HinduMantavya
Loading...

यजुर्वेद- अध्याय 12, (yajurved Adhyay 12)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 12




यजुर्वेदः-संहिता | अध्याय 12, मंत्र 1
दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 2
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̐ समीची ।
द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 3
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति ॥


यजुर्वेदः-संहिता | अध्याय 12, मंत्र 4
सुपर्णोऽसि गरुत्माम्̐स् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ ।
स्तोम ऽ आत्मा छन्दाम्̐स्य् अङ्गानि यजूम्̐षि नाम ।
साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः ।
सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 5
विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 6
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 7
अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन ।
सन्या मेधया रय्या पोषेण ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 8
अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः ।
अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 9
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा ।
पुनर् नः पाह्य् अम्̐हसः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 10
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 11
आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः ।
विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 12
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमम्̐ श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो ऽ अदितये स्याम ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 13
अग्रे बृहन्न् उषसामूर्ध्वो ऽ अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।
अग्निर् भानुना रुशता स्वङ्ग ऽ आ जातो विश्वा सद्मान्य् अप्राः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 14
हम्̐सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा अद्रिजा ऽ ऋतम् बृहत् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 15
सीद त्वं मातुर् अस्या ऽ उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् ।
मैनां तपसा मार्चिषाऽभिशोचीर् अन्तर् अस्याम्̐ शुक्रज्योतिर् वि भाहि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 16
अन्तर् अग्ने रुचा त्वम् उखायाः सदने स्वे ।
तस्यास् त्वम्̐ हरसा तपन् जातवेदः शिवो भव ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 17
शिवो भूत्वा मह्यम् अग्नेऽ अथो सीद शिवस् त्वम् ।
शिवः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 18
दिवस् परि प्रथमं जज्ञे ऽ अग्निर् अस्माद् द्वितीयं परि जातवेदाः ।
तृतीयम् अप्सु नृमणा ऽ अजस्रम् इन्धान ऽ एनं जरते स्वाधीः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 19
विद्मा ते ऽ अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत ऽ आजगन्थ ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 20
समुद्रे त्वा नृमणा ऽ अप्स्व् अन्तर् नृचक्षा ऽ ईधे दिवो अग्न ऽ ऊधन् ।
तृतीये त्वा रजसि तस्थिवाम्̐सम् अपाम् उपस्थे महिषा ऽ अवर्धन् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 21
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 22
श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो ऽ अप्सु राजा वि भात्य् अग्र ऽ उषसाम् इधानः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 23
विश्वस्य केतुर् भुवनस्य गर्भऽ आ रोदसी ऽ अपृणाज् जायमानः ।
वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 24
उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो नि धायि ।
इयर्ति धूमम् अरुषं भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 25
दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 26
यस् ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तम् अग्ने ।
प्र तं नय प्रतरं वस्यो ऽ अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 27
आ तं भज सौश्रवसेष्व् अग्न ऽ उक्थ ऽ उक्थ ऽ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो ऽ अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 28
त्वाम् अग्ने यजमाना ऽ अनु द्यून् विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 29
अस्ताव्य् अग्निर् नराम्̐ सुशेवो वैश्वानर ऽ ऋषिभिः सोमगोपाः ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 30
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 31
उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।
स नो भव शिवस् त्वम्̐ सुप्रतीको विभावसुः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 32
प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।
बृहद्भिर् भानुभिर् भासन् मा हिम्̐सीस् तन्वा प्रजाः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 33
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 34
प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।
अभि यः पूरुं पृतनासु तस्थउ दीदाय दैव्यो ऽ अतिथिः शिवो नः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 35
आपो देवीः प्रति गृभ्णीत भस्मैतत् स्योने कृणुध्वम्̐ सुरभा ऽ उ लोके ।
तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रं बिभृताप्स्व् एनत् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 36
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे ।
गर्भै सन् जायसे पुनः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 37
गर्भोऽअस्य् ओषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्याग्ने गर्भोऽअपाम् असि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 38
प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।
सम्̐सृज्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 39
पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।
शेषे मातुर् यथोपस्थे ऽन्तर् अस्याम्̐ शिवतमः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 40
पुनर् ऊर्जा निवर्तस्व पुनर् अग्न ऽ इषायुषा ।
पुनर् नः पाह्य् अम्̐हसः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 41
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 42
बोधा मे ऽ अस्य वचसो यविष्ठ मम्̐हिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो ऽ अनु त्वो गृणाति वन्दारुष् टे तन्वं वन्दे ऽ अग्ने ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 43
स बोधि सूरिर् मघवा वसुपते वसुदावन् ।
युयोध्य् अस्मद् द्वेषाम्̐सि ।
विश्वकर्मणे स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 44
पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धतां पुनर् ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 45
अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः ।
अदाद् यमो ऽवसानं पृथिव्या ऽ अक्रन्न् इमं पितरो लोकम् अस्मै ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 46
संज्ञानम् असि ।
कामधरणम् ।
मयि ते कामधरणं भूयात् ।
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ।
चित स्थ परिचित ऽ ऊर्ध्वचितः श्रयध्वम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 47
अयम्̐ सो ऽ अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजम् अत्यं न सप्तिम्̐ ससवान्त् सन्त् स्तूयसे जातवेदः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 48
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र ।
येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 49
अग्ने दिवोऽ अर्णम् अच्छा जिगास्य् अच्छा देवाम्̐ ऽ ऊचिषे धिष्ण्या ये ।
या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त ऽ आपः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 50
पुरीष्यासो ऽ अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञम् अद्रुहोऽनमीवा ऽइषो महीः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 51
इडाम् अग्ने पुरुदम्̐सम्̐ सनिं गोः शश्वत्तमम्̐ हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 52
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आ रोहाथा नो वर्धया रयिम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 53
चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 54
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 55
ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 56
इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 57
समितम्̐ सं कल्पेथाम्̐ सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।
इषमूर्जम् अभि संवसानौ ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 58
सं वां मनाम्̐सि सं व्रता सम् उ चित्तान्य् आकरम् ।
अग्ने पुरीष्याधिपा भव त्वं न ऽ इषमूर्जं यजमानाय धेहि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 59
अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाम्̐२ ऽ असि ।
शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 60
भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञम्̐ हिम्̐सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 61
मातेव पुत्रं पृथिवी पुरीष्यम् अग्निम्̐ स्वे योनाव् अभार् उखा ।
तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 62
असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्याम् अन्व् इहि तस्करस्य ।
अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 63
नमः सु ते निर्ऋते तिग्मतेजो ऽयस्मयं वि चृता बन्धम् एतम् ।
यमेन त्वं यम्या संविदानोत्तमे नाके ऽ अधि रोहयैनम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 64
यस्यास् ते घोर ऽ आसन् जुहोम्य् एषां बन्धानाम् अवसर्जनाय ।
यां त्वा जनो भूमिर् इति प्रमन्दते निर्ऋतिं त्वाहं परि वेद विश्वतः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 65
यं ते देवी निर्ऋतिर् आबबन्ध पाशं ग्रीवास्व् अविचृत्यम् ।
तं ते वि ष्याम्य् आयुषो न मध्याद् अथैतं पितुम् अद्धि प्रसूतः ।
नमो भूत्यै येदं चकार ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 66
निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे शचीभिः ।
देव ऽ इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 67
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नया ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 68
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 69
शुनम्̐ सु फाला वि कृषन्तु भूमिम्̐ शुनं कीनाशा ऽ अभि यन्तु वाहैः ।
शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 70
घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।
ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 71
लाङ्गलं पवीरवत् सुशेवम्̐ सोमपित्सरु ।
तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 72
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च ।
इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ऽ ओषधीभ्यः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 73
वि मुच्यध्वम् अघ्न्या देवयाना ऽ अगन्म तमसस् पारम् अस्य ज्योतिर् आपाम ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 74
सजूर् अब्दो ऽ अयवोभिः सजूर् उषा ऽ अरुणीभिः सजोषसाव् अश्विना दम्̐सोभिः सजूः सूर ऽ एतशेन सजूर् वैश्वानर ऽ इडया घृतेन स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 75
या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगं पुरा ।
मनै नु बभ्रूणाम् अहम्̐ शतं धामानि सप्त च ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 76
शतं वो ऽ अम्ब धामानि सहस्रम् उत वो रुहः ।
अधा शतक्रत्वो यूयम् इमं मे ऽ अगदं कृत ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 77
ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा ऽ इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 78
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे ।
सनेयम् अश्वं गां वास ऽ आत्मानं तव पूरुष ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 79
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
गोभाज ऽ इत् किलासथ यत् सनवथ पूरुषम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 80
यत्रौषधीः समग्मत राजानः समिताव् इव ।
विप्रः स ऽ उच्यते भिषग् रक्षोहामीवचातनः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 81
अश्वावतीम्̐ सोमावतीमूर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ऽ ओषधीर् अस्मा अरिष्टतातये ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 82
उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते ।
धनम्̐ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र  83
इष्कृतिर् नाम वो माताथो यूयम्̐ स्थ निष्कृतीः ।
सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 84
अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः ।
ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 85
यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 86
यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः ।
ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 87
साकं यक्ष्म प्रपत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 88
अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत ।
ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 89
याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः ।
बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अम्̐हसः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 90
मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत ।
अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 91
अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि ।
यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 92
या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः ।
तासाम् असि त्वम् उत्तमारं कामाय शम्̐ हृदे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 93
या ऽ ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु ।
बृहस्पतिप्रसूता ऽ अस्यै सं दत्त वीर्यम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 94
याश् चेदम् उपशृण्वन्ति याश् च दूरं परागताः ।
सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 95
मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।
द्विपाच् चतुष्पाद् अस्माकम्̐ सर्वम् अस्त्व् अनातुरम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 96
ओषधयः सम् अवदन्त सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस् तम्̐ राजन् पारयामसि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 97
नाशयित्री बलासस्यार्शस ऽउपचिताम् असि ।
अथो शतस्य यक्ष्माणां पाकारोर् असि नाशनी ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 98
त्वां गन्धर्वा ऽअखनम्̐स् त्वाम् इन्द्रस् त्वां बृहस्पतिः ।
त्वाम् ओषधे सोमो राजा विद्वान् यक्ष्माद् अमुच्यत ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 99
सहस्व मे ऽ अरातीः सहस्व पृतनायतः ।
सहस्व सर्वं पाप्मानम्̐ सहमानास्य् ओषधे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 100
दीर्घायुस्त ऽ ओषधे खनिता यस्मै च त्वा खनाम्य् अहम् ।
अथो त्वं दीर्घायुर् भूत्वा शतवल्शा वि रोहतात् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 101
त्वम् उत्तमास्य् ओषधे तव वृक्षा ऽ उपस्तयः ।
उपस्तिर् अस्तु सो स्माकं योऽअस्माम्̐२ऽ अभिदासति ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 102
मा मा हिम्̐सीज् जनिता यः पृथिव्या यो वा दिवम्̐ सत्यधर्मा व्यानट् ।
यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 103
अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह ।
वपां ते अग्निर् ऽ इषितो ऽ अरोहत् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 104
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।
तद् देवेभ्यो भरामसि ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 105
इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् ।
आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 106
अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो ।
बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 107
पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना ।
पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 108
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।
त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 109
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य ।
स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 110
इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तम्̐ राधसो महः ।
रातिं वामस्य सुभगां महीम् इषं दधासि सानसिम्̐ रयिम् ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 111
ऋतावानं महिषं विश्वदर्शतम् अग्निम्̐ सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णम्̐ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 112
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 113
सं ते पयाम्̐सि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो ऽ अमृताय सोम दिवि श्रवाम्̐स्य् उत्तमानि धिष्व ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 114
आ प्यायस्व मदिन्तम सोम विश्वेभिर् अम्̐शुभिः ।
भवा नः सुश्रवस्तमः सखा वृधे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 115
आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।
अग्ने त्वां कामया गिरा ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 116
तुभ्यं ता ऽ अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिरे ॥

यजुर्वेदः-संहिता | अध्याय 12, मंत्र 117
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
सम्राड् एको वि राजति ॥


॥इति यजुर्वेदः द्वादशोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *