HinduMantavya
Loading...

ऋग्वेद- पञ्चम मण्डल (Rigved Mandal 5)

Google+ Whatsapp

॥ अथ ऋग्वेद: ॥

 
 
(ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १) ________________________________
 
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
 यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥१॥
 अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
 समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥२॥
 यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
 आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥३॥
 अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति ।
 यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥४॥
 जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।
 दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् ॥५॥

 अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके ।
 युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥६॥
 प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः ।
 आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥७॥
 मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
 सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥८॥
 प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ ।
 ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम् ॥९॥
 तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।
 आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥१०॥
 आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् ।
 विद्वान्पथीनामुर्वन्तरिक्षमेह देवान्हविरद्याय वक्षि ॥११॥
 अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
 गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत् ॥१२॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २) ________________________________
 कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
 अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ ॥१॥
 कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान ।
 पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥२॥
 हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् ।
 ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः ॥३॥
 क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् ।
 न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति ॥४॥
 के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास ।
 य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान् ॥५॥
 वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु ।
 ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥६॥
 शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः ।
 एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य ॥७॥
 हृणीयमानो अप हि मदैयेः प्र मे देवानां व्रतपा उवाच ।
 इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥८॥
 वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
 प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥९॥
 उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
 मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥१०॥
 एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् ।
 यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥११॥
 तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः ।
 इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥१२॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३) ________________________________
 त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः ।
 त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥१॥
 त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि ।
 अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥२॥
 तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् ।
 पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥३॥
 तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त ।
 होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥४॥
 न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः ।
 विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥५॥
 वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।
 वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥६॥
 यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात ।
 जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥७॥
 त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः ।
 संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥८॥
 अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे ।
 कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे ॥९॥
 भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे ।
 कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥१०॥
 त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि ।
 स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥११॥
 इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि ।
 नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥१२॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४) ________________________________
 त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् ।
 त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥१॥
 हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
 सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥२॥
 विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् ।
 नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥३॥
 जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।
 जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥४॥
 जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
 विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥५॥
 वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै ।
 पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥६॥
 वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे ।
 अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥७॥
 अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् ।
 वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥८॥
 विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि ।
 अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥९॥
 यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ।
 जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥१०॥
 यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् ।
 अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥११॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५) ________________________________
 सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
 अग्नये जातवेदसे ॥१॥
 नराशंसः सुषूदतीमं यज्ञमदाभ्यः ।
 कविर्हि मधुहस्त्यः ॥२॥
 ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
 सुखै रथेभिरूतये ॥३॥
 ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत ।
 भवा नः शुभ्र सातये ॥४॥
 देवीर्द्वारो वि श्रयध्वं सुप्रायणा न ऊतये ।
 प्रप्र यज्ञं पृणीतन ॥५॥
 सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा ।
 दोषामुषासमीमहे ॥६॥
 वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः ।
 इमं नो यज्ञमा गतम् ॥७॥
 इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
 बर्हिः सीदन्त्वस्रिधः ॥८॥
 शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना ।
 यज्ञेयज्ञे न उदव ॥९॥
 यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
 तत्र हव्यानि गामय ॥१०॥
 स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः ।
 स्वाहा देवेभ्यो हविः ॥११॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६) ________________________________
 अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
 अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥१॥
 सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
 समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥२॥
 अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
 अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥३॥
 आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
 यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥४॥
 आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते ।
 सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥५॥
 प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम् ।
 ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भर ॥६॥
 तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः ।
 ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भर ॥७॥
 नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः ।
 ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर ॥८॥
 उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि ।
 उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥९॥
 एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् ।
 दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७) ________________________________
 सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये ।
 वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥१॥
 कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने ।
 अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥२॥
 सं यदिषो वनामहे सं हव्या मानुषाणाम् ।
 उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥३॥
 स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते ।
 पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥४॥
 अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति ।
 अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः ॥५॥
 यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे ।
 प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥६॥
 स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ।
 हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः ॥७॥
 शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते ।
 सुषूरसूत माता क्राणा यदानशे भगम् ॥८॥
 आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे ।
 ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥९॥
 इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे ।
 आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८) ________________________________
 त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
 पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥१॥
 त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे ।
 बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥२॥
 त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम् ।
 गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥३॥
 त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम ।
 स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥४॥
 त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत ।
 पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥५॥
 त्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् ।
 उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥६॥
 त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे ।
 स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ९) ________________________________
 त्वामग्ने हविष्मन्तो देवं मर्तास ईळते ।
 मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक् ॥१॥
 अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः ।
 सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥२॥
 उत स्म यं शिशुं यथा नवं जनिष्टारणी ।
 धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥३॥
 उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् ।
 पुरू यो दग्धासि वनाग्ने पशुर्न यवसे ॥४॥
 अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः ।
 यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥५॥
 तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः ।
 द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥६॥
 तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।
 स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १०) ________________________________
 अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।
 प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥१॥
 त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
 त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः ॥२॥
 त्वं नो अग्न एषां गयं पुष्टिं च वर्धय ।
 ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥३॥
 ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः ।
 शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना ॥४॥
 तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
 परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥५॥
 नू नो अग्न ऊतये सबाधसश्च रातये ।
 अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥६॥
 त्वं नो अग्ने अङ्गिरः स्तुतः स्तवान आ भर ।
 होतर्विभ्वासहं रयिं स्तोतृभ्यः स्तवसे च न उतैधि पृत्सु नो वृधे ॥७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ११) ________________________________
 जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
 घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥१॥
 यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।
 इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥२॥
 असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः ।
 घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥३॥
 अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे ।
 अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥४॥
 तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।
 त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥५॥
 त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
 स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १२) ________________________________
 प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।
 घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम् ॥१॥
 ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः ।
 नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥२॥
 कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः ।
 वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥३॥
 के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः ।
 के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥४॥
 सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् ।
 अधूर्षत स्वयमेते वचोभिर्ऋजूयते वृजिनानि ब्रुवन्तः ॥५॥
 यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः ।
 तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १३) ________________________________
 अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि ।
 अग्ने अर्चन्त ऊतये ॥१॥
 अग्नेः स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
 देवस्य द्रविणस्यवः ॥२॥
 अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।
 स यक्षद्दैव्यं जनम् ॥३॥
 त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
 त्वया यज्ञं वि तन्वते ॥४॥
 त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
 स नो रास्व सुवीर्यम् ॥५॥
 अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि ।
 आ राधश्चित्रमृञ्जसे ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १४) ________________________________
 अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् ।
 हव्या देवेषु नो दधत् ॥१॥
 तमध्वरेष्वीळते देवं मर्ता अमर्त्यम् ।
 यजिष्ठं मानुषे जने ॥२॥
 तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता ।
 अग्निं हव्याय वोळ्हवे ॥३॥
 अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः ।
 अविन्दद्गा अपः स्वः ॥४॥
 अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत ।
 वेतु मे शृणवद्धवम् ॥५॥
 अग्निं घृतेन वावृधुः स्तोमेभिर्विश्वचर्षणिम् ।
 स्वाधीभिर्वचस्युभिः ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १५) ________________________________
 प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय ।
 घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥१॥
 ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् ।
 दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः ॥२॥
 अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय ।
 स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥३॥
 मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च ।
 वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि ॥४॥
 वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः ।
 पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १६) ________________________________
 बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।
 यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥१॥
 स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः ।
 वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥२॥
 अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
 विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥३॥
 अधा ह्यग्न एषां सुवीर्यस्य मंहना ।
 तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥४॥
 नू न एहि वार्यमग्ने गृणान आ भर ।
 ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १७) ________________________________
 आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये ।
 अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥१॥
 अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे ।
 तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥२॥
 अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।
 दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः ॥३॥
 अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।
 अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥४॥
 नू न इद्धि वार्यमासा सचन्त सूरयः ।
 ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १८) ________________________________
 प्रातरग्निः पुरुप्रियो विशः स्तवेतातिथिः ।
 विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥१॥
 द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना ।
 इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य ॥२॥
 तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् ।
 अरिष्टो येषां रथो व्यश्वदावन्नीयते ॥३॥
 चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये ।
 स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥४॥
 ये मे पञ्चाशतं ददुरश्वानां सधस्तुति ।
 द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम् ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त १९) ________________________________
 अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत ।
 उपस्थे मातुर्वि चष्टे ॥१॥
 जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति ।
 आ दृळ्हां पुरं विविशुः ॥२॥
 आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः ।
 निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥३॥
 प्रियं दुग्धं न काम्यमजामि जाम्योः सचा ।
 घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥४॥
 क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः ।
 ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २०) ________________________________
 यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् ।
 तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥१॥
 ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः ।
 अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥२॥
 होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् ।
 यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥३॥
 इत्था यथा त ऊतये सहसावन्दिवेदिवे ।
 राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २१) ________________________________
 मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि ।
 अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥१॥
 त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे ।
 स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते ॥२॥
 त्वां विश्वे सजोषसो देवासो दूतमक्रत ।
 सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते ॥३॥
 देवं वो देवयज्ययाग्निमीळीत मर्त्यः ।
 समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २२) ________________________________
 प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे ।
 यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि ॥१॥
 न्यग्निं जातवेदसं दधाता देवमृत्विजम् ।
 प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥२॥
 चिकित्विन्मनसं त्वा देवं मर्तास ऊतये ।
 वरेण्यस्य तेऽवस इयानासो अमन्महि ॥३॥
 अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य ।
 तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २३) ________________________________
 अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् ।
 विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥१॥
 तमग्ने पृतनाषहं रयिं सहस्व आ भर ।
 त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥२॥
 विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।
 होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥३॥
 स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे ।
 अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २४) ________________________________
 अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥१॥
 वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥२॥
 स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥३॥
 तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २५) ________________________________
 अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।
 रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥१॥
 स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।
 होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥२॥
 स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
 अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥३॥
 अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् ।
 अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥४॥
 अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् ।
 अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥५॥
 अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
 अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥६॥
 यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।
 महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥७॥
 तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
 उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥८॥
 एवाँ अग्निं वसूयवः सहसानं ववन्दिम ।
 स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २६) ________________________________
 अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
 आ देवान्वक्षि यक्षि च ॥१॥
 तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् ।
 देवाँ आ वीतये वह ॥२॥
 वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।
 अग्ने बृहन्तमध्वरे ॥३॥
 अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये ।
 होतारं त्वा वृणीमहे ॥४॥
 यजमानाय सुन्वत आग्ने सुवीर्यं वह ।
 देवैरा सत्सि बर्हिषि ॥५॥
 समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।
 देवानां दूत उक्थ्यः ॥६॥
 न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
 दधाता देवमृत्विजम् ॥७॥
 प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ।
 स्तृणीत बर्हिरासदे ॥८॥
 एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः ।
 देवासः सर्वया विशा ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २७) ________________________________
 अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः ।
 त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत ॥१॥
 यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति ।
 वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म ॥२॥
 एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।
 यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति ॥३॥
 यो म इति प्रवोचत्यश्वमेधाय सूरये ।
 दददृचा सनिं यते ददन्मेधामृतायते ॥४॥
 यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः ।
 अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥५॥
 इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम् ।
 क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरम् ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २८) ________________________________
 समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति ।
 एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची ॥१॥
 समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये ।
 विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥२॥
 अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
 सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥३॥
 समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम् ।
 वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे ॥४॥
 समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर ।
 त्वं हि हव्यवाळसि ॥५॥
 आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे ।
 वृणीध्वं हव्यवाहनम् ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त २९) ________________________________
 त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त ।
 अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥१॥
 अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य ।
 आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥२॥
 उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः ।
 तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवाँ इन्द्रो अस्य ॥३॥
 आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः ।
 जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥४॥
 अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् ।
 यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः ॥५॥
 नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत् ।
 अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥६॥
 सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि ।
 त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम् ॥७॥
 त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः ।
 कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान ॥८॥
 उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः ।
 वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम् ॥९॥
 प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः ।
 अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥१०॥
 स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम् ।
 आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥११॥
 नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः ।
 गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥१२॥
 कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ ।
 या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥१३॥
 एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण ।
 या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥१४॥
 इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म ।
 वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥१५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३०) ________________________________
 क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् ।
 यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥१॥
 अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।
 अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥२॥
 प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।
 वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥३॥
 स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।
 अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥४॥
 परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।
 अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥५॥
 तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः ।
 अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥६॥
 वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।
 अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥७॥
 युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् ।
 अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥८॥
 स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।
 अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥९॥
 समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।
 सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥१०॥
 यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु ।
 पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥११॥
 भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।
 ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥१२॥
 सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने ।
 तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥१३॥
 औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् ।
 अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥१४॥
 चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।
 घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥१५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३१) ________________________________
 इन्द्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयन्तम् ।
 यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥१॥
 आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व ।
 नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनाँश्चिज्जनिवतश्चकर्थ ॥२॥
 उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा ।
 प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥३॥
 अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।
 ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥४॥
 वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः ।
 अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥५॥
 प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ ।
 शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥६॥
 तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः ।
 शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः ॥७॥
 त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र ।
 उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारन्त देवाः ॥८॥
 इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु ।
 निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥९॥
 वातस्य युक्तान्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः ।
 विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥१०॥
 सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम् ।
 भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः ॥११॥
 आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् ।
 वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥१२॥
 ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् ।
 वावन्धि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥१३॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३२) ________________________________
 अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः ।
 महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥१॥
 त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् ।
 अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः ॥२॥
 त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः ।
 य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥३॥
 त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् ।
 वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥४॥
 त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म ।
 यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥५॥
 त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् ।
 तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥६॥
 उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम् ।
 यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार ॥७॥
 त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः ।
 अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम् ॥८॥
 को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः ।
 इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥९॥
 न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे ।
 सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त ॥१०॥
 एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु ।
 तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥११॥
 एवा हि त्वामृतुथा यातयन्तं मघा विप्रेभ्यो ददतं शृणोमि ।
 किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र ॥१२॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३३) ________________________________
 महि महे तवसे दीध्ये नॄनिन्द्रायेत्था तवसे अतव्यान् ।
 यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत ॥१॥
 स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः ।
 या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥२॥
 न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् ।
 तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥३॥
 पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन् ।
 ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥४॥
 वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः ।
 आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥५॥
 पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः ।
 स न एनीं वसवानो रयिं दाः प्रार्यः स्तुषे तुविमघस्य दानम् ॥६॥
 एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून् ।
 उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥७॥
 उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः ।
 वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे ॥८॥
 उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ ।
 सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥९॥
 उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः ।
 मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३४) ________________________________
 अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते ।
 सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥१॥
 आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः ।
 यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥२॥
 यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह ।
 अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥३॥
 यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते ।
 वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः ॥४॥
 न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन ।
 जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे ॥५॥
 वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः ।
 इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः ॥६॥
 समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु ।
 दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥७॥
 सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु ।
 युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥८॥
 सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः ।
 तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३५) ________________________________
 यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर ।
 अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥१॥
 यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः ।
 यद्वा पञ्च क्षितीनामवस्तत्सु न आ भर ॥२॥
 आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे ।
 वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः ॥३॥
 वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः ।
 स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् ॥४॥
 त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः ।
 सर्वरथा शतक्रतो नि याहि शवसस्पते ॥५॥
 त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
 उग्रं पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥६॥
 अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु ।
 सयावानं धनेधने वाजयन्तमवा रथम् ॥७॥
 अस्माकमिन्द्रेहि नो रथमवा पुरंध्या ।
 वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३६) ________________________________
 स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् ।
 धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥१॥
 आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे ।
 अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे ॥२॥
 चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः ।
 रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥३॥
 एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः ।
 प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥४॥
 वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् ।
 स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥५॥
 यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट ।
 यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३७) ________________________________
 सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः ।
 तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥१॥
 समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते ।
 ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम् ॥२॥
 वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम् ।
 आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते ॥३॥
 न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम् ।
 आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥४॥
 पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति ।
 प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३८) ________________________________
 उरोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो ।
 अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥१॥
 यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे ।
 पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥२॥
 शुष्मासो ये ते अद्रिवो मेहना केतसापः ।
 उभा देवावभिष्टये दिवश्च ग्मश्च राजथः ॥३॥
 उतो नो अस्य कस्य चिद्दक्षस्य तव वृत्रहन् ।
 अस्मभ्यं नृम्णमा भरास्मभ्यं नृमणस्यसे ॥४॥
 नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो ।
 इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ३९) ________________________________
 यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः ।
 राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥१॥
 यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
 विद्याम तस्य ते वयमकूपारस्य दावने ॥२॥
 यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
 तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥३॥
 मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् ।
 इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥४॥
 अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम् ।
 तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४०) ________________________________
 आ याह्यद्रिभिः सुतं सोमं सोमपते पिब ।
 वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥१॥
 वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
 वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥२॥
 वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
 वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥३॥
 ऋजीषी वज्री वृषभस्तुराषाट् छुष्मी राजा वृत्रहा सोमपावा ।
 युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥४॥
 यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
 अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥
 स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् ।
 गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥
 मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् ।
 त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥
 ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् ।
 अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥
 यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ।
 अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४१) ________________________________
 को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे ।
 ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥१॥
 ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त ।
 नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥२॥
 आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ ।
 उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥३॥
 प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः ।
 पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥४॥
 प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः ।
 सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम् ॥५॥
 प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः ।
 इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥६॥
 उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः ।
 उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञम् ॥७॥
 अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः ।
 धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे ॥८॥
 तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः ।
 पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ ॥९॥
 वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति ।
 गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥१०॥
 कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय ।
 आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः ॥११॥
 शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा ।
 शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥१२॥
 विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः ।
 वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः ॥१३॥
 आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम् ।
 वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः ॥१४॥
 पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च ।
 सिषक्तु माता मही रसा नः स्मत्सूरिभिर्ऋजुहस्त ऋजुवनिः ॥१५॥
 कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।
 मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः ॥१६॥
 इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः ।
 अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निर्ऋतिर्जग्रसीत ॥१७॥
 तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः ।
 सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥१८॥
 अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु ।
 उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥१९॥
 सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥२०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४२) ________________________________
 प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः ।
 पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥१॥
 प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् ।
 ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥२॥
 उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन ।
 स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥३॥
 समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति ।
 सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥४॥
 देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् ।
 ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः ॥५॥
 मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि ।
 न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप ॥६॥
 उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् ।
 यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम् ॥७॥
 तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः ।
 ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः ॥८॥
 विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः ।
 अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥९॥
 य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
 यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥१०॥
 तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
 यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥११॥
 दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः ।
 सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः ॥१२॥
 प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् ।
 य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥१३॥
 प्र सुष्टुतिः स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः ।
 यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥१४॥
 एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः ।
 कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः ॥१५॥
 प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः ।
 देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥१६॥
 उरौ देवा अनिबाधे स्याम ॥१७॥
 समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
 आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥१८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४३) ________________________________
 आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा ।
 महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥१॥
 आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे ।
 पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम् ॥२॥
 अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् ।
 होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय ॥३॥
 दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता ।
 मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः ॥४॥
 असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय ।
 हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः ॥५॥
 आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् ।
 मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः ॥६॥
 अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः ।
 पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि ॥७॥
 अच्छा मही बृहती शंतमा गीर्दूतो न गन्त्वश्विना हुवध्यै ।
 मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम् ॥८॥
 प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि ।
 या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥९॥
 आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः ।
 यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥१०॥
 आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् ।
 हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥११॥
 आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् ।
 सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम ॥१२॥
 आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः ।
 ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः ॥१३॥
 मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन् ।
 सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे ॥१४॥
 बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त ।
 देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥१५॥
 उरौ देवा अनिबाधे स्याम ॥१६॥
 समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
 आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥१७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४४) ________________________________
 तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ।
 प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥१॥
 श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते ।
 सुगोपा असि न दभाय सुक्रतो परो मायाभिर्ऋत आस नाम ते ॥२॥
 अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः ।
 प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥३॥
 प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः ।
 सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥४॥
 संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः ।
 धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे ॥५॥
 यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा ।
 महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥६॥
 वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः ।
 घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥७॥
 ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।
 यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥८॥
 समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता ।
 अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥९॥
 स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः ।
 अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥१०॥
 श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः ।
 समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥११॥
 सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा ।
 उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥१२॥
 सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः ।
 भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥१३॥
 यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
 यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१४॥
 अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति ।
 अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४५) ________________________________
 विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः ।
 अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥१॥
 वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् ।
 धन्वर्णसो नद्यः खादोअर्णाः स्थूणेव सुमिता दृंहत द्यौः ॥२॥
 अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
 वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥३॥
 सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै ।
 उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥४॥
 एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः ।
 आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥५॥
 एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः ।
 यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥६॥
 अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः ।
 ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥७॥
 विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त ।
 उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥८॥
 आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे ।
 रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥९॥
 आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः ।
 उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥१०॥
 धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः ।
 अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥११॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४६) ________________________________
 हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् ।
 नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥१॥
 अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
 उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥२॥
 इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः ।
 हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥३॥
 उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् ।
 उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥४॥
 उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे ।
 बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥५॥
 उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् ।
 भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम् ॥६॥
 देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
 याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥७॥
 उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् ।
 आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४७) ________________________________
 प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती ।
 आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना ॥१॥
 अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् ।
 अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥२॥
 उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश ।
 मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥३॥
 चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते ।
 त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥४॥
 इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः ।
 द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू ॥५॥
 वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति ।
 उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ ॥६॥
 तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
 अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४८) ________________________________
 कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् ।
 आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी ॥१॥
 ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः ।
 अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥२॥
 आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि ।
 शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥३॥
 तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः ।
 सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे ॥४॥
 स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् ।
 न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ४९) ________________________________
 देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः ।
 आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥१॥
 प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य ।
 उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥२॥
 अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः ।
 इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥३॥
 तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् ।
 उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥४॥
 प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः ।
 अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५०) ________________________________
 विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
 विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥१॥
 ते ते देव नेतर्ये चेमाँ अनुशसे ।
 ते राया ते ह्यापृचे सचेमहि सचथ्यैः ॥२॥
 अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत ।
 आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥३॥
 यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः ।
 नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥४॥
 एष ते देव नेता रथस्पतिः शं रयिः ।
 शं राये शं स्वस्तय इषःस्तुतो मनामहे देवस्तुतो मनामहे ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५१) ________________________________
 अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि ।
 देवेभिर्हव्यदातये ॥१॥
 ऋतधीतय आ गत सत्यधर्माणो अध्वरम् ।
 अग्नेः पिबत जिह्वया ॥२॥
 विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि ।
 देवेभिः सोमपीतये ॥३॥
 अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते ।
 प्रिय इन्द्राय वायवे ॥४॥
 वायवा याहि वीतये जुषाणो हव्यदातये ।
 पिबा सुतस्यान्धसो अभि प्रयः ॥५॥
 इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः ।
 ताञ्जुषेथामरेपसावभि प्रयः ॥६॥
 सुता इन्द्राय वायवे सोमासो दध्याशिरः ।
 निम्नं न यन्ति सिन्धवोऽभि प्रयः ॥७॥
 सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः ।
 आ याह्यग्ने अत्रिवत्सुते रण ॥८॥
 सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना ।
 आ याह्यग्ने अत्रिवत्सुते रण ॥९॥
 सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना ।
 आ याह्यग्ने अत्रिवत्सुते रण ॥१०॥
 स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
 स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥११॥
 स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
 बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥१२॥
 विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये ।
 देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥१३॥
 स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।
 स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥१४॥
 स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव ।
 पुनर्ददताघ्नता जानता सं गमेमहि ॥१५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५२) ________________________________
 प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर्ऋक्वभिः ।
 ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः ॥१॥
 ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया ।
 ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः ॥२॥
 ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः ।
 मरुतामधा महो दिवि क्षमा च मन्महे ॥३॥
 मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया ।
 विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥४॥
 अर्हन्तो ये सुदानवो नरो असामिशवसः ।
 प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥५॥
 आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत ।
 अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः ॥६॥
 ये वावृधन्त पार्थिवा य उरावन्तरिक्ष आ ।
 वृजने वा नदीनां सधस्थे वा महो दिवः ॥७॥
 शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम् ।
 उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥८॥
 उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः ।
 उत पव्या रथानामद्रिं भिन्दन्त्योजसा ॥९॥
 आपथयो विपथयोऽन्तस्पथा अनुपथाः ।
 एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥१०॥
 अधा नरो न्योहतेऽधा नियुत ओहते ।
 अधा पारावता इति चित्रा रूपाणि दर्श्या ॥११॥
 छन्दःस्तुभः कुभन्यव उत्समा कीरिणो नृतुः ।
 ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे ॥१२॥
 य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः ।
 तमृषे मारुतं गणं नमस्या रमया गिरा ॥१३॥
 अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा ।
 दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥१४॥
 नू मन्वान एषां देवाँ अच्छा न वक्षणा ।
 दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः ॥१५॥
 प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् ।
 अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः ॥१६॥
 सप्त मे सप्त शाकिन एकमेका शता ददुः ।
 यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥१७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५३) ________________________________
 को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् ।
 यद्युयुज्रे किलास्यः ॥१॥
 ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः ।
 कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥२॥
 ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे ।
 नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥३॥
 ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।
 श्राया रथेषु धन्वसु ॥४॥
 युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः ।
 वृष्टी द्यावो यतीरिव ॥५॥
 आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।
 वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥६॥
 ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा ।
 स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥७॥
 आ यात मरुतो दिव आन्तरिक्षादमादुत ।
 माव स्थात परावतः ॥८॥
 मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् ।
 मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥९॥
 तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् ।
 अनु प्र यन्ति वृष्टयः ॥१०॥
 शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः ।
 अनु क्रामेम धीतिभिः ॥११॥
 कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।
 एना यामेन मरुतः ॥१२॥
 येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् ।
 अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥१३॥
 अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः ।
 वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥१४॥
 सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।
 यं त्रायध्वे स्याम ते ॥१५॥
 स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे ।
 यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः ॥१६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५४) ________________________________
 प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते ।
 घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥१॥
 प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः ।
 सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥२॥
 विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः ।
 अब्दया चिन्मुहुरा ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः ॥३॥
 व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः ।
 वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥४॥
 तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् ।
 एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥५॥
 अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः ।
 अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥६॥
 न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति ।
 नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥७॥
 नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबन्धिनः ।
 पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥८॥
 प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः ।
 प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥९॥
 यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः ।
 न वोऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥१०॥
 अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः ।
 अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥११॥
 तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ ।
 समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥१२॥
 युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः ।
 न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम् ॥१३॥
 यूयं रयिं मरुतः स्पार्हवीरं यूयमृषिमवथ सामविप्रम् ।
 यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥
 तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि ।
 इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५५) ________________________________
 प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः ।
 ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥१॥
 स्वयं दधिध्वे तविषीं यथा विद बृहन्महान्त उर्विया वि राजथ ।
 उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत ॥२॥
 साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः ।
 विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत ॥३॥
 आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् ।
 उतो अस्माँ अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत ॥४॥
 उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।
 न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत ॥५॥
 यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वम् ।
 विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥६॥
 न पर्वता न नद्यो वरन्त वो यत्राचिध्वं मरुतो गच्छथेदु तत् ।
 उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत ॥७॥
 यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते ।
 विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥८॥
 मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन ।
 अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत ॥९॥
 यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः ।
 जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५६) ________________________________
 अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः ।
 विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि ॥१॥
 यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः ।
 ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः ॥२॥
 मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा ।
 ऋक्षो न वो मरुतः शिमीवाँ अमो दुध्रो गौरिव भीमयुः ॥३॥
 नि ये रिणन्त्योजसा वृथा गावो न दुर्धुरः ।
 अश्मानं चित्स्वर्यं पर्वतं गिरिं प्र च्यावयन्ति यामभिः ॥४॥
 उत्तिष्ठ नूनमेषां स्तोमैः समुक्षितानाम् ।
 मरुतां पुरुतममपूर्व्यं गवां सर्गमिव ह्वये ॥५॥
 युङ्ग्ध्वं ह्यरुषी रथे युङ्ग्ध्वं रथेषु रोहितः ।
 युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥६॥
 उत स्य वाज्यरुषस्तुविष्वणिरिह स्म धायि दर्शतः ।
 मा वो यामेषु मरुतश्चिरं करत्प्र तं रथेषु चोदत ॥७॥
 रथं नु मारुतं वयं श्रवस्युमा हुवामहे ।
 आ यस्मिन्तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥८॥
 तं वः शर्धं रथेशुभं त्वेषं पनस्युमा हुवे ।
 यस्मिन्सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५७) ________________________________
 आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन ।
 इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥१॥
 वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः ।
 स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥२॥
 धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया ।
 कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वम् ॥३॥
 वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः ।
 पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः ॥४॥
 पुरुद्रप्सा अञ्जिमन्तः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः ।
 सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥५॥
 ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् ।
 नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥६॥
 गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः ।
 प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य ॥७॥
 हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।
 सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५८) ________________________________
 तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम् ।
 य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः ॥१॥
 त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम् ।
 मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥२॥
 आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति ।
 अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥३॥
 यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः ।
 युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः ॥४॥
 अरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः ।
 पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः ॥५॥
 यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः ।
 क्षोदन्त आपो रिणते वनान्यवोस्रियो वृषभः क्रन्दतु द्यौः ॥६॥
 प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः ।
 वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥७॥
 हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।
 सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ५९) ________________________________
 प्र वः स्पळक्रन्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे ।
 उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः ॥१॥
 अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती ।
 दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः ॥२॥
 गवामिव श्रियसे शृङ्गमुत्तमं सूर्यो न चक्षू रजसो विसर्जने ।
 अत्या इव सुभ्वश्चारवः स्थन मर्या इव श्रियसे चेतथा नरः ॥३॥
 को वो महान्ति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या ।
 यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने ॥४॥
 अश्वा इवेदरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः ।
 मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥५॥
 ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः ।
 सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥६॥
 वयो न ये श्रेणीः पप्तुरोजसान्तान्दिवो बृहतः सानुनस्परि ।
 अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूँरचुच्यवुः ॥७॥
 मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतन्ताम् ।
 आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६०) ________________________________
 ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः ।
 रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम् ॥१॥
 आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु ।
 वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥२॥
 पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः ।
 यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥३॥
 वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे ।
 श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥४॥
 अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय ।
 युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥५॥
 यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ ।
 अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम ॥६॥
 अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः ।
 ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥७॥
 अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिः सोमं पिब मन्दसानो गणश्रिभिः ।
 पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६१) ________________________________
 के ष्ठा नरः श्रेष्ठतमा य एकएक आयय ।
 परमस्याः परावतः ॥१॥
 क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय ।
 पृष्ठे सदो नसोर्यमः ॥२॥
 जघने चोद एषां वि सक्थानि नरो यमुः ।
 पुत्रकृथे न जनयः ॥३॥
 परा वीरास एतन मर्यासो भद्रजानयः ।
 अग्नितपो यथासथ ॥४॥
 सनत्साश्व्यं पशुमुत गव्यं शतावयम् ।
 श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥५॥
 उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी ।
 अदेवत्रादराधसः ॥६॥
 वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् ।
 देवत्रा कृणुते मनः ॥७॥
 उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः ।
 स वैरदेय इत्समः ॥८॥
 उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम् ।
 वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे ॥९॥
 यो मे धेनूनां शतं वैददश्विर्यथा ददत् ।
 तरन्त इव मंहना ॥१०॥
 य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु ।
 अत्र श्रवांसि दधिरे ॥११॥
 येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा ।
 दिवि रुक्म इवोपरि ॥१२॥
 युवा स मारुतो गणस्त्वेषरथो अनेद्यः ।
 शुभंयावाप्रतिष्कुतः ॥१३॥
 को वेद नूनमेषां यत्रा मदन्ति धूतयः ।
 ऋतजाता अरेपसः ॥१४॥
 यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया ।
 श्रोतारो यामहूतिषु ॥१५॥
 ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः ।
 आ यज्ञियासो ववृत्तन ॥१६॥
 एतं मे स्तोममूर्म्ये दार्भ्याय परा वह ।
 गिरो देवि रथीरिव ॥१७॥
 उत मे वोचतादिति सुतसोमे रथवीतौ ।
 न कामो अप वेति मे ॥१८॥
 एष क्षेति रथवीतिर्मघवा गोमतीरनु ।
 पर्वतेष्वपश्रितः ॥१९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६२) ________________________________
 ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् ।
 दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥१॥
 तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे ।
 विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥२॥
 अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः ।
 वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥३॥
 आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् ।
 घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥४॥
 अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा ।
 नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः ॥५॥
 अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः ।
 राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ ॥६॥
 हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव ।
 भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥७॥
 हिरण्यरूपमुषसो व्युष्टावयःस्थूणमुदिता सूर्यस्य ।
 आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च ॥८॥
 यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।
 तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्याम ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६३) ________________________________
 ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि ।
 यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥१॥
 सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।
 वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥२॥
 सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी ।
 चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥३॥
 माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम् ।
 तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥४॥
 रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु ।
 रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥५॥
 वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम् ।
 अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् ॥६॥
 धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया ।
 ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६४) ________________________________
 वरुणं वो रिशादसमृचा मित्रं हवामहे ।
 परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम् ॥१॥
 ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते ।
 शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥२॥
 यन्नूनमश्यां गतिं मित्रस्य यायां पथा ।
 अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥३॥
 युवाभ्यां मित्रावरुणोपमं धेयामृचा ।
 यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥४॥
 आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ ।
 स्वे क्षये मघोनां सखीनां च वृधसे ॥५॥
 युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः ।
 उरु णो वाजसातये कृतं राये स्वस्तये ॥६॥
 उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि ।
 सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम् ॥७॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६५) ________________________________
 यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः ।
 वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥१॥
 ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।
 ता सत्पती ऋतावृध ऋतावाना जनेजने ॥२॥
 ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा ।
 स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने ॥३॥
 मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते ।
 मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥४॥
 वयं मित्रस्यावसि स्याम सप्रथस्तमे ।
 अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥५॥
 युवं मित्रेमं जनं यतथः सं च नयथः ।
 मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६६) ________________________________
 आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
 वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥१॥
 ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते ।
 अध व्रतेव मानुषं स्वर्ण धायि दर्शतम् ॥२॥
 ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् ।
 रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥३॥
 अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता ।
 नि केतुना जनानां चिकेथे पूतदक्षसा ॥४॥
 तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम् ।
 ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥५॥
 आ यद्वामीयचक्षसा मित्र वयं च सूरयः ।
 व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६७) ________________________________
 बळित्था देव निष्कृतमादित्या यजतं बृहत् ।
 वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥१॥
 आ यद्योनिं हिरण्ययं वरुण मित्र सदथः ।
 धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥२॥
 विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।
 व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥३॥
 ते हि सत्या ऋतस्पृश ऋतावानो जनेजने ।
 सुनीथासः सुदानवोंऽहोश्चिदुरुचक्रयः ॥४॥
 को नु वां मित्रास्तुतो वरुणो वा तनूनाम् ।
 तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६८) ________________________________
 प्र वो मित्राय गायत वरुणाय विपा गिरा ।
 महिक्षत्रावृतं बृहत् ॥१॥
 सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च ।
 देवा देवेषु प्रशस्ता ॥२॥
 ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
 महि वां क्षत्रं देवेषु ॥३॥
 ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
 अद्रुहा देवौ वर्धेते ॥४॥
 वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
 बृहन्तं गर्तमाशाते ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ६९) ________________________________
 त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि ।
 वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥
 इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे ।
 त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥२॥
 प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।
 राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥३॥
 या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
 न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७०) ________________________________
 पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
 मित्र वंसि वां सुमतिम् ॥१॥
 ता वां सम्यगद्रुह्वाणेषमश्याम धायसे ।
 वयं ते रुद्रा स्याम ॥२॥
 पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
 तुर्याम दस्यून्तनूभिः ॥३॥
 मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः ।
 मा शेषसा मा तनसा ॥४॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७१) ________________________________
 आ नो गन्तं रिशादसा वरुण मित्र बर्हणा ।
 उपेमं चारुमध्वरम् ॥१॥
 विश्वस्य हि प्रचेतसा वरुण मित्र राजथः ।
 ईशाना पिप्यतं धियः ॥२॥
 उप नः सुतमा गतं वरुण मित्र दाशुषः ।
 अस्य सोमस्य पीतये ॥३॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७२) ________________________________
 आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत् ।
 नि बर्हिषि सदतं सोमपीतये ॥१॥
 व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना ।
 नि बर्हिषि सदतं सोमपीतये ॥२॥
 मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये ।
 नि बर्हिषि सदतां सोमपीतये ॥३॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७३) ________________________________
 यदद्य स्थः परावति यदर्वावत्यश्विना ।
 यद्वा पुरू पुरुभुजा यदन्तरिक्ष आ गतम् ॥१॥
 इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता ।
 वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे ॥२॥
 ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः ।
 पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥३॥
 तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे ।
 नाना जातावरेपसा समस्मे बन्धुमेयथुः ॥४॥
 आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा ।
 परि वामरुषा वयो घृणा वरन्त आतपः ॥५॥
 युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा ।
 घर्मं यद्वामरेपसं नासत्यास्ना भुरण्यति ॥६॥
 उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः ।
 यद्वां दंसोभिरश्विनात्रिर्नराववर्तति ॥७॥
 मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी ।
 यत्समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥८॥
 सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा ।
 ता यामन्यामहूतमा यामन्ना मृळयत्तमा ॥९॥
 इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा ।
 या तक्षाम रथाँ इवावोचाम बृहन्नमः ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७४) ________________________________
 कूष्ठो देवावश्विनाद्या दिवो मनावसू ।
 तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥१॥
 कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।
 कस्मिन्ना यतथो जने को वां नदीनां सचा ॥२॥
 कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् ।
 कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥३॥
 पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः ।
 यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥४॥
 प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः ।
 युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥५॥
 अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये ।
 नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥६॥
 को वामद्य पुरूणामा वव्ने मर्त्यानाम् ।
 को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥७॥
 आ वां रथो रथानां येष्ठो यात्वश्विना ।
 पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा ॥८॥
 शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः ।
 अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥९॥
 अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम् ।
 वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७५) ________________________________
 प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
 स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥१॥
 अत्यायातमश्विना तिरो विश्वा अहं सना ।
 दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥२॥
 आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
 रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥३॥
 सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता ।
 उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥४॥
 बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
 विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम् ॥५॥
 आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः ।
 वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् ॥६॥
 अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
 तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥७॥
 अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती ।
 अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥८॥
 अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।
 अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७६) ________________________________
 आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
 अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥१॥
 न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
 दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा ॥२॥
 उता यातं संगवे प्रातरह्नो मध्यंदिन उदिता सूर्यस्य ।
 दिवा नक्तमवसा शंतमेन नेदानीं पीतिरश्विना ततान ॥३॥
 इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् ।
 आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता ॥४॥
 समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
 आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७७) ________________________________
 प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।
 प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥१॥
 प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् ।
 उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥२॥
 हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् ।
 मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥३॥
 यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।
 स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥४॥
 समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
 आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७८) ________________________________
 अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
 हंसाविव पततमा सुताँ उप ॥१॥
 अश्विना हरिणाविव गौराविवानु यवसम् ।
 हंसाविव पततमा सुताँ उप ॥२॥
 अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये ।
 हंसाविव पततमा सुताँ उप ॥३॥
 अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा ।
 श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥४॥
 वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव ।
 श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥५॥
 भीताय नाधमानाय ऋषये सप्तवध्रये ।
 मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥६॥
 यथा वातः पुष्करिणीं समिङ्गयति सर्वतः ।
 एवा ते गर्भ एजतु निरैतु दशमास्यः ॥७॥
 यथा वातो यथा वनं यथा समुद्र एजति ।
 एवा त्वं दशमास्य सहावेहि जरायुणा ॥८॥
 दश मासाञ्छशयानः कुमारो अधि मातरि ।
 निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ७९) ________________________________
 महे नो अद्य बोधयोषो राये दिवित्मती ।
 यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१॥
 या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
 सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥२॥
 सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
 यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥३॥
 अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः ।
 मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥४॥
 यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।
 परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥५॥
 ऐषु धा वीरवद्यश उषो मघोनि सूरिषु ।
 ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥६॥
 तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह ।
 ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥७॥
 उत नो गोमतीरिष आ वहा दुहितर्दिवः ।
 साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते ॥८॥
 व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः ।
 नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥९॥
 एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि ।
 या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८०) ________________________________
 द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् ।
 देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥१॥
 एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे ।
 बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥२॥
 एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे ।
 पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥३॥
 एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् ।
 ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥४॥
 एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् ।
 अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥५॥
 एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः ।
 व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८१) ________________________________
 युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
 वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥१॥
 विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।
 वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥२॥
 यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा ।
 यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥३॥
 उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि ।
 उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥४॥
 उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः ।
 उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवितः स्तोममानशे ॥५॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८२) ________________________________
 तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।
 श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥१॥
 अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् ।
 न मिनन्ति स्वराज्यम् ॥२॥
 स हि रत्नानि दाशुषे सुवाति सविता भगः ।
 तं भागं चित्रमीमहे ॥३॥
 अद्या नो देव सवितः प्रजावत्सावीः सौभगम् ।
 परा दुष्ष्वप्न्यं सुव ॥४॥
 विश्वानि देव सवितर्दुरितानि परा सुव ।
 यद्भद्रं तन्न आ सुव ॥५॥
 अनागसो अदितये देवस्य सवितुः सवे ।
 विश्वा वामानि धीमहि ॥६॥
 आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।
 सत्यसवं सवितारम् ॥७॥
 य इमे उभे अहनी पुर एत्यप्रयुच्छन् ।
 स्वाधीर्देवः सविता ॥८॥
 य इमा विश्वा जातान्याश्रावयति श्लोकेन ।
 प्र च सुवाति सविता ॥९॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८३) ________________________________
 अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास ।
 कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥१॥
 वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
 उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः ॥२॥
 रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह ।
 दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥३॥
 प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।
 इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥४॥
 यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति ।
 यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥५॥
 दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः ।
 अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥६॥
 अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन ।
 दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥७॥
 महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् ।
 घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥८॥
 यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः ।
 प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥९॥
 अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।
 अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥१०॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८४) ________________________________
 बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
 प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥१॥
 स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः ।
 प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥२॥
 दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा ।
 यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥३॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८५) ________________________________
 प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय ।
 वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥१॥
 वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु ।
 हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥२॥
 नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् ।
 तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥३॥
 उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् ।
 समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः ॥४॥
 इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् ।
 मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥५॥
 इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष ।
 एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम् ॥६॥
 अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा ।
 वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥७॥
 कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म ।
 सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥८॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८६) ________________________________
 इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम् ।
 दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः ॥१॥
 या पृतनासु दुष्टरा या वाजेषु श्रवाय्या ।
 या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे ॥२॥
 तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः ।
 प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते ॥३॥
 ता वामेषे रथानामिन्द्राग्नी हवामहे ।
 पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥४॥
 ता वृधन्तावनु द्यून्मर्ताय देवावदभा ।
 अर्हन्ता चित्पुरो दधेंऽशेव देवावर्वते ॥५॥
 एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः ।
 ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम् ॥६॥
 (ऋग्वेद-संहिता | पञ्चम मण्डल, सुक्त ८७) ________________________________
 प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
 प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥१॥
 प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत् ।
 क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥२॥
 प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् ।
 न येषामिरी सधस्थ ईष्ट आँ अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥३॥
 स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् ।
 यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥४॥
 स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत् ।
 येना सहन्त ऋञ्जत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥५॥
 अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत् ।
 स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥६॥
 ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत् ।
 दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥७॥
 अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् ।
 विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥८॥
 गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् ।
 ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥९॥
 

॥इति ऋग्वेद पञ्चम मण्डल॥

अन्य मण्डल पढ़ने के लिये यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *