HinduMantavya
Loading...

यजुर्वेद- अध्याय 32, (yajurved Adhyay 32)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

 

अध्याय 32

 

यजुर्वेदः-संहिता | अध्याय 32, मंत्र 1
तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।
 तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 2
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।
 नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 3
न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।
 हिरण्यगर्भ ऽ इत्य् एषः ।
 मा मा हिम्̐सीद् इत्य् एषा ।
 यस्मान् न जात ऽ इत्य् एष ॥

यजुर्वेदः-संहिता | अध्याय 32, मंत्र 4
एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भै ऽ अन्तः ।
 स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 5
यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
 प्रजापतिः प्रजया सम्̐रराणस् त्रीणि ज्योतीम्̐षि सचते स षोडशी ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 6
येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
 यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 7
यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।
 यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।
 आपो ह यद् बृहतीः ।
 यश् चिद् आपः ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 8
वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।
 तस्मिन्न् इदम्̐ सं च वि चैति सर्वम्̐ स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 9
प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।
 त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 10
स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
 यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 11
परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
 उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 12
परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।
 ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 13
सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।
 सनिं मेधाम् अयासिषम्̐म् स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 14
यां मेधां देवगणाः पितरश् चोपासते ।
 तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 15
मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।
 मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 32, मंत्र 16
इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।
 मयि देवा दधतु[ दधवु ] श्रियम् उत्तमां तस्यै ते स्वाहा ॥
 

॥इति यजुर्वेदः द्वात्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

1 comments

  1. अब ये इस तरह बिना अर्थ, पदार्थ, भावार्थ के केवल अध्याय या सूक्तों के मंत्र छापकर वही अंधापन लाना चाहते हो न समाज में जो तुम लोगों के ढोंगी मूढ़ गुरुओं के रचे मनगढ़ंत पुराण और कहानी किस्से फैलाकर गोरख धंधे के लिए चलाया ।

    ReplyDelete

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *