HinduMantavya
Loading...

यजुर्वेद- अध्याय 39, (yajurved Adhyay 39)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

 

अध्याय 39

 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 1
स्वाहा प्राणेभ्यः साधिपतिकेभ्यः ।
 पृथिव्यै स्वाहा ।
 अग्नये स्वाहा ।
 अन्तरिक्षे स्वाहा ।
 वायवे स्वाहा ।
 दिवे स्वाहा ।
 सूर्याय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 2
दिग्भ्यः स्वाहा ।
 चन्द्राय स्वाहा ।
 नक्षत्रेभ्यः स्वाहा ।
 अद्भ्यः स्वाहा ।
 वरुणाय स्वाहा ।
 नाभ्यै स्वाहा ।
 पूताय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 3
वाचे स्वाहा ।
 प्राणाय स्वाहा ।
 प्राणाय स्वाहा ।
 चक्षुषे स्वाहा ।
 चक्षुषे स्वाहा ।
 श्रोत्राय स्वाहा ।
 श्रोत्राय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 4
मनसः कामम् आकूतिं वाचः सत्यम् अशीय ।
 पशूनाम्̐ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
 
प्रजापतिः संभ्रियमाणः सम्राट् संभृतो वैश्वदेवः सम्̐सन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् ।
 मैत्रः शरसि संताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 6
सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे ।
 मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 7
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
 सासह्वाम्̐श् चाभियुग्वा च विक्षिपः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र  8
अग्निम्̐ हृदयेनाशनिम्̐ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ।
 शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 9
उग्रं लोहितेन मित्रम्̐ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा ।
 भवस्य कण्ठ्यम्̐ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 10
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा ।
 माम्̐सेभ्यः स्वाहा माम्̐सेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ।
 रेतसे स्वाहा पायवे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 11
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ।
 शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 12
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा ।
 निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 39, मंत्र 13
यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याम्̐ स्वाहा ॥
 

॥इति यजुर्वेदः नवत्रिंशात्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *