HinduMantavya
Loading...

यजुर्वेद- अध्याय 20, (yajurved Adhyay 20)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 20

 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .1
क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि ।
 मा त्वा हिम्̐सीन् मा मा हिम्̐सीः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .2
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
 साम्राज्याय सुक्रतुः ।
 मृत्योः पाहि ।
 विद्योत् पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .3
देवस्य त्वा सवितुः प्रसवे श्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि ।
 सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि ।
 इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥

यजुर्वेदः-संहिता | अध्याय 20, मंत्र .4
को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा ।
 सुश्लोक सुमङ्गल सत्यराजन् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .5
शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।
 राजा मे प्राणो ऽ अमृतम्̐ सम्राट् चक्षुर् विराट् श्रोत्रम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .6
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
 मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .7
बाहू मे बलम् इन्द्रियम्̐ हस्तौ मे कर्म वीर्यम् ।
 आत्मा क्षत्रम् उरो मम ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .8
पृष्टीर् मे राष्ट्रम् उदरम् अम्̐सौ ग्रीवाश् च श्रोणी ।
 ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .9
नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।
 आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः ।
 जङ्घाभ्यां पाद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .10
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु ।
 प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .11
त्रया देवा ऽ एकादश त्रयस्त्रिम्̐शाः सुराधसः ।
 बृहस्पतिपुरोहिता देवस्य सवितुः सवे ।
 देवा देवैर् अवन्तु मा ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .12
प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूम्̐षि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .13
लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः ।
 माम्̐सं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .14
यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
 अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .15
यदि दिवा यदि नक्तम् एनाम्̐सि चकृमा वयम् ।
 वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .16
यदि जाग्रद् यदि स्वप्न ऽ एनाम्̐सि चकृमा वयम् ।
 सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .17
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
 यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .18
यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
 अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
 अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् ।
 पुरुराव्णो देव रिषस् पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .19
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
 सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .यजुर्वेदः-संहिता | अध्याय 20, मंत्र
द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव ।
 पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .21
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
 देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .22
अपो ऽ अद्यान्व् अचारिषम्̐ रसेन सम् असृक्ष्महि ।
 पयस्वान् अग्न ऽ आगमं तं मा सम्̐ सृज वर्चसा प्रजया च धनेन च ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .23
एधोऽस्य् एधिषीमहि ।
 समिद् असि तेजो ऽसि तेजो मयि धेहि ।
 समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः ।
 सम् उ विश्वम् इदं जगत् ।
 वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .24
अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि ।
 व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .25
यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह ।
 तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .26
यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह ।
 तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .27
अम्̐शुना ते अम्̐शुः पृच्यतां परुषा परुः ।
 गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .28
सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च ।
 सुरायै बभ्र्वै मदे किंत्वो वदति किंत्वः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .29
धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।
 इन्द्र प्रातर् जुषस्व नः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .30
बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् ।
 येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .31
अध्वर्यो ऽ अद्रिभिः सुतम्̐ सोमं पवित्र ऽ आ नय ।
 पुनीहीन्द्राय पातवे ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .32
यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः ।
 य ऽ ईशे महतो महाम्̐स् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .33
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ ।
 एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .34
प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे ।
 वाचो मे विश्वभेषजो मनसो ऽसि विलायकः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .35
अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य ।
 उपहूत ऽउपहूतस्य भक्षयामि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .36
समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः ।
 त्रिभिर् देवैस् त्रिम्̐शता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .37
नराशम्̐सः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम ।
 गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .38
ईडितो देवैर् हरिवाम्̐२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः ।
 पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .39
जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनम्̐ सीदत् प्रदिशा पृथिव्याः ।
 उरुप्रथाः प्रथमानम्̐ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .40
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः ।
 द्वारो देवीर् अभितो वि श्रयन्ताम्̐ सुवीरा वीरं प्रथमाना महोभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .41
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् ।
 तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .42
दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा ।
 मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .43
तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः ।
 अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .44
त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि ।
 वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .45
वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः ।
 इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .46
स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् ।
 घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .47
आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः ।
 वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .48
आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः ।
 ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .49
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च ।
 तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .50
त्रातारम् इन्द्रम् अवितारम् इन्द्रम्̐ हवे-हवे सुहवम्̐ शूरम् इन्द्रम् ।
 ह्वयामि शक्रं पुरुहूतम् इन्द्रम्̐ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .51
इन्द्रः सुत्रामा स्ववाम्̐२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः ।
 बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .52
तस्य वयम्̐ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
 स सुत्रामा स्ववाम्̐२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .53
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
 मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताम्̐२ऽ इहि ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .54
एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः ।
 स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .55
समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।
 दुहे धेनुः सरस्वती सोमम्̐ शुक्रम् इहेन्द्रियम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .56
तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।
 अध्वा रजाम्̐सीन्द्रियम् इन्द्राय पथिभिर् वहान् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .57
इन्द्रायेन्दुम्̐ सरस्वती नराशम्̐सेन नग्नहुम् ।
 अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .58
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
 इडाभिर् अश्विनाव् इषम्̐ समूर्जम्̐ सम्̐ रयिं दधुः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .59
अश्विना नमुचेः सुतम्̐ सोमम्̐ शुक्रं परिस्रुता ।
 सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .60
कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।
 इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .61
उषासानक्ताश्विना दिवेन्द्रम्̐ सायम् इन्द्रियैः ।
 संजानाने सुपेशसा सम् अञ्जाते सरस्वत्या ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .62
पातं नो ऽ अश्विना दिवा पाहि नक्तम्̐ सरस्वति ।
 दैव्या होतारा भिषजा पाताम् इन्द्रम्̐ सचा सुते ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .63
तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।
 तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .64
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
 इन्द्रे त्वष्टा यशः श्रियम्̐ रूपम्̐-रूपम् अधुः सुते ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .65
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
 कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .66
गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।
 सम् अधातम्̐ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .67
अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।
 आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .68
यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।
 स बिभेद वलं मघं नमुचाव् आसुरे सचा ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .69
तम् इन्द्रम्̐ सचाश्विनोभा सरस्वती ।
 दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .70
य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः ।
 स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .71
सविता वरुणो दधद् यजमानाय दाशुषे ।
 आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .72
वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।
 सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .73
अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।
 हविषेन्द्रम्̐ सरस्वती यजमानम् अवर्द्धयन् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .74
ता नासत्या सुपेशसा हिरण्यवर्तनी नरा ।
 सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .75
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
 स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .76
युवम्̐ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
 विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .77
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दम्̐सनाभिः ।
 यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .78
यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः ।
 कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .79
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
 वाजसनिम्̐ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .80
अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।
 वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .81
गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना ।
 वर्ती रुद्रा नृपाय्यम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .82
न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू ।
 दुःशम्̐सो मर्त्यो रिपुः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .83
ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसंदृशम् ।
 धिष्ण्या वरिवोविदम् ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .84
पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
 यज्ञं वष्टु धियावसुः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .85
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
 यज्ञं दधे सरस्वती ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .86
महो ऽ अर्णः सरस्वती प्र चेतयति केतुना ।
 धियो विश्वा वि राजति ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .87
इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः ।
 अण्वीभिस् तना पूतासः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .88
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
 उप ब्रह्माणि वाघतः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .89
इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः ।
 सुते दधिष्व नश् चनः ॥
 
यजुर्वेदः-संहिता | अध्याय 20, मंत्र .90
अश्विना पिबतां मधु सरस्वत्या सजोषसा ।
 इन्द्रः सुत्रामा वृत्रहा जुषन्ताम्̐ सोम्यं मधु ॥

॥इति यजुर्वेदः विंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *