HinduMantavya
Loading...

यजुर्वेद- अध्याय 31, (yajurved Adhyay 31)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 31

  
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 1
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
 स भूमिम्̐ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 2
पुरुषऽएवेदम्̐ सर्वं यद् भूतं यच् च भाव्यम् ।
 उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 3
एतावान् अस्य महिमातो ज्यायाम्̐श् च पूरुषः ।
 पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥

यजुर्वेदः-संहिता | अध्याय 31, मंत्र 4
त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः ।
 ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 5
तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः ।
 स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 6
तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
 पशूम्̐स् ताम्̐श् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 7
तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे ।
 छन्दाम्̐सि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 8
तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः ।
 गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 9
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।
 तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 10
यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् ।
 मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 11
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।
 ऊरू तद् अस्य यद् वैश्यः पद्भ्याम्̐ शूद्रो ऽ अजायत ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 12
चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत ।
 श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 13
नाभ्या ऽ आसीद् अन्तरिक्षम्̐ शीर्ष्णो द्यौः सम् अवर्तत ।
 पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाम्̐ऽ अकल्पयन् ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 14
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।
 वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 15
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
 देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम् ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 16
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
 ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 17
अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे ।
 तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 18
वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् ।
 तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 19
प्रजापतिश् चरति गर्भै ऽ अन्तर् अजायमानो बहुधा वि जायते ।
 तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 20
यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः ।
 पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 21
रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् ।
 यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे ॥
 
यजुर्वेदः-संहिता | अध्याय 31, मंत्र 22
श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् ।
 इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण ॥
 

॥इति यजुर्वेदः एकत्रिंशत्तमोऽध्यायः॥

अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *