HinduMantavya
Loading...

यजुर्वेद- अध्याय 13, (yajurved Adhyay 13)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

 

अध्याय 13

 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 1
मयि गृह्णाम्य् अग्रे ऽ अग्निम्̐ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।
 माम् उ देवताः सचन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 2
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
 वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 3
ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः ।
 स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥

यजुर्वेदः-संहिता | अध्याय 13, मंत्र 4
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
 स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 5
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।
 समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 6
नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
 ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 7
या ऽ इषवो यातुधानानां ये वा वनस्पतीम्̐१ ऽरनु ।
 ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 8
ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
 येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 9
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन ।
 तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 10
तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।
 तपूम्̐ष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 11
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः ।
 यो नो दूरे ऽ अघशम्̐सो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 12
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते ।
 यो नो ऽ अरातिम्̐ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 13
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने ।
 अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् ।
 अग्नेष् ट्वा तेजसा सादयामि ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 14
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
 अपाम्̐ रेताम्̐सि जिन्वति ।
 इन्द्रस्य त्वौजसा सादयामि ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 15
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
 दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 16
ध्रुवासि धरुणास्तृता विश्वकर्मणा ।
 मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृम्̐ह ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 17
प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् ।
 व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 18
भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
 पृथिवीं यच्छ पृथिवीं दृम्̐ह पृथिवीं मा हिम्̐सीः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 19
विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।
 अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 20
काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि ।
 एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 21
या शतेन प्रतनोषि सहस्रेण विरोहसि ।
 तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 22
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
 ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 23
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
 इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 24
विराड् ज्योतिर् अधारयत् ।
 स्वराड् ज्योतिर् अधारयत् ।
 प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् ।
 विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।
 अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 25
मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।
 ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 26
अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः ।
 सहस्रवीर्यासि सा मा जिन्व ॥
 
27
मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः ।
 माध्वीर् नः सन्त्व् ओषधीः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 28
मधु नक्तम् उतोषसो मधुमत् पार्थिवम्̐ रजः ।
 मधु द्यौर् अस्तु नः पिता ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 29
मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः ।
 माध्वीर् गावो भवन्तु नः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 30
अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः ।
 अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 31
त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् ।
 पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 32
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
 पिपृतां नो भरीमभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 33
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 34
ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः ।
 स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 35
इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय ।
 सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 36
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
 अरं वहन्ति मन्यवे ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 37
युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव ।
 नि होता पूर्व्यः सदः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 38
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
 घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 39
ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा ।
 अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 40
अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ।
 सहस्रदा ऽ असि सहस्राय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 41
आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ।
 परि वृङ्धि हरसा माभि मम्̐स्थाः शतायुषं कृणुहि चीयमानः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 42
वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानम्̐ सरिरस्य मध्ये ।
 शिशुं नदीनाम्̐ हरिम् अद्रिबुध्नम् अग्ने मा हिम्̐सीः परमे व्योमन् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 43
अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।
 स पर्वभिर् ऋतुशः कल्पमानो गां मा हिम्̐सीर् अदितिं विराजम् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 44
वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाम्̐ रजसः परस्मात् ।
 महीम्̐ साहस्रीम् असुरस्य मायाम् अग्ने मा हिम्̐सीः परमे व्योमन् ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 45
यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि ।
 येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 46
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
 आप्रा द्यावापृथिवी ऽ अन्तरिक्षम्̐ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 47
इमं मा हिम्̐सीर् द्विपादं पशुम्̐ सहस्राक्षो मेधाय चीयमानः ।
 मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।
 मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 48
इमं मा हिम्̐सीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
 गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
 गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 49
इमम्̐ साहस्रम्̐ शतधारम् उत्सं व्यच्यमानम्̐ सरिरस्य मध्ये ।
 घृतं दुहानाम् अदितिं जनायाग्ने मा हिम्̐सीः परमे व्योमन् ।
 गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
 गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 50
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।
 त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिम्̐सीः परमे व्योमन् ।
 उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
 उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 51
अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।
 तेन देवा देवताम् अग्रम् आयम्̐स् तेन रोहम् आयन्न् उप मेध्यासः ।
 शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
 शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 52
त्वं यविष्ठ दाशुषो नॄम्̐ः पाहि शृणुधी गिरः ।
 रक्षा तोकम् उत त्मना ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 53
अपां त्वेमन्त् सादयामि ।
 अपां त्वोद्मन्त् सादयामि ।
 अपां त्वा भस्मन्त् सादयामि ।
 अपां त्वा ज्योतिषि सादयामि ।
 अपां त्वायने सादयामि ।
 अर्णवे त्वा सदने सादयामि ।
 समुद्रे त्वा सदने सादयामि ।
 सरिरे त्वा सदने सादयामि ।
 अपां त्वा क्षये सादयामि ।
 अपां त्वा सधिषि सादयामि ।
 अपां त्वा सदने सादयामि ।
 अपां त्वा सधस्थे सादयामि ।
 अपां त्वा योनौ सादयामि ।
 अपां त्वा पुरीषे सादयामि ।
 अपां त्वा पाथसि सादयामि ।
 गायत्रेण त्वा छन्दसा सादयामि ।
 त्रैष्टुभेन त्वा छन्दसा सादयामि ।
 जागतेन त्वा छन्दसा सादयामि ।
 आनुष्टुभेन त्वा छन्दसा सादयामि ।
 पाश्रून त्वा छन्दसा सादयामि ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 54
अयं पुरो भुवः ।
 तस्य प्राणो भौवनायः ।
 वसन्तः प्राणायनः ।
 गायत्री वासन्ती ।
 गायत्र्यै गायत्रम् ।
 गायत्राद् उपाम्̐शुः ।
 उपाम्̐शोस् त्रिवृत् ।
 त्रिवृतो रथन्तरम् ।
 वसिष्ठ ऽ ऋषिः ।
 प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 55
अयं दक्षिणा विश्वकर्मा ।
 तस्य मनो वैश्वकर्मणम् ।
 ग्रीष्मो मानसः ।
 त्रिष्टुब् ग्रैष्मी ।
 त्रिष्टुभः स्वारम् ।
 स्वाराद् अन्तर्यामः ।
 ऽअन्तर्यामात् पञ्चदशः ।
 पञ्चदशाद् बृहत् ।
 भरद्वाज ऽ ऋषिः ।
 प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 56
अयं पश्चाद् विश्वव्यचाः ।
 तस्य चक्षुर् वैश्वव्यचसम् ।
 वर्षाश् चाक्षुष्यः ।
 जगती वार्षी ।
 जगत्या ऽ ऋक्समम् ।
 ऋक्समाच् छुक्रः ।
 शुक्रात् सप्तदशः ।
 सप्तदशाद् वैरूपम् ।
 जमदग्निर् ऋषिः ।
 प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 57
इदं उत्तरात् स्वः ।
 तस्य श्रोत्रम्̐ सौवम् ।
 शरच् छ्रौत्री ।
 अनुष्टुप् शारदी ।
 अनुष्टुभ ऽ ऐडम् ।
 ऐडान् मन्थी ।
 मन्थिन ऽ एकविम्̐शः ऽ ।
 एकविम्̐शाद् वैराजम् ।
 विश्वामित्र ऽ ऋषिः ।
 प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 13, मंत्र 58
इयं उपरि मतिः ।
 तस्यै वाङ् मात्या ।
 हेमन्तो वाच्यः ।
 पङ्क्तिर् हैमन्ती ।
 पङ्क्त्यै निधनवत् ।
 निधनवत ऽ आग्रयणः ।
 आग्रयणात् त्रिणवत्रयस्त्रिम्̐शौ ।
 त्रिणवत्रयस्त्रिम्̐शाभ्याम्̐ शाक्वररैवते ।
 विश्वकर्म ऽ ऋषिः ।
 प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः लोकं
 ता इन्द्रम् ॥
 

॥इति यजुर्वेदः त्रयोदशोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *