HinduMantavya
Loading...

यजुर्वेद- अध्याय 19, (yajurved Adhyay 19)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

अध्याय 19

  
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन ।
 मधुमतीं मधुमता सृजामि सम्̐ सोमेन ।
 सोमो सि ।
 अश्विभ्यां पच्यस्व ।
 सरस्वत्यै पच्यस्व ।
 इन्द्राय सुत्राम्णे पच्यस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 2
परीतो षिञ्चता सुतम्̐ सोमो य ऽ उत्तमम्̐ हविः ।
 दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 3
वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः ।
 इन्द्रस्य युज्यः सखा ।
 वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः ।
 इन्द्रस्य युज्यः सखा ॥

यजुर्वेदः-संहिता | अध्याय 19, मंत्र 4
पुनाति ते परिस्रुतम्̐ सोमम्̐ सूर्यस्य दुहिता ।
 वारेण शश्वता तना ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 5
ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियम्̐ सुरया सोमः सुत ऽ आसुतो मदाय ।
 शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 6
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
 इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
 उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ।
 ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 7
नाना हि वां देवहितम्̐ सदस् कृतं मा सम्̐ सृक्षाथां परमे व्योमन् ।
 सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिम्̐सीः स्वां योनिम् आविशन्ती ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 8
उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् ।
 एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 9
तेजो ऽसि तेजो मयि धेहि ।
 वीर्यम् असि वीर्यं मयि धेहि ।
 बलम् असि बलं मयि धेहि ।
 ओजो ऽस्य् ओजो मयि धेहि ।
 मन्युर् असि मन्युं मयि धेहि ।
 सहो ऽसि सहो मयि धेहि ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 10
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
 श्येनं पतत्रिणम्̐ सिम्̐हम्̐ सेमं पात्व् अम्̐हसः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 11
यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् ।
 एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया ।
 सम्पृच स्थ सं मा भद्रेण पृङ्क्त ।
 विपृच स्थ वि मा पाप्मना पृङ्क्त ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 12
देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना ।
 वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 13
दीक्षायै रूपम्̐ शष्पाणि प्रायणीयस्य तोक्मानि ।
 क्रयस्य रूपम्̐ सोमस्य लाजाः सोमाम्̐शवो मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 14
आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ।
 रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 15
सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते ।
 अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रम्̐ सरस्वत्या ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 16
आसन्दी रूपम्̐ राजासन्द्यै वेद्यै कुम्भी सुराधानी ।
 अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 17
वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् ।
 यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 18
हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती ।
 इन्द्रायैन्द्रम्̐ सदस् कृतं पत्नीशालं गार्हपत्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 19
प्रैषेभिः प्रैषान् आप्नोत्य् आप्रीभिर् आप्रीर् यज्ञस्य ।
 प्रयाजेभिर् अनुयाजान् वषट्कारेभिर् आहुतीः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 20
पशुभिः पशून् आप्नोति पुरोडाशैर् हवीम्̐ष्य् आ ।
 छन्दोभिः सामिधेनीर् याज्याभिर् वषट्कारान् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 21
धानाः करम्भः सक्तवः परीवापः पयो दधि ।
 सोमस्य रूपम्̐ हविष आमिक्षा वाजिनं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 22
धानानाम्̐ रूपं कुवलं परीवापस्य गोधूमाः ।
 सक्तूनाम्̐ रूपं बदरम् उपवाकाः करम्भस्य ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 23
पयसो रूपं यद् यवा दध्नो रूपं कर्कन्धूनि ।
 सोमस्य रूपं वाजिनम्̐ सौम्यस्य रूपम् आमिक्षा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 24
आ श्रावयेति स्तोत्रियाः प्रत्याश्रावो ऽ अनुरूपः ।
 यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 25
अर्धऽऋचैर् उक्थानाम्̐ रूपं पदैर् आप्नोति निविदः ।
 प्रणवैः शस्त्राणाम्̐ रूपं पयसा सोम आप्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 26
अश्विभ्यां प्रातःसवनम् इन्द्रेणैन्द्रं माध्यन्दिनम् ।
 वैश्वदेवम्̐ सरस्वत्या तृतीयम् आप्तम्̐ सवनम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 27
वायव्यैर् वायव्यान् आप्नोति सतेन द्रोणकलशम् ।
 कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 28
यजुर्भिर् आप्यन्ते ग्रहा ग्रहै स्तोमाश् च विष्टुतीः ।
 छन्दोभिर् उक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 29
इडाभिर् भक्षान् आप्नोति सूक्तवाकेनाशिषः ।
 शंयुना पत्नीसंयाजान्त् समिष्टयजुषा सम्̐स्थाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 30
व्रतेन दीक्षाम् आप्नोति दीक्षयाप्नोति दक्षिणाम् ।
 दक्षिणा श्रद्धाम् आप्नोति श्रद्धया सत्यम् आप्यते ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 31
एतावद् रूपं यज्ञस्य यद् देवैर् ब्रह्मणा कृतम् ।
 तद् एतत् सर्वम् आप्नोति यज्ञे सौत्रामणी सुते ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 32
सुरावन्तं बर्हिषदम्̐ सुवीरं यज्ञम्̐ हिन्वन्ति महिषा नमोभिः ।
 दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 33
यस् ते रसः सम्भृत ऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य ।
 तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 34
यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।
 इमं तम्̐ शुक्रं मधुमन्तम् इन्दुम्̐ सोमम्̐ राजानम् इह भक्षयामि ॥
 
{K21,1,34}
 
 यजुर्वेदः-संहिता | अध्याय 19, मंत्र 35
यद् अत्र रिप्तम्̐ रसिनः सुतस्य यद् इन्द्रो ऽ अपिबच्छचीभिः ।
 अहं तद् अस्य मनसा शिवेन सोमम्̐ राजानम् इह भक्षयामि ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 36
पितृभ्यः स्वधायिभ्यः स्वधा नमः ।
 पितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
 प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
 अक्षन् पितरः ।
 ऽअमीमदन्त पितरः ।
 ऽअतीतृपन्त पितरः ।
 पितरः शुन्धध्वम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 37
पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
 पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ।
 पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः ।
 पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 38
अग्न ऽ आयूम्̐षि पवस ऽ आ सुवोर्जम् इषं च नः ।
 आरे बाधस्व दुच्छुनाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 39
पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
 पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 40
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।
 अग्ने क्रत्वा क्रतूँ२ऽर् अनु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 41
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।
 ब्रह्म तेन पुनातु मा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 42
पवमानः सो ऽ अद्य नः पवित्रेण विचर्षणिः ।
 यः पोता स पुनातु मा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 43
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
 मां पुनीहि विश्वतः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 44
वैश्वदेवी पुनती देव्य् आगाद् यस्याम् इमा बह्व्यस् तन्वो वीतपृष्ठाः ।
 तया मदन्तः सधमादेषु वयम्̐ स्याम पतयो रयीणाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 45
ये समानाः समनसः पितरो यमराज्ये ।
 तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 46
ये समानाः समनसो जीवा जीवेषु मामकाः ।
 तेषाम्̐ श्रीर् मयि कल्पताम् अस्मिँल्लोके शतम्̐ समाः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 47
द्वे सृती ऽ अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।
 ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 48
इदम्̐ हविः प्रजननं मे ऽ अस्तु दशवीरम्̐ सर्वगणम्̐ स्वस्तये ।
 आत्मसनि प्रजासनि पशुसनि लोकसन्य् अभयसनि ।
 अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽ अस्मासु धत्त ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 49
उद् ईरताम् ऽ अवर उत् परास ऽ उन् मध्यमाः पितरः सोम्यासः ।
 असुं य ऽ ईयुर् अवृका ऽ ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 50
अङ्गिरसो नः पितरो नवग्वा ऽ अथर्वाणो भृगवः सोम्यासः ।
 तेषां वयम्̐ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 51
ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।
 तेभिर् यमः सम्̐रराणो हवीम्̐ष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 52
त्वम्̐ सोम प्र चिकितो मनीषा त्वम्̐ रजिष्ठम् अनु नेषि पन्थाम् ।
 तव प्रणीती पितरो न ऽ इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 53
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
 वन्वन्न् अवातः परिधीँ२ऽर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 54
त्वम्̐ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी ऽ आ ततन्थ ।
 तस्मै त ऽ इन्दो हविषा विधेम वयम्̐ स्याम पतयो रयीणाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 55
बर्हिषदः पितर ऽ ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
 त ऽ आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 56
आहं पितॄन् सुविदत्राम्̐२ऽ अवित्सि नपातं च विक्रमणं च विष्णोः ।
 बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त ऽ इहागमिष्ठाः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 57
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
 त ऽ आ गमन्तु त ऽ इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 58
आ यन्तु नः पितरः सोम्यासो ग्निष्वात्ताः पथिभिर् देवयानैः ।
 अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 59
अग्निष्वात्ताः पितर ऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः ।
 अत्ता हवीम्̐षि प्रयतानि बर्हिष्य् अथा रयिम्̐ सर्ववीरं दधातन ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 60
ये ऽ अग्निष्वात्ता ये ऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते ।
 तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 61
अग्निष्वात्ताम्̐ ऋतुमतो हवामहे नाराशम्̐से सोमपीथं य ऽ आशुः ।
 ते नो विप्रासः सुहवा भवन्तु वयम्̐ स्याम पतयो रयीणाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 62
आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे ।
 मा हिम्̐सिष्ट पितरः केन चिन् नो यद्व ऽ आगः पुरुषता कराम ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 63
आसीनासो ऽ अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।
 पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त ऽ इहोर्जं दधात ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 64
यम् अग्ने कव्यवाहन त्वं चिन् मन्यसे रयिम् ।
 तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥
 
{K21,1,64}
 
 यजुर्वेदः-संहिता | अध्याय 19, मंत्र 65
यो ऽ अग्निः कव्यवाहनः पितॄन् यक्षद् ऋतावृधः ।
 प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य ऽ आ ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 66
त्वम् अग्न ऽ ईडितः कव्यवाहनावाड् हव्यानि सुरभीणि कृत्वी ।
 प्रादाः पितृभ्यः स्वधया ते ऽ अक्षन्न् अद्धि त्वं देव प्रयता हवीम्̐षि ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 67
ये चेह पितरो ये च नेह याम्̐श् च विद्म याम्̐२ऽ उ च न प्रविद्म ।
 त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञम्̐ सुकृतं जुषस्व ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 68
इदं पितृभ्यो नमो ऽ अस्त्व् अद्य ये पूर्वासो य ऽ उपरास ईयुः ।
 ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनम्̐ सुवृजनासु विक्षु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 69
अधा यथा नः पितरः परासः प्रत्नासो ऽ अग्न ऽ ऋतम् आशुषाणाः ।
 शुचीदयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो ऽ अरुणीर् अप व्रन् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 70
उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।
 उशन्न् उशत ऽ आ वह पितॄन् हविषे ऽ अत्तवे ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 71
अपां फेनेन नमुचेः शिर ऽ इन्द्रोद् अवर्तयः ।
 विश्वा यद् अजय स्पृधः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 72
सोमो राजामृतम्̐ सुत ऽ ऋजीषेणाजहान् मृत्युम् ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 73
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 74
सोमम् अद्भ्यो व्यपिबच् छन्दसा हम्̐सः शुचिषत् ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 75
अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 76
रेतो मूत्रं वि जहाति योनिं प्रविशद् इन्द्रियम् ।
 गर्भो जरायुणावृत ऽ उल्वं जहाति जन्मना ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 77
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
 अश्रद्धाम् अनृते ऽदधाच् छ्रद्धाम्̐ सत्ये प्रजापतिः ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 78
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 79
दृष्ट्वा परिस्रुतो रसम्̐ शुक्रेण शुक्रं व्यपिबत् ।
 पयः सोमं प्रजापतिः ।
 ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 80
सीसेन तन्त्रं मनसा मनीषिण ऽ ऊर्णासूत्रेण कवयो वयन्ति ।
 अश्विना यज्ञम्̐ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 81
तद् अस्य रूपम् अमृतम्̐ शचीभिस् तिस्रो दधुर् देवताः सम्̐रराणाः ।
 लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य माम्̐सम् अभवन् न लाजाः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 82
तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो ऽ अन्तरम् ।
 अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 83
सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
 रसं परिस्रुता न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 84
पयसा शुक्रम् अमृतं जनित्रम्̐ सुरया मूत्राज् जनयन्त रेतः ।
 अपामतिं दुर्मतिं बाधमाना ऽ ऊवध्यं वातम्̐ सब्वं तद् आरात् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 85
इन्द्रः सुत्रामा हृदयेण सत्यं पुरोडाशेन सविता जजान ।
 यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 86
आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
 श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 87
कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो ऽ अन्तः ।
 प्लाशिर् व्यक्तः शतधार ऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 88
मुखम्̐ सद् अस्य शिर ऽ इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।
 चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 89
अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन ।
 पक्ष्माणि गोधूमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 90
अविर् न मेषो नसि वीर्याय प्राणस्य पन्था ऽ अमृतो ग्रहाभ्याम् ।
 सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 91
इन्द्रस्य रूपं वृषभो बलाय कर्णाभ्याम्̐ श्रोत्रम् अमृतं ग्रहाभ्यां ।
 यवा न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 92
आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
 केशा न शीर्षन् यशसे श्रियै शिखा सिम्̐हस्य लोम त्विषिर् इन्द्रियाणि ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 93
अङ्गान्य् आत्मन् भिषजा तद् अश्विनात्मानम् अङ्गैः सम् अधात् सरस्वती ।
 इन्द्रस्य रूपम्̐ शतमानम् आयुश् चन्द्रेण ज्योतिर् अमृतं दधानाः ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 94
सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।
 अपाम्̐ रसेन वरुणो न साम्नेन्द्रम्̐ श्रियै जनयन्न् अप्सु राजा ॥
 
यजुर्वेदः-संहिता | अध्याय 19, मंत्र 95
तेजः पशूनाम्̐ हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
 अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् अमृतः सोम ऽ इन्दुः ॥

॥इति यजुर्वेदः एकोनविंशतितमोऽध्यायः॥

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *