HinduMantavya
Loading...

ऋग्वेद- सप्तम मण्डल (Rigved Mandal 7)

Google+ Whatsapp

॥ अथ ऋग्वेद: ॥

 
 
(ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १) ________________________________
 
 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
 दूरेदृशं गृहपतिमथर्युम् ॥१॥
 तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् ।
 दक्षाय्यो यो दम आस नित्यः ॥२॥
 प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
 त्वां शश्वन्त उप यन्ति वाजाः ॥३॥
 प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः ।
 यत्रा नरः समासते सुजाताः ॥४॥
 दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् ।
 न यं यावा तरति यातुमावान् ॥५॥

 उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची ।
 उप स्वैनमरमतिर्वसूयुः ॥६॥
 विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् ।
 प्र निस्वरं चातयस्वामीवाम् ॥७॥
 आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।
 उतो न एभिः स्तवथैरिह स्याः ॥८॥
 वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा ।
 उतो न एभिः सुमना इह स्याः ॥९॥
 इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः ।
 ये मे धियं पनयन्त प्रशस्ताम् ॥१०॥
 मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा ।
 प्रजावतीषु दुर्यासु दुर्य ॥११॥
 यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः ।
 स्वजन्मना शेषसा वावृधानम् ॥१२॥
 पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः ।
 त्वा युजा पृतनायूँरभि ष्याम् ॥१३॥
 सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः ।
 सहस्रपाथा अक्षरा समेति ॥१४॥
 सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् ।
 सुजातासः परि चरन्ति वीराः ॥१५॥
 अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् ।
 परि यमेत्यध्वरेषु होता ॥१६॥
 त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
 उभा कृण्वन्तो वहतू मियेधे ॥१७॥
 इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।
 प्रति न ईं सुरभीणि व्यन्तु ॥१८॥
 मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।
 मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥१९॥
 नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
 रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥२०॥
 त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।
 मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥२१॥
 मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।
 मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥२२॥
 स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।
 स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥२३॥
 महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् ।
 येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥२४॥
 नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
 रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥२५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २) ________________________________
 जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् ।
 उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥१॥
 नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।
 ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या ॥२॥
 ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् ।
 मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम ॥३॥
 सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ ।
 आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥४॥
 स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता ।
 पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् ॥५॥
 उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।
 बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥६॥
 विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै ।
 ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥७॥
 आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
 सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥८॥
 तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
 यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥९॥
 वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
 सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥१०॥
 आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
 बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥११॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३) ________________________________
 अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् ।
 यो मर्त्येषु निध्रुविर्ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥१॥
 प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
 आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥२॥
 उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
 अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥३॥
 वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः ।
 सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥४॥
 तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः ।
 निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥५॥
 सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके ।
 दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् ॥६॥
 यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः ।
 तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥७॥
 या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः ।
 ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥८॥
 निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः ।
 आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥९॥
 एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
 विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४) ________________________________
 प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।
 यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥१॥
 स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः ।
 सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥२॥
 अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे ।
 नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥३॥
 अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि ।
 स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥४॥
 आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत् ।
 तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥५॥
 ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः ।
 मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥६॥
 परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।
 न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥७॥
 नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ ।
 अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥८॥
 त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
 सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥९॥
 एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
 विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५) ________________________________
 प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।
 यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥१॥
 पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम् ।
 स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥२॥
 त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि ।
 वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥३॥
 तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त ।
 त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥४॥
 त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः ।
 पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् ॥५॥
 त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त ।
 त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥६॥
 स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः ।
 त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥७॥
 तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः ।
 यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥८॥
 तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व ।
 वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥९॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६) ________________________________
 प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।
 इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥१॥
 कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः ।
 पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥२॥
 न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान् ।
 प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून् ॥३॥
 यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः ।
 तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥४॥
 यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार ।
 स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥५॥
 यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः ।
 वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् ॥६॥
 आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।
 आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७) ________________________________
 प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः ।
 भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥१॥
 आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः ।
 आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥२॥
 प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता ।
 आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥३॥
 सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् ।
 विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥४॥
 असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता ।
 द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥५॥
 एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् ।
 प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥६॥
 नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
 इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८) ________________________________
 इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
 नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥
 अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
 वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥२॥
 कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
 कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥३॥
 प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
 अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥४॥
 असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
 स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥५॥
 इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
 शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥६॥
 नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
 इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९) ________________________________
 अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः ।
 दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥१॥
 स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः ।
 होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥२॥
 अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः ।
 चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥३॥
 ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः ।
 सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त ॥४॥
 अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन ।
 सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥५॥
 त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिम् ।
 पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १०) ________________________________
 उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।
 वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥१॥
 स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म ।
 अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥२॥
 अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।
 सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥३॥
 इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् ।
 आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥४॥
 मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु ।
 स हि क्षपावाँ अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ११) ________________________________
 महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते ।
 आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥१॥
 त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः ।
 यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥२॥
 त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय ।
 मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥३॥
 अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य ।
 क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥४॥
 आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् ।
 इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १२) ________________________________
 अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
 चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१॥
 स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः ।
 स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥२॥
 त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
 त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १३) ________________________________
 प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम् ।
 भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥१॥
 त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
 त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥२॥
 जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
 वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १४) ________________________________
 समिधा जातवेदसे देवाय देवहूतिभिः ।
 हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥१॥
 वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र ।
 वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥२॥
 आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः ।
 तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १५) ________________________________
 उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
 यो नो नेदिष्ठमाप्यम् ॥१॥
 यः पञ्च चर्षणीरभि निषसाद दमेदमे ।
 कविर्गृहपतिर्युवा ॥२॥
 स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।
 उतास्मान्पात्वंहसः ॥३॥
 नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् ।
 वस्वः कुविद्वनाति नः ॥४॥
 स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा ।
 अग्रे यज्ञस्य शोचतः ॥५॥
 सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः ।
 यजिष्ठो हव्यवाहनः ॥६॥
 नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।
 सुवीरमग्न आहुत ॥७॥
 क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् ।
 सुवीरस्त्वमस्मयुः ॥८॥
 उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
 उपाक्षरा सहस्रिणी ॥९॥
 अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
 शुचिः पावक ईड्यः ॥१०॥
 स नो राधांस्या भरेशानः सहसो यहो ।
 भगश्च दातु वार्यम् ॥११॥
 त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।
 दितिश्च दाति वार्यम् ॥१२॥
 अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
 तपिष्ठैरजरो दह ॥१३॥
 अधा मही न आयस्यनाधृष्टो नृपीतये ।
 पूर्भवा शतभुजिः ॥१४॥
 त्वं नः पाह्यंहसो दोषावस्तरघायतः ।
 दिवा नक्तमदाभ्य ॥१५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १६) ________________________________
 एना वो अग्निं नमसोर्जो नपातमा हुवे ।
 प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥१॥
 स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।
 सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥२॥
 उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।
 उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥३॥
 तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।
 विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥४॥
 त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।
 त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥५॥
 कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
 आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥६॥
 त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
 यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥७॥
 येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।
 ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥८॥
 स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः ।
 अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥९॥
 ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।
 ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥
 देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।
 उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥११॥
 तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
 दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१२॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १७) ________________________________
 अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् ॥१॥
 उत द्वार उशतीर्वि श्रयन्तामुत देवाँ उशत आ वहेह ॥२॥
 अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः ॥३॥
 स्वध्वरा करति जातवेदा यक्षद्देवाँ अमृतान्पिप्रयच्च ॥४॥
 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य ॥५॥
 त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥६॥
 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १८) ________________________________
 त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन् ।
 त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥१॥
 राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् ।
 पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥२॥
 इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः ।
 अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥३॥
 धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः ।
 त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ ॥४॥
 अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा ।
 शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः ॥५॥
 पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव ।
 श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥६॥
 आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः ।
 आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् ॥७॥
 दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम् ।
 मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥८॥
 ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम ।
 सुदास इन्द्रः सुतुकाँ अमित्रानरन्धयन्मानुषे वध्रिवाचः ॥९॥
 ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः ।
 पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च ॥१०॥
 एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः ।
 दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥११॥
 अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः ।
 वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥१२॥
 वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः ।
 व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥१३॥
 नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट् सहस्रा ।
 षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि ॥१४॥
 इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः ।
 दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥१५॥
 अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् ।
 इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥१६॥
 आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान ।
 अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥१७॥
 शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् ।
 मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥१८॥
 आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् ।
 अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥१९॥
 न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः ।
 देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥२०॥
 प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः ।
 न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥२१॥
 द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः ।
 अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥२२॥
 चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके ।
 ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति ॥२३॥
 यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता ।
 सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके ॥२४॥
 इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।
 अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥२५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १९) ________________________________
 यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः ।
 यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
 त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
 दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
 त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
 प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
 त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
 त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
 तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
 निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥५॥
 सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
 वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
 मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै ।
 त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
 प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः ।
 नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
 सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
 ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥९॥
 एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
 तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
 नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
 उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥११॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २०) ________________________________
 उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् ।
 जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥१॥
 हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती ।
 कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥२॥
 युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः ।
 व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥३॥
 उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः ।
 नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच ॥४॥
 वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव ।
 प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥५॥
 नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् ।
 यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥६॥
 यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् ।
 अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥७॥
 यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते ।
 वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥८॥
 एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट ।
 रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥९॥
 स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
 वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २१) ________________________________
 असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
 बोधामसि त्वा हर्यश्व यज्ञैर्बोधा नः स्तोममन्धसो मदेषु ॥१॥
 प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।
 न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥२॥
 त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः ।
 त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥३॥
 भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् ।
 इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥४॥
 न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
 स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुर्ऋतं नः ॥५॥
 अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि ।
 स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥६॥
 देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि ।
 इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥७॥
 कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः ।
 अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥८॥
 सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र ।
 वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥९॥
 स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
 वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २२) ________________________________
 पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
 सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
 यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
 स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
 बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
 इमा ब्रह्म सधमादे जुषस्व ॥३॥
 श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
 कृष्वा दुवांस्यन्तमा सचेमा ॥४॥
 न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
 सदा ते नाम स्वयशो विवक्मि ॥५॥
 भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
 मारे अस्मन्मघवञ्ज्योक्कः ॥६॥
 तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
 त्वं नृभिर्हव्यो विश्वधासि ॥७॥
 नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
 न वीर्यमिन्द्र ते न राधः ॥८॥
 ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः ।
 अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥९॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २३) ________________________________
 उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
 आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
 अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
 नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
 युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
 वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
 आपश्चित्पिप्युः स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र ।
 याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
 ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
 एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥५॥
 एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
 स नः स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २४) ________________________________
 योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि ।
 असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥१॥
 गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।
 विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥२॥
 आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।
 वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥३॥
 आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।
 वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥४॥
 एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि ।
 इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥५॥
 एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
 इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २५) ________________________________
 आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः ।
 पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥१॥
 नि दुर्ग इन्द्र श्नथिह्यमित्राँ अभि ये नो मर्तासो अमन्ति ।
 आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम् ॥२॥
 शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु ।
 जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥३॥
 त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ ।
 विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः ॥४॥
 कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः ।
 सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥५॥
 एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
 इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २६) ________________________________
 न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः ।
 तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥१॥
 उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः ।
 यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥२॥
 चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु ।
 जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥३॥
 एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् ।
 मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥४॥
 एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति ।
 सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २७) ________________________________
 इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः ।
 शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥१॥
 य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
 त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥२॥
 इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
 ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥३॥
 नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती ।
 अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥४॥
 नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय ।
 गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २८) ________________________________
 ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः ।
 विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥१॥
 हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् ।
 आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥२॥
 तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ ।
 महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥३॥
 एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते ।
 प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥४॥
 वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
 यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त २९) ________________________________
 अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः ।
 पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥१॥
 ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् ।
 अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥२॥
 का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम ।
 विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥३॥
 उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोर्ऋषीणाम् ।
 अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥४॥
 वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
 यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३०) ________________________________
 आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य ।
 महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥१॥
 हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
 त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥२॥
 अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु ।
 न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् ॥३॥
 वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि ।
 यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त ॥४॥
 वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
 यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३१) ________________________________
 प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
 सखायः सोमपाव्ने ॥१॥
 शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः ।
 चकृमा सत्यराधसे ॥२॥
 त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
 त्वं हिरण्ययुर्वसो ॥३॥
 वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
 विद्धी त्वस्य नो वसो ॥४॥
 मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे ।
 त्वे अपि क्रतुर्मम ॥५॥
 त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
 त्वया प्रति ब्रुवे युजा ॥६॥
 महाँ उतासि यस्य तेऽनु स्वधावरी सहः ।
 मम्नाते इन्द्र रोदसी ॥७॥
 तं त्वा मरुत्वती परि भुवद्वाणी सयावरी ।
 नक्षमाणा सह द्युभिः ॥८॥
 ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि ।
 सं ते नमन्त कृष्टयः ॥९॥
 प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
 विशः पूर्वीः प्र चरा चर्षणिप्राः ॥१०॥
 उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
 तस्य व्रतानि न मिनन्ति धीराः ॥११॥
 इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
 हर्यश्वाय बर्हया समापीन् ॥१२॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३२) ________________________________
 मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् ।
 आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१॥
 इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
 इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥२॥
 रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥३॥
 इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
 ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥४॥
 श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः ।
 सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् ॥५॥
 स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।
 यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति ॥६॥
 भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः ।
 वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥७॥
 सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
 पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥८॥
 मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।
 तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥९॥
 नकिः सुदासो रथं पर्यास न रीरमत् ।
 इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥१०॥
 गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः ।
 अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥११॥
 उदिन्न्वस्य रिच्यतेंऽशो धनं न जिग्युषः ।
 य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥१२॥
 मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
 पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥१३॥
 कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति ।
 श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥१४॥
 मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
 तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥१५॥
 तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् ।
 सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥१६॥
 त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः ।
 तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥१७॥
 यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
 स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१८॥
 शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
 नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥१९॥
 तरणिरित्सिषासति वाजं पुरंध्या युजा ।
 आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥२०॥
 न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् ।
 सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥२१॥
 अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
 ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२२॥
 न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
 अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२३॥
 अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः ।
 पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः ॥२४॥
 परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि ।
 अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥२५॥
 इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
 शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥२६॥
 मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
 त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३३) ________________________________
 श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः ।
 उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥१॥
 दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् ।
 पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥२॥
 एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान ।
 एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥३॥
 जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ ।
 यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥४॥
 उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः ।
 वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् ॥५॥
 दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः ।
 अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥६॥
 त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः ।
 त्रयो घर्मास उषसं सचन्ते सर्वाँ इत्ताँ अनु विदुर्वसिष्ठाः ॥७॥
 सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।
 वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥८॥
 त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति ।
 यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥९॥
 विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा ।
 तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥१०॥
 उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः ।
 द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥११॥
 स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः ।
 यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥१२॥
 सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् ।
 ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥१३॥
 उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे ।
 उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥१४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३४) ________________________________
 प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥१॥
 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः ॥२॥
 आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः ॥३॥
 आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ॥४॥
 अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत ॥५॥
 त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥६॥
 उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥७॥
 ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि ॥८॥
 अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥९॥
 आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥१०॥
 राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु ॥११॥
 अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः ॥१२॥
 व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् ॥१३॥
 अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥१४॥
 सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥१५॥
 अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥१६॥
 मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥१७॥
 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥१८॥
 तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम् ॥१९॥
 आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥२०॥
 प्रति नः स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥२१॥
 ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु ।
 वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥२२॥
 तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः ।
 वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥२३॥
 अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा ।
 अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥२४॥
 तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
 शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥२५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३५) ________________________________
 शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
 शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
 शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
 शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
 शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
 शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
 शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
 शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
 शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
 शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
 शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
 शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
 शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
 शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः ॥७॥
 शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु ।
 शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
 शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
 शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥९॥
 शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
 शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥१०॥
 शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
 शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥११॥
 शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
 शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥१२॥
 शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः ।
 शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥१३॥
 आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः ।
 शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥१४॥
 ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः ।
 ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥१५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३६) ________________________________
 प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः ।
 वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥१॥
 इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः ।
 इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥२॥
 आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः ।
 महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥३॥
 गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू ।
 प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥४॥
 यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् ।
 वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥५॥
 आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता ।
 याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥६॥
 उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु ।
 मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः ॥७॥
 प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् ।
 भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् ॥८॥
 अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।
 उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥९॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३७) ________________________________
 आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः ।
 अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥१॥
 यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् ।
 सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥२॥
 उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे ।
 उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥३॥
 त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा ।
 वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥४॥
 सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः ।
 ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥५॥
 वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः ।
 अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥६॥
 अभि यं देवी निर्ऋतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः ।
 उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥७॥
 आ नो राधांसि सवितः स्तवध्या आ रायो यन्तु पर्वतस्य रातौ ।
 सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३८) ________________________________
 उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् ।
 नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥१॥
 उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य ।
 व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥२॥
 अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति ।
 स नः स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥३॥
 अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा ।
 अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥४॥
 अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः ।
 अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥५॥
 अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।
 भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥६॥
 शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
 जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥७॥
 वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
 अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ३९) ________________________________
 ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति ।
 भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति ॥१॥
 प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते ।
 विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥२॥
 ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः ।
 अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥३॥
 ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः ।
 ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरंधिम् ॥४॥
 आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम् ।
 आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् ॥५॥
 ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् ।
 धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥६॥
 नू रोदसी अभिष्टुते वसिष्ठैर्ऋतावानो वरुणो मित्रो अग्निः ।
 यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४०) ________________________________
 ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् ।
 यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥
 मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु ।
 दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥२॥
 सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ ।
 उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥३॥
 अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।
 सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥४॥
 अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
 विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥५॥
 मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् ।
 मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥६॥
 नू रोदसी अभिष्टुते वसिष्ठैर्ऋतावानो वरुणो मित्रो अग्निः ।
 यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४१) ________________________________
 प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
 प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥१॥
 प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
 आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
 भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।
 भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
 उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
 उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
 भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम ।
 तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥५॥
 समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
 अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
 अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
 घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४२) ________________________________
 प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु ।
 प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥१॥
 सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च ।
 ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥२॥
 समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके ।
 यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥३॥
 यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् ।
 सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥४॥
 इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः ।
 आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥५॥
 एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।
 इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४३) ________________________________
 प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै ।
 येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥१॥
 प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः ।
 स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥२॥
 आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु ।
 आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥३॥
 ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः ।
 ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ ॥४॥
 एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः ।
 राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४४) ________________________________
 दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे ।
 इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥१॥
 दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः ।
 इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥२॥
 दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् ।
 ब्रध्नं माँश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥३॥
 दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् ।
 संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥४॥
 आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ ।
 शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४५) ________________________________
 आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
 हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥१॥
 उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् ।
 नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥२॥
 स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि ।
 विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥३॥
 इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् ।
 चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४६) ________________________________
 इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।
 अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥१॥
 स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति ।
 अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥२॥
 या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।
 सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥३॥
 मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य ।
 आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४७) ________________________________
 आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः ।
 तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम ॥१॥
 तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा ।
 यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥२॥
 शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः ।
 ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥३॥
 याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् ।
 ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४८) ________________________________
 ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य ।
 आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥१॥
 ऋभुर्ऋभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि ।
 वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥२॥
 ते चिद्धि पूर्वीरभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन् ।
 इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥३॥
 नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः ।
 समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ४९) ________________________________
 समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
 इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥१॥
 या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः ।
 समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥२॥
 यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
 मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥३॥
 यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
 वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५०) ________________________________
 आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् ।
 अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥१॥
 यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् ।
 अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥२॥
 यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् ।
 विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥३॥
 याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः ।
 ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥४॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५१) ________________________________
 आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन ।
 अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥१॥
 आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः ।
 अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥२॥
 आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।
 इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५२) ________________________________
 आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा ।
 सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥१॥
 मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः ।
 मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥२॥
 तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः ।
 पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५३) ________________________________
 प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे ।
 ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥१॥
 प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।
 आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥२॥
 उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे ।
 अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५४) ________________________________
 वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः ।
 यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥१॥
 वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो ।
 अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥२॥
 वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या ।
 पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५५) ________________________________
 अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् ।
 सखा सुशेव एधि नः ॥१॥
 यदर्जुन सारमेय दतः पिशङ्ग यच्छसे ।
 वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥२॥
 स्तेनं राय सारमेय तस्करं वा पुनःसर ।
 स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥३॥
 त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।
 स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥४॥
 सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
 ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥५॥
 य आस्ते यश्च चरति यश्च पश्यति नो जनः ।
 तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥६॥
 सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् ।
 तेना सहस्येना वयं नि जनान्स्वापयामसि ॥७॥
 प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः ।
 स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५६) ________________________________
 क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥१॥
 नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥२॥
 अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥३॥
 एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार ॥४॥
 सा विट् सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् ॥५॥
 यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः ॥६॥
 उग्रं व ओजः स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् ॥७॥
 शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥८॥
 सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः ॥९॥
 प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥१०॥
 स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥११॥
 शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।
 ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥१२॥
 अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः ।
 वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥१३॥
 प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् ।
 सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥१४॥
 यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् ।
 मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा ॥१५॥
 अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
 ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥१६॥
 दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके ।
 आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम् ॥१७॥
 आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः ।
 य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥१८॥
 इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
 इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥१९॥
 इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त ।
 अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥२०॥
 मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे ।
 आ नः स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥२१॥
 सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।
 अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥२२॥
 भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् ।
 मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥२३॥
 अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।
 अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥२४॥
 तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
 शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥२५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५७) ________________________________
 मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति ।
 ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥
 निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म ।
 अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥२॥
 नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः ।
 आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥३॥
 ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम ।
 मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥४॥
 कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
 प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥५॥
 उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि ।
 ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥६॥
 आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात ।
 ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५८) ________________________________
 प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् ।
 उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निर्ऋतेरवंशात् ॥१॥
 जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः ।
 प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥२॥
 बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः ।
 गतो नाध्वा वि तिराति जन्तुं प्र णः स्पार्हाभिरूतिभिस्तिरेत ॥३॥
 युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
 युष्मोतः सम्राळुत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥४॥
 ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः ।
 यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥५॥
 प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त ।
 आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ५९) ________________________________
 यं त्रायध्व इदमिदं देवासो यं च नयथ ।
 तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥१॥
 युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः ।
 प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥२॥
 नहि वश्चरमं चन वसिष्ठः परिमंसते ।
 अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥३॥
 नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।
 अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥४॥
 ओ षु घृष्विराधसो यातनान्धांसि पीतये ।
 इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन ॥५॥
 आ च नो बर्हिः सदताविता च नः स्पार्हाणि दातवे वसु ।
 अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥६॥
 सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् ।
 विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥७॥
 यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
 द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥८॥
 सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
 युष्माकोती रिशादसः ॥९॥
 गृहमेधास आ गत मरुतो माप भूतन ।
 युष्माकोती सुदानवः ॥१०॥
 इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
 यज्ञं मरुत आ वृणे ॥११॥
 त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
 उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥१२॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६०) ________________________________
 यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् ।
 वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥१॥
 एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् ।
 विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥२॥
 अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः ।
 धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥३॥
 उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः ।
 यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥४॥
 इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति ।
 इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥५॥
 इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः ।
 अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥६॥
 इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति ।
 प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥७॥
 यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे ।
 तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥८॥
 अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः ।
 परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥९॥
 सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते ।
 युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥१०॥
 यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः ।
 सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥११॥
 इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
 विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥१२॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६१) ________________________________
 उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् ।
 अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥१॥
 प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति ।
 यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे ॥२॥
 प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू ।
 स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥३॥
 शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा ।
 अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते ॥४॥
 अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् ।
 द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥५॥
 समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः ।
 प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि ॥६॥
 इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
 विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६२) ________________________________
 उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् ।
 समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥१॥
 स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः ।
 प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥२॥
 वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः ।
 यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥३॥
 द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे ।
 मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥४॥
 प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
 आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥५॥
 नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
 सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६३) ________________________________
 उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् ।
 चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥१॥
 उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य ।
 समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥२॥
 विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः ।
 एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥३॥
 दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः ।
 नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥४॥
 यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः ।
 प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥५॥
 नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
 सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६४) ________________________________
 दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् ।
 हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥१॥
 आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् ।
 इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥२॥
 मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु ।
 ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥३॥
 यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च ।
 उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥४॥
 एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
 अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६५) ________________________________
 प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् ।
 ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥१॥
 ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः ।
 अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥२॥
 ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय ।
 ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥३॥
 आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।
 प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥४॥
 एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
 अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६६) ________________________________
 प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः ।
 नमस्वान्तुविजातयोः ॥१॥
 या धारयन्त देवाः सुदक्षा दक्षपितरा ।
 असुर्याय प्रमहसा ॥२॥
 ता नः स्तिपा तनूपा वरुण जरितॄणाम् ।
 मित्र साधयतं धियः ॥३॥
 यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।
 सुवाति सविता भगः ॥४॥
 सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः ।
 ये नो अंहोऽतिपिप्रति ॥५॥
 उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।
 महो राजान ईशते ॥६॥
 प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् ।
 अर्यमणं रिशादसम् ॥७॥
 राया हिरण्यया मतिरियमवृकाय शवसे ।
 इयं विप्रा मेधसातये ॥८॥
 ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
 इषं स्वश्च धीमहि ॥९॥
 बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।
 त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥१०॥
 वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् ।
 अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥११॥
 तद्वो अद्य मनामहे सूक्तैः सूर उदिते ।
 यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥१२॥
 ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।
 तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥१३॥
 उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे ।
 यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥१४॥
 शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः ।
 सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥१५॥
 तच्चक्षुर्देवहितं शुक्रमुच्चरत् ।
 पश्येम शरदः शतं जीवेम शरदः शतम् ॥१६॥
 काव्येभिरदाभ्या यातं वरुण द्युमत् ।
 मित्रश्च सोमपीतये ॥१७॥
 दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा ।
 पिबतं सोममातुजी ॥१८॥
 आ यातं मित्रावरुणा जुषाणावाहुतिं नरा ।
 पातं सोममृतावृधा ॥१९॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६७) ________________________________
 प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
 यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥१॥
 अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः ।
 अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥२॥
 अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।
 पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥३॥
 अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः ।
 आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥४॥
 प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् ।
 विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥५॥
 अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु ।
 आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥६॥
 एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।
 अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥७॥
 एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।
 न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥८॥
 असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति ।
 प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥९॥
 नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
 धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६८) ________________________________
 आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
 हव्यानि च प्रतिभृता वीतं नः ॥१॥
 प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ।
 तिरो अर्यो हवनानि श्रुतं नः ॥२॥
 प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः ।
 अस्मभ्यं सूर्यावसू इयानः ॥३॥
 अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् ।
 आ वल्गू विप्रो ववृतीत हव्यैः ॥४॥
 चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् ।
 यो वामोमानं दधते प्रियः सन् ॥५॥
 उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे ।
 अधि यद्वर्प इतऊति धत्थः ॥६॥
 उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।
 निरीं पर्षदरावा यो युवाकुः ॥७॥
 वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना ।
 यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥८॥
 एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा ।
 इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥९॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ६९) ________________________________
 आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ।
 घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥१॥
 स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः ।
 विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥२॥
 स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः ।
 वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥३॥
 युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
 यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥४॥
 यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
 तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥५॥
 नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् ।
 पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥६॥
 युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
 पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥७॥
 नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
 धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७०) ________________________________
 आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् ।
 अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥१॥
 सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
 यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥२॥
 यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
 नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥३॥
 चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् ।
 पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥४॥
 शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
 प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥५॥
 यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।
 उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥६॥
 इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
 इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७१) ________________________________
 अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् ।
 अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥१॥
 उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता ।
 युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥२॥
 आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु ।
 स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥३॥
 यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा ।
 आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥४॥
 युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् ।
 निरंहसस्तमसः स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥५॥
 इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
 इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७२) ________________________________
 आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
 अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥१॥
 आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।
 युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥२॥
 उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।
 आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥३॥
 वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते ।
 ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥४॥
 आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
 आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७३) ________________________________
 अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
 पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥१॥
 न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
 अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥२॥
 अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।
 श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥३॥
 उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी ।
 समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥४॥
 आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
 आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७४) ________________________________
 इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
 अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥१॥
 युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।
 अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥२॥
 आ यातमुप भूषतं मध्वः पिबतमश्विना ।
 दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥३॥
 अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः ।
 मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥४॥
 अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः ।
 ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥५॥
 प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् ।
 उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७५) ________________________________
 व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।
 अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥१॥
 महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि ।
 चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥२॥
 एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः ।
 जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥३॥
 एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति ।
 अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥४॥
 वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् ।
 ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥५॥
 प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः ।
 याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥६॥
 सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः ।
 रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥७॥
 नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे ।
 मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७६) ________________________________
 उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।
 क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥१॥
 प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः ।
 अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥२॥
 तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य ।
 यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥३॥
 त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः ।
 गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥४॥
 समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते ।
 ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥५॥
 प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
 गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥६॥
 एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः ।
 दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७७) ________________________________
 उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै ।
 अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥१॥
 विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् ।
 हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥२॥
 देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् ।
 उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥३॥
 अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः ।
 यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥४॥
 अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः ।
 इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥५॥
 यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः ।
 सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७८) ________________________________
 प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते ।
 उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥१॥
 प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः ।
 उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥२॥
 एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः ।
 अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥३॥
 अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् ।
 आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥४॥
 प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
 तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ७९) ________________________________
 व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती ।
 सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥१॥
 व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते ।
 सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥२॥
 अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि ।
 वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि ॥३॥
 तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना ।
 यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥४॥
 देवंदेवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती ।
 व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८०) ________________________________
 प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् ।
 विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥१॥
 एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।
 अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥२॥
 अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
 घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८१) ________________________________
 प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः ।
 अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥१॥
 उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत् ।
 तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥२॥
 प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।
 या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥३॥
 उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।
 तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥४॥
 तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम् ।
 यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥५॥
 श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।
 चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८२) ________________________________
 इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम् ।
 दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥१॥
 सम्राळन्यः स्वराळन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू ।
 विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥२॥
 अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् ।
 इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥३॥
 युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
 ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥४॥
 इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना ।
 क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥५॥
 महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम् ।
 अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥६॥
 न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन ।
 यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥७॥
 अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः ।
 युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥८॥
 अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा ।
 यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥९॥
 अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
 अवध्रं ज्योतिरदितेर्ऋतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८३) ________________________________
 युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः ।
 दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥१॥
 यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् ।
 यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥२॥
 सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् ।
 अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥३॥
 इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् ।
 ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥४॥
 इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः ।
 युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥५॥
 युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये ।
 यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह ॥६॥
 दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः ।
 सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु ॥७॥
 दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम् ।
 श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥८॥
 वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा ।
 हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् ॥९॥
 अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
 अवध्रं ज्योतिरदितेर्ऋतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८४) ________________________________
 आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः ।
 प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥१॥
 युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।
 परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥२॥
 कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता ।
 उपो रयिर्देवजूतो न एतु प्र णः स्पार्हाभिरूतिभिस्तिरेतम् ॥३॥
 अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् ।
 प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥४॥
 इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
 सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८५) ________________________________
 पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् ।
 घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥१॥
 स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति ।
 युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥२॥
 आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः ।
 कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति ॥३॥
 स सुक्रतुर्ऋतचिदस्तु होता य आदित्य शवसा वां नमस्वान् ।
 आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥४॥
 इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
 सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८६) ________________________________
 धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।
 प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥१॥
 उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि ।
 किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥२॥
 पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् ।
 समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥३॥
 किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् ।
 प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥४॥
 अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः ।
 अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥५॥
 न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।
 अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥६॥
 अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः ।
 अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥७॥
 अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु ।
 शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८७) ________________________________
 रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् ।
 सर्गो न सृष्टो अर्वतीर्ऋतायञ्चकार महीरवनीरहभ्यः ॥१॥
 आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् ।
 अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥२॥
 परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके ।
 ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥३॥
 उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।
 विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥४॥
 तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः ।
 गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥५॥
 अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् ।
 गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥६॥
 यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः ।
 अनु व्रतान्यदितेर्ऋधन्तो यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८८) ________________________________
 प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व ।
 य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥१॥
 अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि ।
 स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥२॥
 आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् ।
 अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥३॥
 वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः ।
 स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥४॥
 क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् ।
 बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥५॥
 य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते ।
 मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्रः स्तुवते वरूथम् ॥६॥
 ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् ।
 अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ८९) ________________________________
 मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् ।
 मृळा सुक्षत्र मृळय ॥१॥
 यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः ।
 मृळा सुक्षत्र मृळय ॥२॥
 क्रत्वः समह दीनता प्रतीपं जगमा शुचे ।
 मृळा सुक्षत्र मृळय ॥३॥
 अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।
 मृळा सुक्षत्र मृळय ॥४॥
 यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
 अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९०) ________________________________
 प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः ।
 वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥१॥
 ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो ।
 कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥२॥
 राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
 अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥३॥
 उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः ।
 गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥४॥
 ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति ।
 इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥५॥
 ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः ।
 इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥६॥
 अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
 वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९१) ________________________________
 कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
 ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥१॥
 उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः ।
 इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥२॥
 पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
 ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥३॥
 यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः ।
 शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥४॥
 नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् ।
 इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥५॥
 या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते ।
 आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥६॥
 अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
 वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९२) ________________________________
 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
 उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥१॥
 प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै ।
 प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥२॥
 प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।
 नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥३॥
 ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः ।
 घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥४॥
 आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ।
 वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥५॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९३) ________________________________
 शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
 उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥१॥
 ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।
 क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥२॥
 उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः ।
 अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥३॥
 गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।
 इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥४॥
 सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।
 अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥५॥
 इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् ।
 नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥६॥
 सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः ।
 यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु ॥७॥
 एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् ।
 मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥८॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९४) ________________________________
 इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
 अभ्राद्वृष्टिरिवाजनि ॥१॥
 शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
 ईशाना पिप्यतं धियः ॥२॥
 मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
 मा नो रीरधतं निदे ॥३॥
 इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
 धिया धेना अवस्यवः ॥४॥
 ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
 सबाधो वाजसातये ॥५॥
 ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे ।
 मेधसाता सनिष्यवः ॥६॥
 इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।
 मा नो दुःशंस ईशत ॥७॥
 मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
 इन्द्राग्नी शर्म यच्छतम् ॥८॥
 गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।
 इन्द्राग्नी तद्वनेमहि ॥९॥
 यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
 सप्तीवन्ता सपर्यवः ॥१०॥
 उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा ।
 आङ्गूषैराविवासतः ॥११॥
 ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
 आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥१२॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९५) ________________________________
 प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
 प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ॥१॥
 एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
 रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥२॥
 स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु ।
 स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥३॥
 उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्णे अस्मिन् ।
 मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥४॥
 इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
 तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥५॥
 अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।
 वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९६) ________________________________
 बृहदु गायिषे वचोऽसुर्या नदीनाम् ।
 सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥१॥
 उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः ।
 सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥२॥
 भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती ।
 गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥३॥
 जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
 सरस्वन्तं हवामहे ॥४॥
 ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
 तेभिर्नोऽविता भव ॥५॥
 पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः ।
 भक्षीमहि प्रजामिषम् ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९७) ________________________________
 यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति ।
 इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च ॥१॥
 आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः ।
 यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥२॥
 तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे ।
 इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥३॥
 स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।
 कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥४॥
 तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।
 शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम ॥५॥
 तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
 सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥६॥
 स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः ।
 बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥७॥
 देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा ।
 दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥८॥
 इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि ।
 अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥९॥
 बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
 धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९८) ________________________________
 अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।
 गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥१॥
 यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।
 उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥२॥
 जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।
 एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥
 यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान् ।
 यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥
 प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
 यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥
 तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।
 गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
 बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
 धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त ९९) ________________________________
 परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
 उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥१॥
 न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।
 उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥२॥
 इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
 व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥३॥
 उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् ।
 दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥४॥
 इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
 शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥५॥
 इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती ।
 ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥६॥
 वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १००) ________________________________
 नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् ।
 प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥१॥
 त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः ।
 पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥२॥
 त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा ।
 प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥३॥
 वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
 ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥४॥
 प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
 तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥५॥
 किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
 मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥६॥
 वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥७॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १०१) ________________________________
 तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः ।
 स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥१॥
 यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।
 स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥२॥
 स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः ।
 पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥३॥
 यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः ।
 त्रयः कोशास उपसेचनासो मध्वः श्चोतन्त्यभितो विरप्शम् ॥४॥
 इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् ।
 मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥५॥
 स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च ।
 तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥६॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १०२) ________________________________
 पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे ।
 स नो यवसमिच्छतु ॥१॥
 यो गर्भमोषधीनां गवां कृणोत्यर्वताम् ।
 पर्जन्यः पुरुषीणाम् ॥२॥
 तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् ।
 इळां नः संयतं करत् ॥३॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १०३) ________________________________
 संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
 वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥१॥
 दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् ।
 गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥२॥
 यदीमेनाँ उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् ।
 अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥३॥
 अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् ।
 मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥४॥
 यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः ।
 सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु ॥५॥
 गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् ।
 समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ॥६॥
 ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः ।
 संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥७॥
 ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् ।
 अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥८॥
 देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते ।
 संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥९॥
 गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि ।
 गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥१०॥
 (ऋग्वेद-संहिता | सप्तम मण्डल, सुक्त १०४) ________________________________
 इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
 परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥१॥
 इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव ।
 ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
 इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
 यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
 इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
 उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
 इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
 तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
 इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
 यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥६॥
 प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
 इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥७॥
 यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
 आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥८॥
 ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
 अहये वा तान्प्रददातु सोम आ वा दधातु निर्ऋतेरुपस्थे ॥९॥
 यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् ।
 रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥
 परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
 प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् ॥११॥
 सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
 तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥१२॥
 न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
 हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
 यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने ।
 किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥१४॥
 अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
 अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
 यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह ।
 इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
 प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना ।
 वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
 वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन ।
 वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
 प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि ।
 प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥१९॥
 एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
 शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥२०॥
 इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
 अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः ॥२१॥
 उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
 सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
 मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना ।
 पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
 इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
 विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम् ॥२४॥
 प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
 रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥
 

॥इति ऋग्वेद सप्तम मण्डल॥

अन्य मण्डल पढ़ने के लिये यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *