HinduMantavya
Loading...

यजुर्वेद- अध्याय 7, (Yajurved Adhyay 7)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥ 

अध्याय 7

 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 1
वाचस् पतये पवस्व वृष्णो अम्̐शुभ्यां गभस्तिपूतः ।
 देवो देवेभ्यः पवस्व येषां भागो ऽसि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 2
मधुमतीर् न ऽ इषस् कृधि ।
 यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
 स्वाहा ।
 उर्व् अन्तरिक्षम् अन्व् एमि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 3
स्वांकृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
 देवेभ्यस् त्वा मरीचिपेभ्यः ।
 देवाशो यस्मै त्वेडे तत् सत्यम् उपरिप्रुता भङ्गेन हतो ऽसौ फट् ।
 प्राणाय त्वा ।
 व्यानाय त्वा ॥

 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 4
उपयामगृहीतो ऽस्य् अन्तर्यच्छ मघवन् पाहि सोमम् ।
 उरुष्य राय ऽएषो यजस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 5
अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर्दधाम्य् उर्व् अन्तरिक्षम् ।
 सजूर् देवेभिर् अवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 6
स्वांकृतोऽसि विश्वेभ्य ऽ इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
 देवेभ्यस् त्वा मरीचिपेभ्यः ।
 ऽ उदानाय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 7
आ वायो भूष शुचिपा ऽ उप नः सहस्रं ते नियुतो विश्ववार ।
 उपो तेऽअन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ।
 वायवे त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 8
इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
 इन्दवो वाम् उशन्ति हि ।
 उपयामगृहीतोऽसि वायव ऽ इन्द्रवायुभ्यां त्वा ।
 एष ते योनिः ।
 सजोषोभ्यां त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 9
अयं वां मित्रावरुणा सुतः सोम ऽ ऋतावृधा ।
 ममेद् इह श्रुतम्̐ हवम् ।
 उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 10
राया वयम्̐ ससवासो मदेम हव्येन देवा यवसेन गावः ।
 
 
तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ।
 एष ते योनिर् ऋतायुभ्यां त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 11
या वां कशा मधुमत्याश्विना सूनृतावती ।
 तया यज्ञं मिमिक्षतम् ।
 उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा ।
 एष ते योनिर् माध्वीभ्यां त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 12
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदम्̐ स्वर्विदम् ।
 प्रतीचीनं वृजनं दोहसे धुनिम् आशुं जयन्तम् अनु यासु वर्धसे ।
 उपयामगृहीतो ऽसि शण्डाय त्वा ।
 एष ते योनिर् वीरतां पाहि ।
 अपमृष्टः शण्डः ।
 देवास् त्वा शुक्रपाः प्रणयन्तु ।
 अनाधृष्टासि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 13
सुवीरो वीरान् प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
 संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा ।
 निरस्तः शण्डः ।
 शुक्रस्याधिष्ठानम् असि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 14
अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम ।
 सा प्रथमा सम्̐स्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो ऽ अग्निः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 15
स प्रथमो बृहस्पतिश् चिकित्वाम्̐स् तस्मा ऽ इन्द्राय सुतम् आ जुहोत स्वाहा ।
 तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत् स्वाहा ।
 अयाड् अग्नीत् ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 16
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
 इमम् अपाम्̐ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।
 उपयामगृहीतो ऽसि मर्काय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 17
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
 आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ ।
 एष ते योनिः प्रजाः पाहि ।
 अपमृष्टो मर्कः ।
 देवास् त्वा मन्थिपाः प्रणयन्तु ।
 अनाधृष्टासि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 18
सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
 संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा ।
 निरस्तो मर्कः ।
 मन्थिनो ऽधिष्ठानम् असि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 19
ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
 अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 20
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणः पाहि यज्ञं पाहि यज्ञपतिं विष्णुस् त्वाम् इन्द्रियेण पातु विष्णुं त्वं पाह्य् अभि सवनानि पाहि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 21
सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ ।
 एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 22
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत ऽ उक्थाव्यं गृह्णामि ।
 यत् त ऽ इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ।
 एष ते योनिर् उक्थेभ्यस् त्वा ।
 देवेभ्यस् त्वा देवाव्यं गृह्णामि यज्ञस्यायुषे गृह्णामि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 23
मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
 इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
 इन्द्राग्निभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
 इन्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
 इन्द्राबृहस्पतिभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
 इन्द्राविष्णुभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 24
मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
 कविम्̐ सम्राजम् अतिथिं जनानाम् आसन्ना पात्रं जनयन्त देवाः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 25
उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तमः ।
 ऽ एष ते योनिर् वैश्वानराय त्वा ।
 ध्रुवं ध्रुवेण मनसा वाचा सोमम् अव नयामि ।
 अथा न ऽ इन्द्र ऽ इद् विशो ऽसपत्नाः समनसस् करत् ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 26
यस् ते द्रप्स स्कन्दति यस् ते ऽ अम्̐शुर् ग्रावच्युतो धिषणयोर् उपस्थात् ।
 अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम्̐ स्वाहा ।
 देवानाम् उत्क्रमणम् असि ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 27
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
 व्यानाय मे वर्चोदा वर्चसे पवस्व ।
 उदानाय मे वर्चोदा वर्चसे पवस्व ।
 वाचे मे वर्चोदा वर्चसे पवस्व ।
 क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व ।
 श्रोत्राय मे वर्चोदा वर्चसे पवस्व ।
 चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 28
आत्मने मे मे वर्चोदा वर्चसे पवस्व ।
 ओजसे मे वर्चोदा वर्चसे पवस्व ।
 आयुषे मे वर्चोदा वर्चसे पवस्व ।
 विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 29
को ऽसि कतमो ऽसि कस्यासि को नामासि ।
 यस्य ते नामामन्महि यं त्वा सोमेनातीतृपाम ।
 भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्या सुवीरो वीरैः सुपोषः पोषैः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 30
उपयामगृहीतो ऽसि मधवे त्वा ।
 उपयामगृहीतो ऽसि माधवाय त्वा ।
 उपयामगृहीतो ऽसि शुक्राय त्वा ।
 उपयामगृहीतो ऽसि शुचये त्वा ।
 उपयामगृहीतो ऽसि नभसे त्वा ।
 उपयामगृहीतो ऽसि नभस्याय त्वा ।
 उपयामगृहीतो ऽसीषे त्वा ।
 उपयामगृहीतो ऽस्य् ऊर्जे त्वा ।
 उपयामगृहीतो ऽसि सहसे त्वा ।
 उपयामगृहीतो ऽसि सहस्याय त्वा ।
 उपयामगृहीतो ऽसि तपसे त्वा ।
 उपयामगृहीतो ऽसि तपस्याय त्वा ।
 उपयामगृहीतो स्य् अम्̐हसस्पतये त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 31
इन्द्राग्नी ऽ आ गतम्̐ सुतं गीर्भिर् नभो वरेण्यम् ।
 अस्य पातं धियेषिता ।
 उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा ।
 एष ते योनिर् इन्द्राग्निभ्यां त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 32
आ घा ये ऽ अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
 येषाम् इन्द्रो युवा सखा ।
 उपयामगृहीतो ऽस्य् अग्नीन्द्राभ्यां त्वा ।
 एष ते योनिर् अग्नीन्द्राभ्यां त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 33
ओमासश् चर्षणीधृतो विश्वे देवास ऽ आ गत ।
 दाश्वाम्̐सो दाशुषः सुतम् ।
 उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
 एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 34
विश्वे देवास ऽ आ गत शृणुता म इमम्̐ हवम् ।
 एदं बर्हिर् नि षीदत ।
 उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
 एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 35
इन्द्र मरुत्व ऽ इह पाहि सोमं यथा शार्याते ऽ अपिबः सुतस्य ।
 तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ।
 उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
 ऽ एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 36
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यम्̐ शासम् इन्द्रम् ।
 विश्वासाहम् अवसे नूतनायोग्रम्̐ सहोदाम् इह तम्̐ हुवेम ।
 उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
 एष ते योनिर् इन्द्राय त्वा मरुत्वते ।
 उपयामगृहीतो ऽसि मरुतां त्वौजसे ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 37
सजोषा ऽ इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
 जहि शत्रूम्̐न्२ ऽ अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ।
 उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
 एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 38
मरुत्वाम्̐२ ऽ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।
 आसिञ्चस्व जठरे मध्व ऽ ऊर्मिं त्वम्̐ राजासि प्रतिपत्सुतानाम् ।
 उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
 एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 39
महाम्̐२ ऽ इन्द्रो नृवद् आ चर्षणिप्रा ऽ उत द्विबर्हा ऽ अमिनः सहोभिः ।
 अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ।
 उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
 एष ते योनिर् महेन्द्राय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 40
महाम्̐२ ऽ इन्द्रो य ऽ ओजसा पर्जन्यो वृष्टिमाँ२ ऽ इव ।
 स्तोमैर् वत्सस्य वावृधे ।
 उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
 एष ते योनिर् महेन्द्राय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 41
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
 दृशे विश्वाय सूर्यम्̐ स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 42
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
 आप्रा द्यावापृथिवी ऽ अन्तरिक्षम्̐ सूर्य ऽ आत्मा जगतस् तस्थुषश् च स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 43
अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
 युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 44
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽ एतु प्रभिन्दन् ।
 अयं वाजान् जयतु वाजसाताव् अयम्̐ शत्रून् जयतु जर्हृषाणः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 45
रूपेण वो रूपम् अभ्यागां तुथो वो विश्ववेदा वि भजतु ।
 ऋतस्य पथा प्रेत चन्द्रदक्षिणाः ।
 वि स्वः पश्य व्यन्तरिक्षम् ।
 यतस्व सदस्यैः ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 46
ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयम्̐ सुधातुदक्षिणम् ।
 अस्मद्राता देवत्रा गच्छत प्रदातारम् आ विशत ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 47
अग्नये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीयायुर् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
 रुद्राय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय प्राणो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ।
 बृहस्पतये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय त्वग् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
 यमाय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय हयो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ॥
 
यजुर्वेदः-संहिता | अध्याय 7, मंत्र 48
को ऽदात् कस्मा अदात् कामो ऽदात् कामायादात् ।
 कामो दाता कामः प्रतिग्रहीता कामैतत् ते ॥
 

॥इति यजुर्वेदः सप्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *