HinduMantavya
Loading...

यजुर्वेद- अध्याय 38, (yajurved Adhyay 38)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥

 

अध्याय 38

 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
 आ ददे ऽदित्यै रास्नासि ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 2
इड ऽ एहि ।
 अदित ऽ एहि ।
 सरस्वत्त्य् एहि ।
 असाव् एहि ।
 असाव् एहि ।
 असाव् एहि ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 3
अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः ।
 पूषासि ।
 घर्माय दीष्व ॥

यजुर्वेदः-संहिता | अध्याय 38, मंत्र 4
अश्विभ्यां पिन्वस्व ।
 सरस्वत्यै पिन्वस्व ।
 इन्द्राय पिन्वस्व ।
 स्वाहेन्द्रवत् ।
 स्वाहेन्द्रवत् ।
 स्वाहेन्द्रवत् ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 5
यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः ।
 येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः ।
 उर्व् अन्तरिक्षम् अन्व् एमि ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 6
गायत्रं छन्दो ऽसि ।
 त्रैष्टुभं छन्दो ऽसि ।
 द्यावापृथिवीभ्यां त्वा परि गृह्णामि ।
 अन्तरिक्षेणोप यच्छामि ।
 इन्द्राश्विना ।
 मधुनः सारघस्य घर्मं पात वसवो यजत वाट् ।
 स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 7
समुद्राय त्वा वाताय स्वाहा ।
 सरिराय त्वा वाताय स्वाहा ।
 अनाधृष्याय त्वा वाताय स्वाहा ।
 अप्रतिधृष्याय त्वा वाताय स्वाहा ।
 अवस्यवे त्वा वाताय स्वाहा ।
 अशिमिदाय त्वा वाताय स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 8
इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ।
 इन्द्राय त्वादित्यवते स्वाहा ।
 इन्द्राय त्वाभिमातिघ्ने स्वाहा ।
 सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा ।
 बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 9
यमाय त्वाङ्गिरस्वते पितृमते स्वाहा ।
 स्वाहा घर्माय ।
 स्वाहा घर्मः पित्रे ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 10
विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ।
 स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 11
दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः ।
 स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 12
अश्विना घर्मं पातम्̐ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः ।
 तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 13
अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमम्̐साताम् ।
 इहैव रातयः सन्तु ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 14
इषे पिन्वस्व ।
 ऊर्जे पिन्वस्व ।
 ब्रह्मणे पिन्वस्व ।
 क्षत्राय पिन्वस्व ।
 द्यावापृथिवीभ्यां पिन्वस्व ।
 धर्मासि सुधर्म ।
 अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 15
स्वाहा पूष्णे शरसे ।
 स्वाहा ग्रावभ्यः ।
 स्वाहा प्रतिरवेभ्यः ।
 स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः ।
 स्वाहा द्यावापृथिवीभ्याम् ।
 स्वाहा विश्वेभ्यः देवेभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 16
स्वाहा रुद्राय रुद्रहूतये ।
 स्वाहा सं ज्योतिषा ज्योतिः ।
 अहः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ।
 रात्रिः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ।
 मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिम्̐सीः ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 17
अभीमं महिमा दिवं विप्रो बभूव सप्रथाः ।
 उत श्रवसा पृथिवीम्̐ सम्̐ सीदस्व महाम्̐२ऽ असि रोचस्व देववीतमः ॥
[वि धूमम् अग्ने ऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम्] ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 18
या ते घर्म दिव्या शुग् या गायत्र्याम्̐ हविर्धाने ।
 सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
 या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे ।
 सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
 या ते घर्म पृथिव्याम्̐ शुग् या जगत्याम्̐ सदस्या ।
 सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 19
क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि ।
 विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 20
चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः ।
 अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 21
घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व ।
 वर्धिषीमहि च वयम् आ च प्यासिषीमहि ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 22
अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।
 सम्̐ सूर्येण दिद्युतद् उदधिर् निधिः ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 23
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 24
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
 देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 25
एधो ऽस्य् एधिषीमहि ।
 समिद् असि तेजो ऽसि तेजो मयि धेहि ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 26
यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे ।
 तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम् ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 27
मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः ।
 घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥
 
यजुर्वेदः-संहिता | अध्याय 38, मंत्र 28
पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराम्̐ समाम् ।
 त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः ।
 इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि ॥
 

॥इति यजुर्वेदः अष्टत्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *