HinduMantavya
Loading...

यजुर्वेद- अध्याय 10, (yajurved Adhyay 10)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 10




यजुर्वेदः-संहिता | अध्याय 10, मंत्र 1
अपो देवा मधुमतीर् अगृभ्णन्न् ऊर्जस्वती राजस्वश् चितानाः ।
याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 2
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 3
अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
अर्थेत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
अपां पतिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
अपां पतिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
ऽ अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 4
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः ।
ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 5
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अग्नये स्वाहा ।
सोमाय स्वाहा ।
सवित्रे स्वाहा ।
सरस्वत्यै स्वाहा ।
पूष्णे स्वाहा ।
बृहस्पतये स्वाहा ।
इन्द्राय स्वाहा ।
घोषाय स्वाहा ।
श्लोकाय स्वाहा ।
अशाय स्वाहा ।
भगाय स्वाहा ।
अर्यम्णे स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 6
पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि स्वाहा राजस्वः ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 7
सधमादो द्युम्न्íनीर् आप ऽ एता अनाधृष्टा ऽ अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थम् अपाम्̐ शिशुर् मातृतमास्व् अन्तः ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 8
क्षत्रस्योल्वम् असि ।
क्षत्रस्य जराय्व् असि ।
क्षत्रस्य योनिर् असि ।
क्षत्रस्य नाभिर् असि ।
इन्द्रस्य वात्रघ्नम् ।
मित्रस्यासि वरुणस्यासि ।
त्वयायं वृत्रं वधेत् ।
दृवासि ।
रुजासि ।
क्षुमासि ।
पातैनं प्राञ्चम् ।
पातैनं प्रत्यञ्चम् ।
पातैनं तिर्यञ्चं दिग्भ्यः पात ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 9
आविर्मर्याः ।
ऽ आवित्तो ऽ अग्निर् गृहपतिः ।
आवित्त ऽ इन्द्रो वृद्धश्रवाः ।
ऽ आवित्तौ मित्रावरुणौ धृतव्रतौ ।
आवित्तः पूषा विश्ववेदाः ।
ऽ आवित्ते द्यावापृथिवी विश्वशम्भुवौ ।
आवित्तादितिर् उरुशर्मा ॥

10
अवेष्टा दन्दशूकाः ।
प्राचीम् आ रोह गायत्री त्वावतु रथन्तरम्̐ साम त्रिवृत् स्तोमो वसन्त ऽ ऋतुर् ब्रह्म द्रविणम् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 11
दक्षिणाम् आ रोह त्रिष्टुप् त्वावतु बृहत् साम पञ्चदश स्तोमो ग्रीष्म ऽ ऋतुः क्षत्रं द्रविणम् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 12
प्रतीचीम् आ रोह जगती त्वावतु वैरूपम्̐ साम सप्तदश स्तोमो वर्षा ऽ ऋतुः विड् द्रविणम् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 13
उदीचीम् आ रोहानुष्टुप् त्वावतु वैराजम्̐ सामैकविम्̐श स्तोमः शरद् ऋतुः फलं द्रविणम् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 14
ऊर्ध्वाम् आ रोह पङ्क्तिस् त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिम्̐शौ स्तोमौ हेमन्तशिशिराव् ऋतू वर्चो द्रविणम् ।
प्रत्यस्तं नमुचेः शिरः ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 15
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
मृत्योः पाहि ।
ओजो ऽसि सहो ऽस्य् अमृतम् असि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 16
हिरण्यरूपा ऽउषसो विरोक ऽउभाव् इन्द्रा ऽउदिथः सूर्यश् च ।
आ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ।
मित्रो ऽसि वरुणो ऽसि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 17
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण ।
क्षत्राणां क्षत्रपतिर् एध्य् अति दिद्यून् पाहि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 18
इमं देवा ऽअसपत्नम्̐ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽएष वो मी राजा सोमो स्माकं ब्राह्मणाना राजा ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 19
प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः ।
ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः ।
विष्णोर् विकर्मणम् असि ।
विष्णोर् विक्रान्तम् असि ।
विष्णोः क्रान्तम् असि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 20
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु ।
अयम् अमुष्य पिताऽसाव् अस्य पिता ।
वयम्̐ स्याम पतयो रयीणा स्वाहा ।
रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 21
इन्द्रस्य वज्रो ऽसि ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि ।
अव्यथायै त्वा स्वधायै त्वाऽरिष्टो अर्जुनः ।
मरुतां प्रसवेन जय ।
आपाम मनसा ।
सम् इन्द्रियेण ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 22
मा त ऽ इन्द्र ते वयं तुराषाड् अयुक्तासो ऽ अब्रह्मता विदसाम ।
तिष्ठा रथम् अधि यं वज्रहस्ता रश्मीन् देव युवसे स्वश्वान् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 23
अग्नये गृहपतये स्वाहा ।
सोमाय वनस्पतये स्वाहा ।
मरुताम् ओजसे स्वाहा ।
इन्द्रस्येन्द्रियाय स्वाहा ।
पृथिवि मातर् मा मा हिम्̐सीर् मो ऽ अहं त्वाम् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 24
हम्̐सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा ऽ अद्रिजा ऽ ऋतं बृहत् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 25
इयद् अस्यायुर् अस्यायुर् मयि धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
ऊर्ग् अस्य् ऊर्जं मयि धेहि ।
इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपाव हरामि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 26
स्योनासि सुषदासि ।
क्षत्रस्य योनिर् असि ।
स्योनाम् आ सीद सुषदाम् आ सीद क्षत्रस्य योनिम् आ सीद ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 27
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 28
अभिभूर् अस्य् एतास् ते पञ्च दिशः कल्पन्ताम् ।
ब्रह्मम्̐स् त्वं ब्रह्मासि सवितासि सत्यप्रसवः ।
वरुणो ऽसि सत्यौजाः ।
ऽ इन्द्रो ऽसि विशौजाः ।
रुद्रोऽ सि सुशेवः ।
बहुकार श्रेयस्कर भूयस्कर ।
इन्द्रस्य वज्रो ऽसि तेन मे रध्य ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 29
अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा ।
स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वम्̐ सजातानां मध्यमेष्ठ्याय ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 30
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 31
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ।
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 32
कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 33
वयम्̐ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥

यजुर्वेदः-संहिता | अध्याय 10, मंत्र 34
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दम्̐सनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥


॥इति यजुर्वेदः दशमोऽध्यायः॥

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *