HinduMantavya
Loading...

यजुर्वेद- अध्याय 28, (yajurved Adhyay 28)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 28

 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 1
होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि ।
 दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 2
होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् ।
 इन्द्रं देवम्̐ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशम्̐सेन तेजसा वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 3
होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् ।
 देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्व् आज्यस्य होतर् यज ॥

यजुर्वेदः-संहिता | अध्याय 28, मंत्र 4
होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् ।
 वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 5
होता यक्षद् ओजो न वीर्यम्̐ सहो द्वार ऽ इन्द्रम् अवर्धयन् ।
 सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 6
होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही ।
 सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 7
होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः ।
 कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 8
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः ।
 इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 9
होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजम्̐ सुयजं घृतश्रियम् ।
 पुरुरूपम्̐ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 10
होता यक्षद् वनस्पतिम्̐ शमितारम्̐ शतक्रतुं धियो जोष्टारम् इन्द्रियम् ।
 मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 11
होता यक्षद् इन्द्रम्̐ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाम्̐ स्वाहा स्वाहाकृतीनाम्̐ स्वाहा हव्यसूक्तीनाम् ।
 स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 12
देवं बर्हिर् इन्द्रम्̐ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् ।
 वस्तोर् वृतं प्राक्तोर् भृतम्̐ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 13
देवीर् द्वार ऽ इन्द्रम्̐ संघाते वीड्वीर् यामन्न् अवर्धयन् ।
 आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणम्̐ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 14
देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् ।
 दैवीर् विशः प्रायासिष्टाम्̐ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 15
देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् ।
 अयाव्य् अन्याघा द्वेषाम्̐स्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 16
देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् ।
 इषमूर्जम् अन्या वक्षत् सग्धिम्̐ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 17
देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् ।
 हताघशम्̐साव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 18
देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् ।
 अस्पृक्षद् भारती दिवम्̐ रुद्रैर् यज्ञम्̐ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 19
देव ऽ इन्द्रो नराशम्̐सस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् ।
 शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 20
देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् ।
 दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृम्̐हद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 21
देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् ।
 स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीम्̐ष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 22
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् ।
 स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 23
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् ।
 सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन ।
 अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।
 त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥]???
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 24
होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् ।
 गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 25
होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् ।
 उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 26
होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यम्̐ सहः सोमम् इन्द्रम्̐ वयोधसम् ।
 अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 27
होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यम्̐ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् ।
 बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 28
होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् ।
 पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 29
होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् ।
 त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 30
होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् ।
 जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 31
होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् ।
 विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 32
होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनम्̐ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् ।
 द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 33
होता यक्षद् वनस्पतिम्̐ शमितारम्̐ शतक्रतुम्̐ हिरण्यपर्णम् उक्थिनम्̐ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् ।
 ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 34
होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् ।
 अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 35
देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् ।
 गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 36
देवीर् द्वारो वयोधसम्̐ शुचिम् इन्द्रम् अवर्धयन् ।
 उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 37
देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
 अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 38
देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
 बृहत्या छन्दसेन्द्रियम्̐ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 39
देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् ।
 पङ्क्त्या छन्दसेन्द्रियम्̐ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 40
देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् ।
 त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 41
देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् ।
 जगत्या छन्दसेन्द्रियम्̐ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 42
देवो नराशम्̐सो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
 विराजा छन्दसेन्द्रियम्̐ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 43
देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
 द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 44
देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् ।
 ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 45
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।
 अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
 
यजुर्वेदः-संहिता | अध्याय 28, मंत्र 46
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् ।
 सूयस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन ।
 अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत्पुरोडाशेन ।
 त्वामद्य ऽ ऋषे॥

॥इति यजुर्वेदः अष्टाविंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *