HinduMantavya
Loading...

यजुर्वेद- अध्याय 36, (yajurved Adhyay 36)

Google+ Whatsapp

॥ अथ यजुर्वेदः ॥


अध्याय 36

 

यजुर्वेदः-संहिता | अध्याय 36, मंत्र 1
ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये ।
 वाग् ओजः सहौजो मयि प्राणापानौ ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 2
यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु ।
 शं नो भवतु भुवनस्य यस् पतिः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 3
भूर् भुवः स्वः ।
 तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
 धियो यो नः प्रचोदयत् ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 4
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
 कया शचिष्ठया वृता ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 5
कस् त्वा सत्यो मदानां मम्̐हिष्ठो मत्सद् अन्धसः ।
 दृढा चिद् आरुजे वसु ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 6
अभी षु णः सखीनाम् अविता जरितॄणाम् ।
 शतं भवास्य् ऊतिभिः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 7
कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् ।
 कया स्तोतृभ्य ऽ आ भर ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 8
इन्द्रो विश्वस्य राजति ।
 शं नो ऽ अस्तु द्विपदे शं चतुष्पदे ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 9
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।
 शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 10
शं नो वातः पवताम्̐ शं नस् तपतु सूर्यः ।
 शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 11
अहानि शं भवन्तु नः शम्̐ रात्रीः प्रति धीयताम् ।
 शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या ।
 शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 12
शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये ।
 शं योर् अभि स्रवन्तु नः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 13
स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
 यच्छा नः शर्म सप्रथाः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 14
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।
 महे रणाय चक्षसे ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 15
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
 उशतीर् इव मातरः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 16
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।
 आपो जनयथा च नः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 17
द्यौः शान्तिर् अन्तरिक्षम्̐ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः ।
 वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वम्̐ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 18
दृते दृम्̐ह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् ।
 मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
 मित्रस्य चक्षुषा सम् ईक्षामहे ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 19
दृते दृम्̐ह मा ।
 ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम् ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 20
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।
 अन्याम्̐स् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 21
नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे ।
 नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 22
यतो-यतः समीहसे ततो नो ऽ अभयं कुरु ।
 शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 23
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
 
यजुर्वेदः-संहिता | अध्याय 36, मंत्र 24
तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् ।
 पश्येम शरदः शतं जीवेम शरदः शतम्̐ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात् ॥

॥इति यजुर्वेदः षड्त्रिंशत्तमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक 
 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *