HinduMantavya
Loading...

यजुर्वेद- अध्याय 6, (Yajurved Adhyay 6)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 6

 
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 आ ददे नार्य् असि ।
 इदम् अहम्̐ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
 यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
 दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
 शुन्धन्तां लोकाः पितृषदनाः ।
 पितृषदनम् असि ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 2
अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति ।
 देवस् त्वा सविता मध्व् आनक्तु ।
 सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
 द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृम्̐हीः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 3
या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः ।
 अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि ।
 ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि ।
 ब्रह्म दृम्̐ह क्षत्रं दृम्̐हायुर् दृम्̐ह प्रजां दृम्̐ह ॥

 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 4
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
 इन्द्रस्य युज्यः सखा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 5
तद् विष्णोः परमं पदम्̐ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम् ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 6
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानम्̐ रायो मनुष्याणाम् ।
 दिवः सूनुर् असि ।
 एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 7
उपावीर् असि ।
 उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् ।
 देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम् ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 8
रेवती रमध्वं बृहस्पते धारया वसूनि ।
 ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 9
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 अग्नीषोमाभ्यां जुष्टं नि युनज्मि ।
 अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ।
 अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 10
अपां पेरुर् असि ।
 आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः ।
 सं ते प्राणो वातेन गच्छताम्̐ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 11
घृतेनाक्तौ पशूँस् त्रायेथा ।
रेवति यजमाने प्रियं धा ऽ आ विश ।
 उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव ।
 वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः ।
 स्वाहा देवेभ्यः ।
 देवेभ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 12
माहिर् भूर् मा पृदाकुः ।
 नमस् तऽ आतानानर्वा प्रेहि ।
 घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 13
देवीर् आपः शुद्धा वोढ्वम्̐ सुपरिविष्टा देवेषु ।
 सुपरिविष्टा वयं परिवेष्टारो भूयास्म ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 14
वाचं ते शुन्धामि ।
 प्राणं ते शुन्धामि ।
 चक्षुस् ते शुन्धामि ।
 श्रोत्रं ते शुन्धामि ।
 नाभिं ते शुन्धामि ।
 मेढ्रं ते शुन्धामि ।
 पायुं ते शुन्धामि ।
 चरित्राम्̐स् ते शुन्धामि ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 15
मनस्तऽ आ प्यायताम् ।
 वाक् तऽ आ प्यायताम् ।
 प्राणस् तऽ आ प्यायताम् ।
 चक्षुस्तऽ आ प्यायताम् ।
 श्रोत्रं तऽ आ प्यायताम् ।
 यत् ते क्रूरं यद् आस्थितं तत् त ऽआ प्यायतां निष्ट्यायतां तत् ते शुध्यतु ।
 शम् अहोभ्यः ।
 ओषधे त्रायस्व ।
 स्वधिते मैनम्̐ हिम्̐सीः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 16
रक्षसां भागो ऽसि ।
 निरस्तम्̐ रक्षः ।
 ऽ इदम् अहम्̐ रक्षोऽ भितिष्ठामीदम् अहम्̐ रक्षोऽ व बाधऽ इदम् अहम्̐ रक्षो ऽधमं तमो नयामि ।
 घृतेन द्यावापृथिवी प्रोर्णुवाथाम् ।
 वायो वे स्तोकानाम् ।
 अग्निर् आज्यस्य वेतु स्वाहा ।
 स्वाहाकृते ऽ ऊर्ध्वनभसं मारुतं गच्छतम् ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 17
इदम् आपः प्रवहतावद्यं च मलं च यत् ।
 यच् चाभिदुद्रोहानृतं यच् च शेपे ऽ अभीरुणम् ।
 आपो मा तस्माद् एनसः पवमानश् च मुञ्चतु ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 18
सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् ।
 रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रम्̐ह्या ऽ ऊष्मणो व्यथिषत् ।
 प्रयुतं द्वेषः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 19
घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा ।
 दिशः ।
 प्रदिशः ।
 ऽ आदिशः ।
 विदिशः ।
 ऽ उद्दिशः ।
 दिग्भ्यः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 20
ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः ।
 देव त्वष्टर् भूरि ते सम्̐-समेतु सलक्ष्मा यद् विषुरूपं भवाति ।
 देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 21
समुद्रं गच्छ स्वाहा ।
 ऽ अन्तरिक्षं गच्छ स्वाहा ।
 देवम्̐ सवितारं गच्छ स्वाहा ।
 मित्रावरुणौ गच्छ स्वाहा ।
 ऽ अहोरात्रे गच्छ स्वाहा ।
 छन्दाम्̐सि गच्छ स्वाहा ।
 द्यावापृथिवी गच्छ स्वाहा ।
 यज्ञं गच्छ स्वाहा ।
 सोमं गच्छ स्वाहा ।
 दिव्यं नभो गच्छ स्वाहा ।
 अग्निं वैश्वानरं गच्छ स्वाहा ।
 मनो मे हार्दि यच्छ ।
 दिवं ते धूमो गच्छतु स्वर् ज्योतिः पृथिवीं भस्मना पृण स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 22
मापो मौषधीर् हिम्̐सीः ।
 धाम्नो-धाम्नो राजम्̐स् ततो वरुण नो मुञ्च ।
 यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
 सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 23
हविषीमतीर् इमा ऽ आपो हविष्माम्̐2 ऽ आ विवासति ।
 हविष्मान् देवो ऽ अध्वरो हविष्माम्̐2 ऽ अस्तु सूर्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 24
अग्नेर्वोऽ पन्नगृहस्य सदसि सादयामि ।
 इन्द्राग्न्योर् भागधेयी स्थ ।
 मित्रावरुण्योर् भागधेयी स्थ ।
 विश्वेषां देवानां भागधेयी स्थ ।
 अमूर् या ऽ उप सूर्ये याभिर् वा सूर्यः सह ।
 ता नो हिन्वन्त्व् अध्वरम् ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 25
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
 ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यच्छ ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 26
सोम राजन् विश्वास् त्वं प्रजा ऽ उपाव रोह ।
 विश्वास् त्वां प्रजा उपाव रोहन्तु ।
 शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः ।
 श्रोता ग्रावाणो विदुषो न यज्ञम्̐ शृणोतु देवः सविता हवं मे स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 27
देवीर् आपो ऽ अपां नपाद् यो व ऽ ऊर्मिर् हविष्य ऽ इन्द्रियावान् मदिन्तमः ।
 तं देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषां भाग स्थ स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 28
कार्षिर् असि ।
 समुद्रस्य त्वाक्षित्या ऽ उन् नयामि ।
 सम् आपो ऽ अद्भिर् अग्मत सम् ओषधीभिर् ओषधीः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 29
यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।
 स यन्ता शश्वतीर् इषः स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 30
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 आ ददे रावासि गभीरम् इमम् अध्वरं कृधीन्द्राय सुषूतमम् ।
 उत्तमेन पविनोर्जस्वन्तं मधुमन्तं पयस्वन्तम् ।
 निग्राभ्या स्थ देवश्रुतस् तर्पयत मा ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 31
मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे मा वितृषन् ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 32
इन्द्राय त्वा वसुमते रुद्रवते ।
 ऽ इन्द्राय त्वादित्यवते ।
 ऽ इन्द्राय त्वाभिमातिघ्ने ।
 श्येनाय त्वा सोमभृते ।
 ऽ अग्नये त्वा रायस्पोषदे ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 33
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे ।
 तेनास्मै यजमानायोरु राये कृध्य् अधि दात्रे वोचः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 34
श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः ।
 ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 35
मा भेर् मा सं विक्था ऽ ऊर्जं धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जं दधाथाम् ।
 पाप्मा हतो न सोमः ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 36
प्राग् अपाग् उदग् अधराक् सर्वतस् त्वा दिश ऽ आ धावन्तु ।
 अम्ब नि ष्पर सम् अरीर् विदाम् ॥
 
यजुर्वेदः-संहिता | अध्याय 6, मंत्र 37
त्वम् अङ्ग प्र शम्̐सिषो देवः शविष्ठ मर्त्यम् ।
 न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
 

॥इति यजुर्वेदः षष्ठोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *