HinduMantavya
Loading...

यजुर्वेद- अध्याय 27, (yajurved Adhyay 27)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 27

 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 1
समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या ।
 सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 2
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।
 मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 3
त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः ।
 सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥

यजुर्वेदः-संहिता | अध्याय 27, मंत्र 4
इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः ।
 क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 5
क्षत्रेणाग्ने स्वायुः सम्̐ रभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
 सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 6
अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने ।
 विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यम्̐ सहवीराम्̐ रयिं दाः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 7
अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह ।
 विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 8
बृहस्पते सवितर् बोधयैनम्̐ सम्̐शितं चित् संतराम्̐ सम्̐ शिशाधि ।
 वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 9
अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः ।
 प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 10
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
 देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 11
ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीम्̐ष्य् अग्नेः ।
 द्युमत्तमा सुप्रतीकस्य सूनोः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 12
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः ।
 पथो अनक्तु मध्वा घृतेन ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 13
मध्वा यज्ञं नक्षसे प्रीणानो नराशम्̐सो ऽ अग्ने ।
 सुकृद् देवः सविता विश्ववारः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 14
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा ।
 अग्निम्̐ स्रुचो ऽ अध्वरेषु प्रयत्सु ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 15
स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः ।
 वसुश्चेतिष्ठो वसुधातमश् च ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 16
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः ।
 उरुव्यचसो धाम्ना पत्यमानाः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 17
ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता ।
 इमं यज्ञम् अवताम् अध्वरं नः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 18
दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् ।
 कृणुतम् नः स्विष्टम् ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 19
तिस्रो देवीर् बर्हिर् इदम्̐ सदन्त्व् इडा सरस्वती भारती ।
 मही गृणाना ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 20
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् ।
 रायस्पोषं वि ष्यतु नाभिम् अस्मे ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 21
वनस्पते ऽव सृजा रराणस् त्मना देवेषु ।
 अग्निर् हव्यम्̐ शमिता सूदयाति ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 22
अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् ।
 विश्वे देवा हविर् इदं जुषन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 23
पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
 ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 24
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
 अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 25
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
 ततो देवानाम्̐ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 26
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् ।
 यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 27
प्र याभिर् यासि दाश्वाम्̐सम् अच्छा नियुद्भिर् वायविष्टये दुरोणे ।
 नि नो रयिम्̐ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 28
आ नो नियुद्भिः शतिनीभिर् अध्वरम्̐ सहस्रिणीभिर् उप याहि यज्ञम् ।
 वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 29
नियुत्वान् वायवा गह्य् अयम्̐ शुक्रो अयामि ते ।
 गन्तासि सुन्वतो गृहम् ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 30
वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु ।
 आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 31
वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् ।
 शिवो नियुद्भिः शिवाभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 32
वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।
 नियुत्वान्त् सोमपीतये ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 33
एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विम्̐शती च ।
 तिसृभिश् च वहसे त्रिम्̐शता च नियुद्भिर् वायव् इह ता वि मुञ्च ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 34
तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत ।
 अवाम्̐स्य् आ वृणीमहे ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 35
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
 ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 36
न त्वावाम्̐२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
 अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 37
त्वाम् इद्धि हवामहे साता वाजस्य कारवः ।
 त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 38
स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः ।
 गाम् अश्वम्̐ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 39
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
 कया शचिष्ठया वृता ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 40
कस् त्वा सत्यो मदानां मम्̐हिष्ठो मत्सद् अन्धसः ।
 दृढा चिद् आरुजे वसु ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 41
अभी षु णः सखीनाम् अविता जरितॄणाम् ।
 शतं भवास्य् ऊतये ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 42
यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे ।
 प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शम्̐सिषम् ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 43
पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया ।
 पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 44
ऊर्जो नपातम्̐ स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
 भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 27, मंत्र 45
संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि ।
 उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताम्̐ संवत्सरस् ते कल्पताम् ।
 प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय ।
 सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥
 

॥इति यजुर्वेदः सप्तविंशतितमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *