ऋत्वियः ।
 पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥४॥
 नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते ।
 आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥५॥
 अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः ।
 समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥६॥
 नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः ।
 इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥७॥
 स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो ।
 मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥८॥
 आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् ।
 उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७३) ________________________________
 स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः ।
 त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥१॥
 सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् ।
 मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥२॥
 पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् ।
 महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥३॥
 सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः ।
 अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः ॥४॥
 पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् ।
 इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥५॥
 प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः ।
 अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥६॥
 सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः ।
 रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥७॥
 ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे ।
 विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥८॥
 ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया ।
 धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७४) ________________________________
 शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।
 दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥१॥
 दिवो यः स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।
 सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥२॥
 महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेर्ऋतं यते ।
 ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिर्ऋग्मियः ॥३॥
 आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
 समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥४॥
 अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् ।
 दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥५॥
 सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
 चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥६॥
 श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।
 धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥७॥
 अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् ।
 आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥८॥
 अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।
 स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७५) ________________________________
 अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
 आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥१॥
 ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
 दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥२॥
 अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये ।
 अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥३॥
 अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः ।
 रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥४॥
 परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् ।
 ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७६) ________________________________
 धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
 हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥१॥
 शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु ।
 इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥२॥
 इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
 प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥३॥
 विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् ।
 यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥४॥
 वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् ।
 स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७७) ________________________________
 एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः ।
 अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥१॥
 स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः ।
 स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥२॥
 ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते ।
 ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥३॥
 अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः ।
 इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥४॥
 चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते ।
 असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७८) ________________________________
 प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति ।
 गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥१॥
 इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने ।
 पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥२॥
 समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् ।
 ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥३॥
 गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् ।
 यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥४॥
 एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि ।
 जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ७९) ________________________________
 अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः ।
 वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥१॥
 प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि ।
 तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥२॥
 उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः ।
 धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः ॥३॥
 दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः ।
 अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥४॥
 एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः ।
 निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८०) ________________________________
 सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि ।
 बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥१॥
 यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् ।
 मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥२॥
 एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः ।
 प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा ॥३॥
 तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः ।
 नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाँ आ पवस्वा सहस्रजित् ॥४॥
 तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः ।
 इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८१) ________________________________
 प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः ।
 दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥१॥
 अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा ।
 अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत् ॥२॥
 आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः ।
 शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥३॥
 आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः ।
 बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥४॥
 उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता ।
 भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८२) ________________________________
 असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
 पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥१॥
 कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
 अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥२॥
 पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
 स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे ॥३॥
 जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते ।
 अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि ॥४॥
 यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो ।
 एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८३) ________________________________
 पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
 अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥१॥
 तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् ।
 अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥२॥
 अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः ।
 मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥३॥
 गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः ।
 गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥४॥
 हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् ।
 राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८४) ________________________________
 पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे ।
 कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥१॥
 आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति ।
 कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥२॥
 आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः ।
 आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥३॥
 एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् ।
 इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥४॥
 अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् ।
 धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८५) ________________________________
 इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।
 मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥१॥
 अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः ।
 जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥२॥
 अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः ।
 अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥३॥
 सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु ।
 जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥४॥
 कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि ।
 मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥५॥
 स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने ।
 स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ॥६॥
 अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते ।
 पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥७॥
 पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः ।
 माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम् ॥८॥
 अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः ।
 राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥९॥
 दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् ।
 अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥१०॥
 नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः ।
 शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥११॥
 ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य ।
 भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥१२॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८६) ________________________________
 प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना ।
 दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ॥१॥
 प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् ।
 धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥२॥
 अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् ।
 वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥३॥
 प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि ।
 प्रान्तर्ऋषयः स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥४॥
 विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः ।
 व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥५॥
 उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
 यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥६॥
 यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् ।
 सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥७॥
 राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः ।
 अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥८॥
 दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः ।
 इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥९॥
 ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
 दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥१०॥
 अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
 हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥११॥
 अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति ।
 अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥१२॥
 अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा ।
 तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥१३॥
 द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः ।
 स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥१४॥
 सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे ।
 पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥१५॥
 प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् ।
 मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥१६॥
 प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः ।
 सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥१७॥
 आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् ।
 या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥१८॥
 वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः ।
 क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥१९॥
 मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत् ।
 त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥२०॥
 अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
 अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥२१॥
 पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ ।
 सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥२२॥
 अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् ।
 त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥२३॥
 त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः ।
 त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥२४॥
 अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः ।
 अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥२५॥
 इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे ।
 गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥२६॥
 असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः ।
 क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥२७॥
 तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि ।
 अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥२८॥
 त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।
 त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥२९॥
 त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे ।
 त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥३०॥
 प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः ।
 सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥३१॥
 स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे ।
 नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥३२॥
 राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् ।
 सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥३३॥
 पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया ।
 गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥३४॥
 इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि ।
 इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥३५॥
 सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् ।
 अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥३६॥
 ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः ।
 तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥३७॥
 त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
 स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥३८॥
 गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
 त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥३९॥
 उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते ।
 राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥४०॥
 स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि ।
 ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥४१॥
 सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः ।
 द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ॥४२॥
 अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
 सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥४३॥
 विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
 अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः ॥४४॥
 अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
 हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥४५॥
 असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति ।
 अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥४६॥
 प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः ।
 यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥४७॥
 पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् ।
 जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥४८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८७) ________________________________
 प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
 अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥१॥
 स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः ।
 पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥२॥
 ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
 स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥३॥
 एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः ।
 सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥४॥
 एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।
 पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥५॥
 परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः ।
 अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥६॥
 एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा ।
 तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा ॥७॥
 एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद ।
 दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा ॥८॥
 उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः ।
 पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८८) ________________________________
 अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
 त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१॥
 स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि ।
 आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥२॥
 वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
 विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥३॥
 इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् ।
 पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥४॥
 अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।
 जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥५॥
 एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः ।
 वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥६॥
 शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
 आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥७॥
 राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
 शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ८९) ________________________________
 प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः ।
 सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥१॥
 राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् ।
 अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् ॥२॥
 सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् ।
 शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥३॥
 मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् ।
 स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ॥४॥
 चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः ।
 ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ॥५॥
 विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य ।
 असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥६॥
 वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व ।
 शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥७॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९०) ________________________________
 प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् ।
 इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥१॥
 अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः ।
 वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥२॥
 शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि ।
 तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥३॥
 उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरंधी ।
 अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥४॥
 मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् ।
 मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥५॥
 एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद्दुरिता पवस्व ।
 इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९१) ________________________________
 असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी ।
 दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ ॥१॥
 वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः ।
 प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥२॥
 वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः ।
 सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ॥३॥
 रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् ।
 वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥४॥
 स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः ।
 ये दुःषहासो वनुषा बृहन्तस्ताँस्ते अश्याम पुरुकृत्पुरुक्षो ॥५॥
 एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि ।
 शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९२) ________________________________
 परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः ।
 आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः ॥१॥
 अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ ।
 सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥२॥
 प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् ।
 भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥३॥
 तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः ।
 दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥४॥
 तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त ।
 ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥५॥
 परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः ।
 सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९३) ________________________________
 साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
 हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥१॥
 सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
 मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः ॥२॥
 उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
 मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥३॥
 स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः ।
 रथिरायतामुशती पुरंधिरस्मद्र्यगा दावने वसूनाम् ॥४॥
 नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् ।
 प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९४) ________________________________
 अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः ।
 अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥१॥
 द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त ।
 धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥२॥
 परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।
 देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥३॥
 श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति ।
 श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥४॥
 इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् ।
 विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९५) ________________________________
 कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः ।
 नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥१॥
 हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् ।
 देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥२॥
 अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ ।
 नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥३॥
 तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् ।
 तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥४॥
 इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् ।
 इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥५॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९६) ________________________________
 प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना ।
 भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥१॥
 समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः ।
 आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ ॥२॥
 स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः ।
 कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥३॥
 अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते ।
 तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥४॥
 सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
 जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥५॥
 ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
 श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥६॥
 प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः ।
 अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥७॥
 स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष ।
 इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् ॥८॥
 परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय ।
 सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ॥९॥
 स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।
 अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥१०॥
 त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
 वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥११॥
 यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् ।
 एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥१२॥
 पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये ।
 अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥१३॥
 वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ ।
 सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥१४॥
 एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः ।
 पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥१५॥
 स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम ।
 अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥१६॥
 शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन ।
 कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन् ॥१७॥
 ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् ।
 तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप् ॥१८॥
 चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
 अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥१९॥
 मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् ।
 वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥२०॥
 पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष ।
 क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥२१॥
 प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश ।
 साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥२२॥
 अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः ।
 सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥२३॥
 आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः ।
 हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥२४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९७) ________________________________
 अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
 सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥१॥
 भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् ।
 आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥२॥
 समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
 अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥३॥
 प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय ।
 स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥४॥
 इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय ।
 नृभिः स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥५॥
 स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय ।
 देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥६॥
 प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
 महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥७॥
 प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।
 आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥८॥
 स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः ।
 परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥९॥
 इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
 हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥१०॥
 अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
 इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥११॥
 अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् ।
 इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥१२॥
 वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् ।
 इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥१३॥
 रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् ।
 पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥१४॥
 एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः ।
 परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥१५॥
 जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् ।
 घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥१६॥
 वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् ।
 स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून् ॥१७॥
 ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम ।
 अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥१८॥
 जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये ।
 सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥१९॥
 अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।
 एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै ॥२०॥
 एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु ।
 सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥२१॥
 तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके ।
 आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥२२॥
 प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः ।
 धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥२३॥
 पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् ।
 द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥२४॥
 अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष ।
 स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥२५॥
 देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः ।
 आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥२६॥
 एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
 महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥२७॥
 अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् ।
 अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥२८॥
 शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति ।
 इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥२९॥
 दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः ।
 पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥३०॥
 प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् ।
 पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥३१॥
 कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम ।
 स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥३२॥
 दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ ।
 एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥३३॥
 तिस्रो वाच ईरयति प्र वह्निर्ऋतस्य धीतिं ब्रह्मणो मनीषाम् ।
 गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥३४॥
 सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
 सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥३५॥
 एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
 इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिम् ॥३६॥
 आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु ।
 सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥३७॥
 स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
 प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥३८॥
 स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् ।
 येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥३९॥
 अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ।
 वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥४०॥
 महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
 अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥४१॥
 मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
 मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥४२॥
 ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च ।
 अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥४३॥
 मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।
 स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥४४॥
 सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः ।
 आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥४५॥
 एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् ।
 स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥४६॥
 एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।
 वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥४७॥
 नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः ।
 अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा ॥४८॥
 अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः ।
 अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥४९॥
 अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
 अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥५०॥
 अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
 अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥५१॥
 अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व ।
 ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥५२॥
 उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
 षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥५३॥
 महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे ।
 अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥५४॥
 सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।
 असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥५५॥
 एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
 द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥५६॥
 इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः ।
 हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥५७॥
 त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९८) ________________________________
 अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् ।
 इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥१॥
 परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।
 इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥२॥
 परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः ।
 धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥३॥
 स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।
 इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥४॥
 वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः ।
 नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥५॥
 द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् ।
 प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥६॥
 परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
 यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥७॥
 अस्य वो ह्यवसा पान्तो दक्षसाधनम् ।
 यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥८॥
 स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी ।
 देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥९॥
 इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
 नरे च दक्षिणावते देवाय सदनासदे ॥१०॥
 ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।
 अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्ताँ अप्रचेतसः ॥११॥
 तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
 अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥१२॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ९९) ________________________________
 आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् ।
 शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥१॥
 अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते ।
 यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥२॥
 तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
 यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥३॥
 तं गाथया पुराण्या पुनानमभ्यनूषत ।
 उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥४॥
 तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् ।
 दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥५॥
 स पुनानो मदिन्तमः सोमश्चमूषु सीदति ।
 पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥६॥
 स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः ।
 विदे यदासु संददिर्महीरपो वि गाहते ॥७॥
 सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे ।
 इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १००) ________________________________
 अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् ।
 वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥१॥
 पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
 त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥२॥
 त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः ।
 त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥३॥
 परि ते जिग्युषो यथा धारा सुतस्य धावति ।
 रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥४॥
 क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।
 इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥५॥
 पवस्व वाजसातमः पवित्रे धारया सुतः ।
 इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥६॥
 त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः ।
 वत्सं जातं न धेनवः पवमान विधर्मणि ॥७॥
 पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः ।
 शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥८॥
 त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
 प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥९॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०१) ________________________________
 पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
 अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥१॥
 यो धारया पावकया परिप्रस्यन्दते सुतः ।
 इन्दुरश्वो न कृत्व्यः ॥२॥
 तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
 यज्ञं हिन्वन्त्यद्रिभिः ॥३॥
 सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
 पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥४॥
 इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
 वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥
 सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
 सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥
 अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
 पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥७॥
 समु प्रिया अनूषत गावो मदाय घृष्वयः ।
 सोमासः कृण्वते पथः पवमानास इन्दवः ॥८॥
 य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् ।
 यः पञ्च चर्षणीरभि रयिं येन वनामहै ॥९॥
 सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
 मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥१०॥
 सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
 इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११॥
 एते पूता विपश्चितः सोमासो दध्याशिरः ।
 सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥१२॥
 प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः ।
 अप श्वानमराधसं हता मखं न भृगवः ॥१३॥
 आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
 सरज्जारो न योषणां वरो न योनिमासदम् ॥१४॥
 स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
 हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥१५॥
 अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।
 कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥१६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०२) ________________________________
 क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् ।
 विश्वा परि प्रिया भुवदध द्विता ॥१॥
 उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् ।
 यज्ञस्य सप्त धामभिरध प्रियम् ॥२॥
 त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् ।
 मिमीते अस्य योजना वि सुक्रतुः ॥३॥
 जज्ञानं सप्त मातरो वेधामशासत श्रिये ।
 अयं ध्रुवो रयीणां चिकेत यत् ॥४॥
 अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।
 स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥५॥
 यमी गर्भमृतावृधो दृशे चारुमजीजनन् ।
 कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥६॥
 समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।
 तन्वाना यज्ञमानुषग्यदञ्जते ॥७॥
 क्रत्वा शुक्रेभिरक्षभिर्ऋणोरप व्रजं दिवः ।
 हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥८॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०३) ________________________________
 प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
 भृतिं न भरा मतिभिर्जुजोषते ॥१॥
 परि वाराण्यव्यया गोभिरञ्जानो अर्षति ।
 त्री षधस्था पुनानः कृणुते हरिः ॥२॥
 परि कोशं मधुश्चुतमव्यये वारे अर्षति ।
 अभि वाणीर्ऋषीणां सप्त नूषत ॥३॥
 परि णेता मतीनां विश्वदेवो अदाभ्यः ।
 सोमः पुनानश्चम्वोर्विशद्धरिः ॥४॥
 परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् ।
 पुनानो वाघद्वाघद्भिरमर्त्यः ॥५॥
 परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः ।
 व्यानशिः पवमानो वि धावति ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०४) ________________________________
 सखाय आ नि षीदत पुनानाय प्र गायत ।
 शिशुं न यज्ञैः परि भूषत श्रिये ॥१॥
 समी वत्सं न मातृभिः सृजता गयसाधनम् ।
 देवाव्यं मदमभि द्विशवसम् ॥२॥
 पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
 यथा मित्राय वरुणाय शंतमः ॥३॥
 अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।
 गोभिष्टे वर्णमभि वासयामसि ॥४॥
 स नो मदानां पत इन्दो देवप्सरा असि ।
 सखेव सख्ये गातुवित्तमो भव ॥५॥
 सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् ।
 अपादेवं द्वयुमंहो युयोधि नः ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०५) ________________________________
 तं वः सखायो मदाय पुनानमभि गायत ।
 शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥१॥
 सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
 देवावीर्मदो मतिभिः परिष्कृतः ॥२॥
 अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
 अयं देवेभ्यो मधुमत्तमः सुतः ॥३॥
 गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व ।
 शुचिं ते वर्णमधि गोषु दीधरम् ॥४॥
 स नो हरीणां पत इन्दो देवप्सरस्तमः ।
 सखेव सख्ये नर्यो रुचे भव ॥५॥
 सनेमि त्वमस्मदाँ अदेवं कं चिदत्रिणम् ।
 साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०६) ________________________________
 इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
 श्रुष्टी जातास इन्दवः स्वर्विदः ॥१॥
 अयं भराय सानसिरिन्द्राय पवते सुतः ।
 सोमो जैत्रस्य चेतति यथा विदे ॥२॥
 अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् ।
 वज्रं च वृषणं भरत्समप्सुजित् ॥३॥
 प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।
 द्युमन्तं शुष्ममा भरा स्वर्विदम् ॥४॥
 इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः ।
 सहस्रयामा पथिकृद्विचक्षणः ॥५॥
 अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।
 सहस्रं याहि पथिभिः कनिक्रदत् ॥६॥
 पवस्व देववीतय इन्दो धाराभिरोजसा ।
 आ कलशं मधुमान्सोम नः सदः ॥७॥
 तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
 त्वां देवासो अमृताय कं पपुः ॥८॥
 आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
 वृष्टिद्यावो रीत्यापः स्वर्विदः ॥९॥
 सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।
 अग्रे वाचः पवमानः कनिक्रदत् ॥१०॥
 धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् ।
 अभि त्रिपृष्ठं मतयः समस्वरन् ॥११॥
 असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः ।
 पुनानो वाचं जनयन्नसिष्यदत् ॥१२॥
 पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
 अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः ॥१३॥
 अया पवस्व देवयुर्मधोर्धारा असृक्षत ।
 रेभन्पवित्रं पर्येषि विश्वतः ॥१४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०७) ________________________________
 परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
 दधन्वाँ यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥१॥
 नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
 सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥२॥
 परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥३॥
 पुनानः सोम धारयापो वसानो अर्षसि ।
 आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥४॥
 दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
 आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥५॥
 पुनानः सोम जागृविरव्यो वारे परि प्रियः ।
 त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥६॥
 सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः ।
 त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥७॥
 सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् ।
 अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥८॥
 अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
 समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥९॥
 आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया ।
 जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥१०॥
 स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः ।
 अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर्ऋक्वभिः ॥११॥
 प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
 अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥१२॥
 आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।
 तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥१३॥
 अभि सोमास आयवः पवन्ते मद्यं मदम् ।
 समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥१४॥
 तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
 अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥१५॥
 नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥१६॥
 इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।
 सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥१७॥
 पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति ।
 अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥१८॥
 तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
 पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि ॥१९॥
 उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि ।
 घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥२०॥
 मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
 रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥२१॥
 मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।
 देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥२२॥
 पवस्व वाजसातयेऽभि विश्वानि काव्या ।
 त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥२३॥
 स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।
 त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥२४॥
 पवमाना असृक्षत पवित्रमति धारया ।
 मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥२५॥
 अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः ।
 जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥२६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०८) ________________________________
 पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
 महि द्युक्षतमो मदः ॥१॥
 यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः ।
 स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥२॥
 त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
 अमृतत्वाय घोषयः ॥३॥
 येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
 देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः ॥४॥
 एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः ।
 क्रीळन्नूर्मिरपामिव ॥५॥
 य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा ।
 अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥६॥
 आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् ।
 वनक्रक्षमुदप्रुतम् ॥७॥
 सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने ।
 ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥८॥
 अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः ।
 वि कोशं मध्यमं युव ॥९॥
 आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
 वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥१०॥
 एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः ।
 विश्वा वसूनि बिभ्रतम् ॥११॥
 वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः ।
 स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥१२॥
 स सुन्वे यो वसूनां यो रायामानेता य इळानाम् ।
 सोमो यः सुक्षितीनाम् ॥१३॥
 यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
 आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥१४॥
 इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः ।
 पवस्व मधुमत्तमः ॥१५॥
 इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः ।
 जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥१६॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १०९) ________________________________
 परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥१॥
 इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥२॥
 एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥३॥
 पवस्व सोम महान्समुद्रः पिता देवानां विश्वाभि धाम ॥४॥
 शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥५॥
 दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥६॥
 पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥७॥
 नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित् ॥८॥
 इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥९॥
 पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥१०॥
 तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥११॥
 शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥१२॥
 इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥१३॥
 बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥१४॥
 पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥१५॥
 प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥१६॥
 स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥१७॥
 प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥१८॥
 असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः ॥१९॥
 अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय ॥२०॥
 देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति ॥२१॥
 इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः ॥२२॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ११०) ________________________________
 पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
 द्विषस्तरध्या ऋणया न ईयसे ॥१॥
 अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
 वाजाँ अभि पवमान प्र गाहसे ॥२॥
 अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
 गोजीरया रंहमाणः पुरंध्या ॥३॥
 अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः ।
 सदासरो वाजमच्छा सनिष्यदत् ॥४॥
 अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
 शर्याभिर्न भरमाणो गभस्त्योः ॥५॥
 आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
 वारं न देवः सविता व्यूर्णुते ॥६॥
 त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।
 स त्वं नो वीर वीर्याय चोदय ॥७॥
 दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।
 इन्द्रमभि जायमानं समस्वरन् ॥८॥
 अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
 यूथे न निष्ठा वृषभो वि तिष्ठसे ॥९॥
 सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः ।
 सहस्रधारः शतवाज इन्दुः ॥१०॥
 एष पुनानो मधुमाँ ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः ।
 वाजसनिर्वरिवोविद्वयोधाः ॥११॥
 स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि ।
 स्वायुधः सासह्वान्सोम शत्रून् ॥१२॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त १११) ________________________________
 अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः ।
 धारा सुतस्य रोचते पुनानो अरुषो हरिः ।
 विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिर्ऋक्वभिः ॥१॥
 त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
 परावतो न साम तद्यत्रा रणन्ति धीतयः ।
 त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥२॥
 पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
 अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
 वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥३॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ११२) ________________________________
 नानानं वा उ नो धियो वि व्रतानि जनानाम् ।
 तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥१॥
 जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् ।
 कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥२॥
 कारुरहं ततो भिषगुपलप्रक्षिणी नना ।
 नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥३॥
 अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः ।
 शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥४॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ११३) ________________________________
 शर्यणावति सोममिन्द्रः पिबतु वृत्रहा ।
 बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥१॥
 आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।
 ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥२॥
 पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।
 तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥३॥
 ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन् ।
 श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥४॥
 सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः ।
 सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥५॥
 यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् ।
 ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥६॥
 यत्र ज्योतिरजस्रं यस्मिँल्लोके स्वर्हितम् ।
 तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥७॥
 यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
 यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥८॥
 यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
 लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥९॥
 यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् ।
 स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥१०॥
 यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
 कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥११॥
 (ऋग्वेद-संहिता | नवम मण्डल, सुक्त ११४) ________________________________
 य इन्दोः पवमानस्यानु धामान्यक्रमीत् ।
 तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥१॥
 ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः ।
 सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥२॥
 सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
 देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥३॥
 यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः ।
 अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥४॥
 

॥इति ऋग्वेद नवम मण्डल॥

अन्य मण्डल पढ़ने के लिये यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *