HinduMantavya
Loading...

यजुर्वेद- अध्याय 8, (yajurved Adhyay 8)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 8

 

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 1
उपयामगृहीतो ऽसि ।
आदित्येभ्यस् त्वा ।
विष्ण ऽ उरुगायैष ते सोमस् तम्̐ रक्षस्व मा त्वा दभन् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 2
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ऽ ।
आदित्येभ्यस् त्वा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 3
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी ।
तुरीयादित्य सवनं त ऽ इन्द्रियम् आ तस्थाव् अमृतं दिवि ।
आदित्येभ्यस् त्वा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 4
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वोऽर्वाची सुमतिर् ववृत्याद् अम्̐होश् चिद् या वरिवोवित्तरासत् ।
आदित्येभ्यस् त्वा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 5
विवस्वन्न् आदित्यैष ते सोमपीथस् तस्मिन् मत्स्व ।
श्रद् अस्मै नरो वचसे दधातन यद् आशीर्दा दम्पती वामम् अश्नुतः ।
पुमान् पुत्रो जायते विन्दते वस्व् अधा विश्वाहार् अप ऽ एधते गृहे ॥


यजुर्वेदः-संहिता | अध्याय 8, मंत्र 6
वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यम्̐ सावीः ।
वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 7
उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश् चनोधा ऽ असि चनो मयि धेहि ।
जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 8
उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः ।
विश्वेभ्यस् त्वा देवेभ्यः ऽ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 9
उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम त ऽ इन्दोर् इन्द्रियावतं पत्नीवतो ग्रहाँ२ ऽ ऋध्यासम् ।
अहं परस्ताद् अहम् अवस्ताद् यद् अन्तरिक्षं तद् उ मे पिताभूत् ।
अहम्̐ सूर्यम् उभयतो ददर्शाहं देवानां परमं गुहा यत् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 10
अग्ना3इ पत्नीवन्त् सजूर् देवेन त्वष्ट्रा सोमं पिब स्वाहा ।
प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस् त वृष्णो रेतोधसो रेतोधाम् अशीय ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 11
उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिभ्यां त्वा ।
हर्योर् धाना स्थ सहसोमा ऽ इन्द्राय ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 12
यस् ते ऽ अश्वसनिर् भक्षो यो गोसनिस् तस्य त ऽ इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतस्योपहूतो भक्षयामि ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 13
देवकृतस्यैनसो ऽवयजनम् असि ।
मनुष्यकृतस्यैनसो ऽवयजनम् असि ।
पितृकृतस्यैनसो ऽवयजनम् असि ।
आत्मकृतस्यैनसो ऽवयजनम् असि ।
एनसऽ-एनसो ऽवयजनम् असि ।
यच् चाहम् एनो विद्वाम्̐श् चकार यच् चाविद्वाम्̐स् तस्य सर्वस्यैनसो ऽवयजनम् असि ।

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 14
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̐ शिवेन ।
त्वष्टा सुदत्रो वि दधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 15
सम् इन्द्र णो मनसा नेषि गोभिः सम्̐ सूरिभिर् मघवन्त् सम्̐ स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति सं देवाना सुमतौ यज्ञियाना स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 16
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̐ शिवेन ।
त्वष्टा सुदत्रो विदधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 17
धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपा देवो ऽ अग्निः ।
त्वष्टा विष्णुः प्रजया सम्̐रराणा यजमानाय द्रविणं दधात स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 18
सुगा वो देवाः सदना ऽ अकर्म य ऽ आजग्मेदम्̐ सवनं जुषाणाः ।
भरमाणा वहमाना हवीम्̐ष्य् अस्मे धत्त वसवो वसूनि स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 19
याँ२ ऽ आवह ऽ उशतो देव देवाँस् तान् प्रेरय स्वे ऽ अग्ने सधस्थे ।
जक्षिवासः पपिवासश् च विश्वे ऽसुं घर्मम्̐ स्वरातिष्ठतानु स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 20
वयम्̐ हि त्वा प्रयति ऽ यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।
ऋधग् अया ऽ ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान्त् स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 21
देवा गातुविदो गातुं वित्त्वा गातुम् इत ।
मनसस्पत ऽ इमं देव यज्ञम्̐ स्वाहा वाते धाः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 22
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 23
माहिर् भूर् मा पृदाकुः ।
उरुम्̐ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ ।
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ।
नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 24
अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् ।
दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 25
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 26
देवीर् आप ऽ एष वो गर्भस् तम्̐ सुप्रीतम्̐ सुभृतं बिभृत ।
देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 27
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि ।
देवाना समिद् असि ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 28
एजतु दशमास्यो गर्भो जरायुणा सह ।
यथायं वायुर् एजति यथा समुद्र ऽ एजति ।
एवायं दशमास्यो ऽ अस्रज् जरायुणा सह ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 29
यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी ।
अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमम्̐ स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 30
पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः ।
एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ता स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 31
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 32
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 33
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनम्̐ सु ते मनो ग्रावा कृणोतु वग्नुना ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 34
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न ऽ इन्द्र सोमपा गिराम् उपश्रुतिं चर ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 35
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 36
यस्मान् न जातः परो ऽ अन्यो ऽ अस्ति य ऽ आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया सम्̐रराणस् त्रीणि ज्योतीषि सचते स षोडशी ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 37
इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं चक्रतुर् अग्र् ऽ एतम् ।
तयोर् अहम् अनु भक्षं भक्षयामि वाग् देवी जुषाणा सोमस्य तृप्यतु ।
सह प्राणेन स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 38
अग्ने पवस्व स्वपा ऽ अस्मे वर्चः सुवीर्यम् ।
दधद् रयिं मयि पोषम् ।
उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
ऽ एष ते योनिर् अग्नये त्वा वर्चसे ।
अग्ने वर्चस्विन् वर्चस्वाम्̐स् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 39
उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे ऽ अवेपयः ।
सोमम् इन्द्र चमू सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वौजसे ।
ऽ एष ते योनिर् इन्द्राय त्वौजसे ।
इन्द्रौजिष्ठौजिष्ठस् त्वं देवेष्व् अस्य् ओजिष्ठो ऽहं मनुष्येषु भूयासम् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 40
अदृश्रम् अस्य केतवो वि रश्मयो जनाम्̐ ऽ अनु ।
भ्राजन्तो अग्नयो यथा ।
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।
एष ते योनिः सूर्याय त्वा भ्राजाय ।
सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 41
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।
एष ते योनिः सूर्याय त्वा भ्राजाय ।
(सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् )॥ ?

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 42
सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 43
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति ।
एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 44
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः ।
उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे ।
ऽ एष ते योनिर् इन्द्राय त्वा विमृधे ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 45
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ।
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।
ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 46
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ।
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।
ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 47
उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि ।
इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि ।
विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि ।
अनुष्टुप् ते ऽभिगरः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 48
व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 49
ककुभम्̐ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 50
उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि ।
वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि ।
अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 51
इह रतिर् इह रमध्वम् इह धृतिर् इह स्वधृतिः स्वाहा ।
उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।
रायस्पोषम् अस्मासु दीधरत् स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 52
सत्रस्य ऽ ऋद्धिर् अस्य् अगन्म ज्योतिर् अमृता ऽ अभूम दिवं पृथिव्या ऽ अध्य् आरुहामाविदाम देवान्त् स्वर् ज्योतिः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 53
युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् ।
दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् ।
अस्माकम्̐ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ।
भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 54
परमेष्ठ्य् अभिधीतः ।
प्रजापतिर् वाचि व्याहृतायाम् ।
अन्धो ऽ अच्छेतः ।
सविता सन्याम् ।
विश्वकर्मा दीक्षायाम् ।
पूषा सोमक्रयण्याम् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 55
इन्द्रश् च मरुतश् च क्रयायोपोत्थितः ।
ऽ असुरः पण्यमानः ।
मित्रः क्रीतः ।
विष्णुः शिपिविष्ट ऽ ऊराव् आसन्नः ।
विष्णुर् नरन्धिषः प्रोह्यमाणः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 56
सोम ऽ आगतः ।
वरुण ऽ आसन्द्याम् आसन्नः ।
ऽ अग्निर् आग्नीध्रे ।
ऽ इन्द्रो हविर्धाने ।
ऽ अथर्वोपावह्रियमाणः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 57
विश्वे देवा ऽ अम्̐शुषु न्युप्तः ।
विष्णुर् आप्रीतपा ऽ आप्याय्यमानः ।
यमः सूयमानः ।
विष्णुः संभ्रियमाणः ।
वायुः पूयमानः ।
शुक्रः पूतः ।
शुक्रं क्षीरश्रीः ।
मन्थी सक्तुश्रीः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 58
विश्वे देवाश् चमसेषून्नीतः ।
ऽ असुर् होमायोद्यतः ।
रुद्रो हूयमानः ।
वातो ऽभ्यावृत्तः ।
नृचक्षाः प्रतिख्यातः ।
भक्षो भक्ष्यमाणः ।
पितरो नाराशम्̐साः सन्नः ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 59
सिन्धुर् अवभृथायोद्यतः ।
समुद्रो ऽभ्यवह्रियमाणः ।
सलिलः प्रप्लुतः ।
ययोर् ओजसा स्कभिता रजाम्̐सि वीर्येभिर् वीरतमा शविष्ठा ।
या पत्येते ऽ अप्रतीता सहोभिर् विष्णू ऽ अगन् वरुणा पूर्वहूतौ ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 60
देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु मनुष्यान् अन्तरिक्षम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु पितॄन् पृथिवीम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु यं कं च लोकम् अगन् यज्ञस् ततो मे भद्रं अभूत् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 61
चतुस्त्रिम्̐शत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञम्̐ स्वधया ददन्ते ।
तेषां छिन्नम्̐ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान् ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 62
यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान ।
स यज्ञ धुक्ष्व महि मे प्रजयाम्̐ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 8, मंत्र 63
आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् ।
वाजं गोमन्तम् आ भर स्वाहा ॥


॥इति यजुर्वेदः अष्टमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *