HinduMantavya
Loading...

यजुर्वेद- अध्याय 18, (yajurved Adhyay 18)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 18

 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 1
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 2
प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 3
ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूम्̐षि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 4
ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 5
सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 6
ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 7
यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 8
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 9
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 10
रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 11
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 12
व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 13
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे यश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 14
अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 15
वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 16
अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 17
मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 18
पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 19
अम्̐शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाम्̐शुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 20
आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 21
स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 22
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 23
व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 24
एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविम्̐शतिश् च म ऽ एकविम्̐शतिश् च मे त्रयोविम्̐शतिश् च मे त्रयोविम्̐शतिश् च मे पञ्चविम्̐शतिश् च मे पञ्चविम्̐शतिश् च मे सप्तविम्̐शतिश् च मे सप्तविम्̐शतिश् च मे नवविम्̐शतिश् च मे नवविम्̐शतिश् च म ऽ एकत्रिम्̐शच् च म ऽ एकत्रिम्̐शच् च मे त्रयस्त्रिम्̐शच् च मे त्रयस्त्रिम्̐शच् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 25
चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विम्̐शतिश् च मे विम्̐शतिश् च मे चतुर्विम्̐शतिश् च मे चतुर्विम्̐शतिश् च मे ऽष्टाविम्̐शतिश् च मे ऽष्टाविम्̐शतिश् च मे द्वात्रिम्̐शच् च मे द्वात्रिम्̐शच् च मे षट्त्रिम्̐शच् च मे षट्त्रिम्̐शच् च मे चत्वारिम्̐शच् च मे चत्वारिम्̐शच् च मे चतुश्चत्वारिम्̐शच् च मे चतुश्चत्वारिम्̐शच् च मे ष्टाचत्वारिम्̐शच् च मे ष्टाचत्वारिम्̐शच् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 26
त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 27
पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाम्̐श् च मे धेनुश् च मे यज्ञेन कल्पन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 28
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनम्̐शिनाय स्वाहा विनम्̐शिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 29
आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताम्̐ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताम्̐ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 30
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
 यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 31
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
 विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 32
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः ।
 वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 33
वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाम्̐ऽ ऋतुभिः कल्पयाति ।
 वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 34
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति ।
 वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 35
सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः ।
 सो ऽहं वाजम्̐ सनेयम् अग्ने ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 36
पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
 पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 37
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 38
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयो प्सरसो मुदो नाम ।
 स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 39
सम्̐हितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम ।
 स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 40
सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम ।
 स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 41
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम ।
 स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 42
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम ।
 स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 43
प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम ।
 स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 44
स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह ।
 अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 45
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
 मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
 अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 46
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
 ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 47
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
 इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 48
रुचं नो धेहि ब्राह्मणेषु रुचम्̐ राजसु नस् कृधि ।
 रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 49
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
 अहेडमानो वरुणेह बोध्य् उरुशम्̐स मा न ऽ आयुः प्र मोषीः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 50
स्वर् ण घर्मः स्वाहा ।
 स्वर् णार्कः स्वाहा ।
 स्वर् ण शुक्रः स्वाहा ।
 स्वर् ण ज्योतिः स्वाहा ।
 स्वर् ण सूर्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 51
अग्निं युनज्मि शवसा घृतेन दिव्यम्̐ सुपर्णं वयसा बृहन्तम् ।
 तेन वयं गमेम ब्रध्नस्य विष्टपम्̐ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 52
इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याम्̐ रक्षाम्̐स्य् अपहम्̐स्य् अग्ने ।
 ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 53
इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
 महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिम्̐सीः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 54
दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् ।
 विश्वायुः शर्म सप्रथा नमस् पथे ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 55
विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त ।
 दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 56
इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः ।
 तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 57
इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टम्̐ हविः ।
 स्वगेदं देवेभ्यो नमः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 58
यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा ।
 तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 59
एतम्̐ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः ।
 अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तम्̐ स्म जानीत परमे व्योमन् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 60
एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य ।
 यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 61
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सम्̐ सृजेथाम् अयं च ।
 अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 62
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
 तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र  63
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा ।
 ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 64
यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः ।
 तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 65
यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः ।
 तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 66
अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् ।
 अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 67
ऋचो नामास्मि यजूम्̐षि नामास्मि सामानि नामास्मि ।
 ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि ।
 तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 68
वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
 इन्द्र त्वा वर्तयामसि ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 69
सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् ।
 अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 70
वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
 यो ऽ अस्माम्̐ऽ अभिदासत्य् अधरं गमया तमः ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 71
मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः ।
 सृकम्̐ सम्̐शाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 72
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
 अग्निर् नः सुष्टुतीर् उप ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 73
पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश ।
 वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 74
अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिम्̐ रयिवः सुवीरम् ।
 अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 75
वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।
 यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 76
धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः ।
 सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे ॥
 
यजुर्वेदः-संहिता | अध्याय 18, मंत्र 77
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
 रक्षा तोकमुत त्मना ॥
 

॥इति यजुर्वेदः अष्टादशोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *