HinduMantavya
Loading...

यजुर्वेद- अध्याय 21, (yajurved Adhyay 21)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 21

  
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 1
इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।
 त्वाम् अस्वस्युर् आ चके ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 2
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
 अहेडमानो वरुणेह बोध्य् उरुशम्̐स मा न ऽ आयुः प्र मोषीः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 3
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽ अव यासिसीष्ठाः ।
 यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाम्̐सि प्र मुमुग्ध्य् अस्मत् ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 4
स त्वं नो ऽ अग्ने ऽवमो भवोती नेदिष्ठो ऽ अस्या उषसो व्युष्टौ ।
 अव यक्ष्व नो वरुणम्̐ रराणो वीहि मृडीकम्̐ सुहवो न ऽ एधि ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 5
महीमू षु मातरम्̐ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम ।
 तुविक्षत्राम् अजरन्तीम् उरूचीम्̐ सुशर्माणम् अदितिम्̐ सुप्रणीतिम् ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 6
सुत्रामाणं पृथिवीं द्याम् अनेहसम्̐ सुशर्माणम् अदितिम्̐ सुप्रणीतिम् ।
 दैवीं नावम्̐ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 7
सुनावम् आ रुहेयम् अस्रवन्तीम् अनागसम् ।
 शतारित्राम्̐ स्वस्तये ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 8
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।
 मध्वा रजाम्̐सि सुक्रतू ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 9
प्र बाहवा सिसृतं जीवसे न ऽ आ नो गव्यूतिम् उक्षतं घृतेन ।
 आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 10
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
 जम्भयन्तो ऽहिं वृकम्̐ रक्षाम्̐सि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 11
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।
 अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 12
समिद्धो ऽ अग्निः समिधा सुसमिद्धो वरेण्यः ।
 गायत्री छन्द ऽ इन्द्रियं त्र्यविर् गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 13
तनूनपाच्छुचिव्रतस् तनूपाश् च सरस्वती ।
 उष्णिहा छन्द ऽ इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 14
इडाभिर् अग्निर् ईड्यः सोमो देवो ऽ अमर्त्यः ।
 अनुष्टुप् छन्द ऽइन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 15
सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः ।
 बृहती छन्द ऽ इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 16
दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।
 पङ्क्तिश् छन्द ऽ इहेन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 17
उषे यह्वी सुपेशसा विश्वे देवा ऽ अमर्त्याः ।
 त्रिष्टुप् छन्द ऽ इहेन्द्रियं पष्ठवाड् गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 18
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।
 जगती छन्द ऽ इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 19
तिस्र ऽ इडा सरस्वती भारती मरुतो विशः ।
 विराट् छन्द ऽ इहेन्द्रियं धेनुर् गौर् न वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 20
त्वष्टा तुरीपो ऽ अद्भुत ऽ इन्द्राग्नी पुष्टिवर्धना ।
 द्विपदा छन्द ऽ इन्द्रियम् उक्षा गौर् न वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 21
शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।
 ककुप् छन्द ऽ इहेन्द्रियं वशा वेहद् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 22
स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।
 अतिच्छन्दा ऽइन्द्रियं बृहद् ऋषभो गौर् वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 23
वसन्तेन ऽ ऋतुना देवा वसवस् त्रिवृता स्तुताः ।
 रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 24
ग्रीष्मेण ऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः ।
 बृहता यशसा बलम्̐ हविर् इन्द्रे वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 25
वर्षाभिर् ऋतुनादित्या स्तोमे सप्तदशे स्तुताः ।
 वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 26
शारदेन ऽ ऋतुना देवा ऽ एकविम्̐श ऽ ऋभव स्तुताः ।
 वैराजेन श्रिया श्रियम्̐ हविर् इन्द्रे वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 27
हेमन्तेन ऽ ऋतुना देवास् त्रिणवे मरुत स्तुताः ।
 बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 28
शैशिरेण ऽ ऋतुना देवास् त्रयस्त्रिम्̐शे ऽमृता स्तुताः ।
 सत्येन रेवतीः क्षत्रम्̐ हविर् इन्द्रे वयो दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 29
होता यक्षत् समिधाग्निम् इडस् पदे ऽश्विनेन्द्रम्̐ सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधु शष्पैर् न तेज ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 30
होता यक्षत् तनूनपात् सरस्वती अविर् मेषो न भेषजं पथा मधुमता भरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 31
होता यक्षन्नराशम्̐सं न नग्नहुं पतिम्̐ सुरया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा ऽ इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 32
होता यक्षद् इडेडित ऽ आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैर् कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 33
होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् नासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् दुह ऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 34
होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिश ऽ इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वत्य् अश्विनेन्द्राय भेषजम्̐ शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 35
होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना समञ्जति सरस्वत्या त्विषिम् इन्द्रे न भेषजम्̐ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 36
होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषम्̐ सरस्वती भिषक् सीसेन दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 37
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस्त्रिधातवो पसो रूपम् इन्द्रे हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती मह ऽ इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 38
होता यक्षत् सुरेरसम् ऋषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भेषजं न सरस्वतीम् ओजो न हूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुरया भेषजम्̐ श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 39
होता यक्षद् वनस्पतिम्̐ शमितारम्̐ शतक्रतुं भीमं न मन्युम्̐ राजानं व्याघ्रं नमसाश्विना भामम्̐ सरस्वती भिषग् इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 40
होता यक्षद् अग्निम्̐ स्वाहाज्यस्य स्तोकानाम्̐ स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्याम्̐ स्वाहा मेषम्̐ सरस्वत्यै स्वाह ऽ ऋषभम् इन्द्राय सिम्̐हाय सहस ऽ इन्द्रियम्̐ स्वाहाग्निं न भेषजम्̐ स्वाहा सोमम् इन्द्रियम्̐ स्वाहेन्द्रम्̐ सुत्रामाणम्̐ सवितारं वरुणं भिषजां पतिम्̐ स्वाहा वनस्पतिं प्रियं पाथो न भेषजम्̐ स्वाहा देवा ऽ आज्यपा जुषाणो ऽ अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 41
होता यक्षद् अश्विनौ छागस्य वपाया मेदसो जुषेताम्̐ हविर् होतर् यज ।
 होता यक्षत् सरस्वतीं मेषस्य वपाया मेदसो जुषताम्̐ हविर् होतर् यज ।
 होता यक्षद् इन्द्रम् ऋषभस्य वपाया मेदसो जुषताम्̐ हविर् होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 42
होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रम्̐ सुत्रामाणम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्चुतस् तान् अश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताम्̐ सोम्यं मधु पिबन्तु व्यन्तु होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 43
होता यक्षद् अश्विनौ छागस्य हविष ऽ आत्ताम् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे ऽ अज्राणां यवसप्रथमानाम्̐ सुमत्क्षराणाम्̐ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ङ्गाद्-अङ्गाद् अवत्तानां करत एवाश्विना जुषेताम्̐ हविर् होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 44
होता यक्षत् सरस्वतीं मेषस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाम्̐ सुमत्क्षराणाम्̐ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम्̐ सरस्वती जुषताम्̐ हविर् होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 45
होता यक्षद् इन्द्रम् ऋषभस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाम्̐ सुमत्क्षराणाम्̐ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम् इन्द्रो जुषताम्̐ हविर् होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 46
होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित ।
 यत्राश्विनोश् छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्य ऽऋषभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्रेन्द्रस्य सुत्राम्णः प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाम्̐सि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपाव स्रक्षद् रभीयस ऽइव कृत्वी करद् एवं देवो वनस्पतिर् जुषताम्̐ हविर् होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 47
होता यक्षद् अग्निम्̐ स्विष्टकृतम् अयाड् अग्निर् अश्विनोश् छागस्य हविषः प्रिया धामान्य् अयाट् सरस्वत्या मेषस्य हविषः प्रिया धामान्य् अयाड् इन्द्रस्य ऽ ऋषभस्य हविषः प्रिया धामान्य् अयाड् अग्नेः प्रिया धामान्य् अयाट् सोमस्य प्रिया धामान्य् अयाड् इन्द्रस्य सुत्राम्णः प्रिया धामान्य् अयाट् सवितुः प्रिया धामान्य् अयाड् वरुणस्य प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथाम्̐स्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आ यजताम् एज्या ऽ इषः कृणोतु सो ऽ अध्वरा जातवेदा जुषताम्̐ हविर् होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 48
देवं बर्हिः सरस्वती सुदेवम् इन्द्रे ऽ अश्विना ।
 तेजो न चक्षुर् अक्ष्योर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 49
देवीर् द्वारो ऽ अश्विना भिषजेन्द्रे सरस्वती ।
 प्राणं न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 50
देवी ऽ उषासाव् अश्विना सुत्रामेन्द्रे सरस्वती ।
 बलं न वाचम् आस्य ऽ उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 51
देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवर्धयन् ।
 श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 52
देवी ऽ ऊर्जाहुती दुघे सुदुघेन्द्रे सरस्वत्य् अश्विना भिषजावतः ।
 शुक्रं न ज्योति स्तनयोर् आहुती धत्त ऽ इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 53
देवा देवानां भिषजा होताराव् इन्द्रम् अश्विना ।
 वषट्कारैः सरस्वती त्विषिं न हृदये मतिम्̐ होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 54
देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती ।
 शूषं न मध्ये नाभ्याम् इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 55
देव ऽ इन्द्रो नराशम्̐सस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथः ।
 रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 56
देवो देवैर् वनस्पतिर् हिरण्यपर्णो ऽ अश्विभ्याम्̐ सरस्वत्या सुपिप्पल ऽ इन्द्राय पच्यते मधु ।
 ओजो न जूतिर् ऋषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 57
देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्यामूर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सदः ।
 ईशायै मन्युम्̐ राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 58
देवो ऽ अग्निः स्विष्टकृद् देवान् यक्षद् यथायथम्̐ होताराव् इन्द्रम् अश्विना वाचा वाचम्̐ सरस्वतीम् अग्निम्̐ सोमम्̐ स्विष्टकृत् स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवोवनस्पतिः स्विष्टा देवा ऽ आज्यपाः स्विष्टो ऽ अग्निर् अग्निना होता होत्रे स्विष्टकृद् यशो न दधद् इन्द्रियमूर्जम् अपचितिम्̐ स्वधां वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 59
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्न् अश्विभ्यां छागम्̐ सरस्वत्यै मेषम् इन्द्राय ऽ ऋषभम्̐ सुन्वन्न् अश्विभ्याम्̐ सरस्वत्या ऽइन्द्राय सुत्राम्णे सुरासोमान् ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 60
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् अश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऽऋषभेणाक्षम्̐स् तान् मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैर् अपुर् अश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान् ॥
 
यजुर्वेदः-संहिता | अध्याय 21, मंत्र 61
त्वाम् अद्य ऽ ऋष ऽ आर्षेय ऽ ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य ऽ आ संगतेभ्य ऽ एष मे देवेषु वसु वार्यायक्ष्यत ऽ इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा ऽ आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥
 

॥इति यजुर्वेदः एकविंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *